4. तुवट्टवग्ग, 7-8. सत्तम अट्ठम सिक्खापुच्छा
पुच्छा– अन्तोरट्ठे वा आवुसो तिरोरट्ठे वा सासङ्कसम्मते सप्पटिभये असत्थिकाय चारिकं चरन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– सावत्थियं भन्ते सम्बहुला भिक्खुनियो आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खुनियो अन्तोरट्ठेपि तिरोरट्ठेपि सासङ्कसम्मते सप्पटिभये असत्थिकायो चारिकं चरिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.
4. तुवट्टवग्ग, 9. नवम सिक्खापुच्छा
पुच्छा– अन्तोवस्सं आवुसो चारिकं चरन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– राजगहे भन्ते सम्बहुला भिक्खुनियो आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खुनियो अन्तोवस्सं चारिकं पक्कमिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.