2. भूतगामवग्ग, 8. वेहासकुटि सिक्खापुच्छा
पुच्छा– उपरिवेहासकुटिया आवुसो आहच्चपादकं मञ्चंवा पीठंवा अभिनिसीदन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– सावत्थियं भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते भिक्खु सङ्घिके विहारे उपरिवेहास कुटिया आहच्चपादकं मञ्चं सहसा अभिनिसीदि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.
2. भूतगामवग्ग, 9. महल्लकविहार सिक्खापुच्छा
पुच्छा– द्वत्ति परियाये आवुसो अधिट्ठहित्वा ततुत्तरि अधिट्ठहन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– कोसम्बियं भन्ते आयस्मन्तं छन्नत्थेरं आरब्भ पञ्ञत्तं, आयस्मा भन्ते छन्दो कतपरियोसितं विहारं पुनप्पुनं छादापेसि पुनप्पुनं लेपापेसि, अतिभारितो विहारो परिपति, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.