अञ्ञरतब्रह्मसुत्त
पुच्छा- तत्थावुसो पोराणकेहि महाकस्सपादीहि धम्मसंगाहकथेरवरेहि पठमं संगीतं अञ्ञतरब्रह्मसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं. विस्सज्जना ब्रह्मलोके भन्ते अञ्ञतरं ब्रह्मानं आरब्भ आयस्मता महामोग्गल्लानत्थेरेन भासितं. अञ्ञतरस्स भन्ते ब्रह्मुनो एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति नत्थि सो समणो वा ब्राह्मणो वा, यो इध आगच्छेय्याति. तस्मिं भन्ते वत्थुस्मिं
अज्जापि ते आवुसो सा दिट्ठि, या ते दिट्ठि पुरे अहु;
पस्ससि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरन्ति;
एवं खो भन्ते आयस्मता महामोग्गल्लानत्थेरेन भासितं.
अज्जापि ते आवुसो सा दिट्ठि, या ते दिट्ठि पुरे अहु;
पस्ससि वीतिवत्तन्त, ब्रह्मलोके पभस्सरं-हु
न मे मारिस सा दिट्ठि, या मे दिट्ठि पुरे अहु;
पस्सामि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं;
स्वाहं अज्ज कथं वज्जं, अहं निच्चोम्हि सस्सतो हु
तेविज्जा इद्धिपत्ता च, चेतोपरियाय कोविदा;
खीणासवा अरहन्तो, बहू बुद्धस्स सावका-हु