8. चीवरक्खन्धक
जीवकवत्थु
पुच्छा– गहपतिचीवरं आवुसो सादियितुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं. विस्सज्जना– राजगहे भन्ते जीवकं कोमारभच्चं आरब्भ अनुञ्ञातं, जीवको भन्ते कोमारभच्चो भिक्खूनं गहपतिचीवरं अनुजानितुं भगवन्तं याचि, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं. पुच्छा– छ आवुसो रजनानि भगवता कत्थ अनुञ्ञातानि, किस्मिं वत्थुस्मिं अनुञ्ञातानि. विस्सज्जना– राजगहे भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातानि, सम्बहुला भन्ते भिक्खू छकणेनपि पण्डुमत्तिकायपि चीवरं रजिंसु, चीवरं दुब्बण्णं होति, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातानि. पुच्छा– अच्छिन्नकानि आवुसो चीवरानि धारेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– राजगहे भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू अच्छिन्नकानि चीवरानि धारेसुं दन्तकसावानि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं. पुच्छा– कदा आवुसो भगवा अनुञ्ञासि छिन्नकं सङ्घाटिं छिन्नकं उत्तरासङ्गं छिन्नकं अन्तरवासकं. विस्सज्जना– दक्खिणागिरितो भन्ते पच्छागतकाले भगवा अनुञ्ञासि छिन्नकं सङ्घाटिं छिन्नकं उत्तरासङ्गं छिन्नकं अन्तरवासकं. पुच्छा– अग्गळं च आवुसो तुन्नञ्च ओवट्टिकञ्च कण्डुसकञ्च दळ्हीकम्मञ्च भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं. विस्सज्जना– बाराणसियं भन्ते अञ्ञतरं भिक्खुं आरब्भ अनुञ्ञातं, अञ्ञतरो भन्ते भिक्खु अग्गळं अच्छुपेसि, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं. पुच्छा– वस्सिकसाटिका च आवुसो आगन्तुकभत्तञ्च गमिकभत्तञ्च गिलानभत्तञ्च गिलानुपट्ठाकभत्तञ्च गिलानभेसज्जञ्च धुवयागु च भिक्खुनिसङ्घस्स उदकसाटिकाचाति इमा अट्ठ भगवता कत्थ अनुञ्ञाता, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञाता. विस्सज्जना– सावत्थियं भन्ते विसाखं मिगारमातरं आरब्भ अनुञ्ञाता, विसाखा भन्ते मिगारमाता भगवन्तं अट्ठवरानि याचि, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञाता. पुच्छा– भगवता आवुसो मातापितूनं दानं अनुजानित्वा सद्धादेय्यं विनिपातेन्तस्स दुक्कटं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– सावत्थियं भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरस्स भन्ते भिक्खुनो बहुं चीवरं उप्पन्नं अहोसि, सो च तंचीवरं मातापितूनं दातुकामो अहोसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं. मातापितरोति खो भिक्खवे ददमाने किं वदेय्याम, अनुजानामि भिक्खवे मातापितूनं दातुं, न च भिक्खवे सद्धादेय्यं विनिपातेतब्बं, यो विनिपातेय्य आपत्ति दुक्कटस्स– पुच्छा– अञ्ञत्र वस्सं वुट्ठेन आवुसो अञ्ञत्र चीवरभागं सादियन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– सावत्थियं भन्ते आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उपनन्दो सक्यपुत्तो अञ्ञत्र वस्सं वुट्ठो अञ्ञत्र चीवरभागं सादियि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं. पुच्छा– अनाथकं आवुसो भिक्खुं गिलानं न उपट्ठहन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– सावत्थियं भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, भगवति भन्ते सावत्थियं विहरति अञ्ञतरस्स भिक्खुनो कुच्छिविकाराबाधो अहोसि, सो सके मुत्तकरीसे पलिपन्नो सयि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं. पुच्छा– नग्गियं आवुसो तित्थियसमादानं समादियन्तस्स थुल्लच्चयं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– सावत्थियं भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते भिक्खु नग्गियं तित्थियसमादानं समादियि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं. पुच्छा– सब्बनीलकानि वा आवुसो चीवरानि सब्बपीतकानि वा सब्बलोहितकानि वा सब्बमञ्जिट्ठकानि वा सब्बकण्हानिवाति एवरूपानि चीवरानि धारेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू सब्बनीलकादीनि चीवरानि धारेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं. पुच्छा– कञ्चुकं वा आवुसो वेठनं वा धारेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– सावत्थियं भन्ते छब्बग्गियेव भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू कञ्चुकम्पि धारेसुं वेठनम्पि धारेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं. पुच्छा– चीवरसञ्ञुत्तं पुच्छिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं आवुसो कति आपत्तियो. विस्सज्जना– चीवरसञ्ञुत्तं विस्सज्जिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं भन्ते तिस्सो आपत्तियो.