5. अचेलकवग्ग 8-9-10. उय्युत्तसेना चसो सिक्खापुच्छा
पुच्छा– उय्युत्तं आवुसो सेनं दस्सनाय गच्छन्तस्स च अतिरेकतिरत्तं सेनाय वसन्तस्स च उय्योधिकं गच्छन्तस्स च पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू उय्युत्तं सेनं दस्सनाय अगमंसु, तेयेव भन्ते छब्बग्गिया भिक्खू अतिरेकतिरत्तं सेनाय वसिंसु, तेयेव भन्ते छब्बग्गिया भिक्खू उय्योधिकं अगमंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.