मधुपिण्डिकसुत्त
पुच्छा– मधुपिण्डिकसुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं. विस्सज्जना– सक्केसु भन्ते दण्डपाणिं सक्कं आरब्भ भासितं, दण्डपाणि भन्ते सक्को भगवन्तं उपसङ्कमित्वा एतदवोच “किं वादी समणो किमक्खायी”ति, तस्मिं भन्ते वत्थुस्मिं भासितं.
द्वेधावितक्कसुत्त
पुच्छा– द्वेधावितक्कसुत्तं पनावुसो भगवता कत्थ कं आरब्भ भासितं. विस्सज्जना– सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ भासितं.