9. छत्तुपाहनवग्ग, 12. द्वादसम सिक्खापुच्छा
पुच्छा अनोकासकतं आवुसो भिक्खुं पञ्हं पुच्छन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना सावत्थियं भन्ते सम्बहुला भिक्खुनियो आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खुनियो अनोकासकतं भिक्खुं पञ्हं पुच्छिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं. पुच्छा सप्पिं वा आवुसो तेलं वा मधुं वा फाणितं वा मच्छं वा मंसं वा खीरं वा दधिं वा विञ्ञापेत्वा भुञ्जन्तिया पाटिदेसनीयं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना सावत्थियं भन्ते छब्बग्गिया भिक्खुनियो आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खुनियो सप्पिम्पि तेलम्पि मधुम्पि फाणितम्पि मच्छम्पि मंसम्पि खीरम्पि दधिम्पि विञ्ञापेत्वा भुञ्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं. पुच्छा चतुन्नं आवुसो विपत्तीनं कतमा विपत्ति. विस्सज्जना आचारविपत्ति भन्ते. पुच्छा छन्नं आवुसो आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठाति. विस्सज्जना चतूहि भन्ते समुट्ठानेहि समुट्ठाति, सिया कायतो समुट्ठाति, नवाचतो नचित्ततो, सिया कायतो च वाचतो च समुट्ठाति, नचित्ततो, सिया कायतो च चित्ततो च समुट्ठाति, नवाचतो, सिया कायतो च वाचतो च चित्ततो च समुट्ठाति, इमेहि भन्ते चतूहि समुट्ठानेहि समुट्ठाति. पुच्छा का आवुसो विपत्ति. विस्सज्जना असंवरो भन्ते विपत्ति. पुच्छा का आवुसो सम्पत्ति. विस्सज्जना संवरो भन्ते सम्पत्ति. पुच्छा का आवुसो पटिपत्ति. विस्सज्जना न एवरूपं करिस्सामीति यावजीवं आपाणकोटिकं समादाय सिक्खति सिक्खापदेसु, अयं भन्ते पटिपत्ति. पुच्छा कस्स आवुसो वचनं. विस्सज्जना भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स. पुच्छा केनावुसो आभतं. विस्सज्जना परम्पराय भन्ते आभतं. सुणातु मे भन्ते सङ्घो
पे
संगायेय्याम.