4. भोजनवग्ग 3. परम्परभोजन सिक्खापुच्छा
पुच्छा– परम्पर भोजने पाचित्तियं आवुसो भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– वेसालियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू अञ्ञत्र निमन्तिता अञ्ञत्र भुञ्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.
4. भोजनवग्ग, 4. काणमातु सिक्खापुच्छा
पुच्छा– द्वत्तिपत्तपूरं पूवं पटिग्गहेत्वा ततुत्तरि पटिग्गण्हन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू न मत्तं जानित्वा पूवं पटिग्गहेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं. पुच्छा– कस्स आवुसो वचनं. विस्सज्जना– भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स. पुच्छा– केनावुसो आभतं. विस्सज्जना– परम्पराय भन्ते आभतं. पुच्छा– अत्थि नुखो आवुसो एत्थ कोचिपि विरद्धदोसो. विस्सज्जना– नत्थि भन्ते.