2. Uposathakkhandhaka
पुच्छा– चातुद्दसे च आवुसो पन्नरसे च पक्खस्स च अट्ठमिया सन्निपतित्वा धम्मं भासितुं भगवता कत्थ अनुञ्ञातं, किस्मिं वत्थुस्मिं अनुञ्ञातं. विस्सज्जना– राजगहे भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञाता, सम्बहुला भन्ते भिक्खू चातुद्देस पन्नरसे अट्ठमिया च पक्खस्स सन्निपतित्वा तुण्ही निसीदिंसु, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञाता. अनुजानामि भिक्खवे चातुद्दसे पन्नरसे अट्ठमिया च पक्खस्स सन्निपतितुं. ननु नाम सन्निपतितेहि धम्मो भासितब्बो. पुच्छा– कदा आवुसो भिक्खूनं पातिमोक्खुद्देसो भगवता अनुञ्ञातो. विस्सज्जना– यदा भन्ते भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि “यंनूनाहं यानि मया भिक्खूनं पञ्ञत्तानि सिक्खापदानि, तानि नेसं पातिमोक्खुद्देसं अनुजानेय्यं, सो नेसं भविस्सति उपोसथकम्मन्”ति तदा भन्ते भगवता भिक्खूनं पातिमोक्खुद्देसो अनुञ्ञातो. पुच्छा– सीमं आवुसो सम्मनितुं भगवता कत्थ अनुञ्ञातं, किस्मिञ्च वत्थुस्मिं अनुञ्ञातं. विस्सज्जना– राजगहे भन्ते अनुञ्ञातं, राजगहे भन्ते भगवति विहरति भिक्खूनं एतदहोसि “भगवता पञ्ञत्तं एत्तावता सामग्गी, यावता एकावासोति कित्तावतानुखो एकावासो होती”ति, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं. पुच्छा– कति आवुसो उपोसथा दिवसवसेन च कारकपुग्गलवसेन च कातब्बाकारवसेन च. विस्सज्जना– दिवसवसेन भन्ते तयो उपोसथा, पुग्गलवसेन च भन्ते तयो उपोसथा, कातब्बाकारवसेन च भन्ते तयो उपोसथा. पुच्छा– कति आवुसो उपोसथकम्मानि तेसु च कीदिसं उपोसथकम्मं भगवता अनुञ्ञातं, कीदिसं अननुञ्ञातं. विस्सज्जना– चत्तारिमानि भन्ते उपोसथकम्मानि, अधम्मेन वग्गं उपोसथकम्मं, अधम्मेन समग्गं उपोसथकम्मं, धम्मेन वग्गं उपोसथकम्मं, धम्मेन समग्गं उपोसथकम्मं. तत्र भन्ते यदिदं अधम्मेन वग्गं उपोसथकम्मं, अधम्मेन समग्गं उपोसथकम्मं धम्मेन वग्गं उपोसथकम्मं, एवरूपं भन्ते उपोसथकम्मं अननुञ्ञातं, तत्र भन्ते यदिदं धम्मेन समग्गं उपोसथकम्मं, एवरूपं भन्ते उपोसथकम्मं अनुञ्ञातं. पुच्छा– उपोसथं पुच्छिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं आवुसो कति आपत्तियो. विस्सज्जना– उपोसथं विस्सज्जिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं भन्ते तिस्सो आपत्तियो.