6. सुरापानवग्ग, 7. नहान सिक्खापुच्छा
पुच्छा– ओरेनद्धमासं आवुसो नहायन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– राजगहे भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू राजानम्पि पस्सित्वा न मत्तं जानित्वा नहायिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं. पुच्छा– कस्स आवुसो वचनं. विस्सज्जना– भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स. पुच्छा– केनावुसो आभतं. विस्सज्जना– परम्पराय भन्ते आभतं. पुच्छा– अत्थि नुखो आवुसो एत्थ कोचिपि विरुद्धदोसो. विस्सज्जना– नत्थि भन्ते. सुणातु मे भन्ते सङ्घो…पे… संगायेय्याम. पुच्छा– यं तेन आवुसो…पे… सम्मासम्बुद्धेन अनादियित्वा तिण्णं दुब्बण्णकरणानं अञ्ञतरं दुब्बण्णकरणं नवं चीवरं परिभुञ्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू अत्तनो चीवरं न सञ्जानिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.