6. आरामवग्ग, 8. अट्ठम सिक्खापुच्छा
पुच्छा– ओवादाय वा आवुसो संवासाय वा नगच्छन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– सक्केसु भन्ते छब्बग्गिया भिक्खुनियो आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खुनियो ओवादं नगच्छिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.
6. आरामवग्ग, 9. नवम सिक्खापुच्छा
पुच्छा– उपोसथम्पि आवुसो न पुच्छन्तिया ओवादम्पि न याचन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– सावत्थियं भन्ते सम्बहुला भिक्खुनियो आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खुनियो उपोसथं न पुच्छिंसु, ओवादम्पि न याचिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.