4. तद्धितकण्ड
अपच्चतद्धित
232. वाणपच्चे. छट्ठन्ता सद्दा “तस्सापच्च”मिच्चस्मिं अत्थे णो वा होति. वाति वाक्यत्थं. ðenev±paccatthassa वुत्तत्ता अपच्चसद्दाप्पयोगो. “तेसं विभत्या” दो तेसंगहणेन विभत्तिलोपो. तथोत्तरत्र. “तेसं णो लोपं”ति पच्चयानं णस्स लोपो. “वुद्धादिसरस्स वा संयोगन्तस्स सणे चे”ति सणकारे परे असंयोगन्तस्सादिसरस्स वुद्धि. तस्सापनियमे– अयुवण्णानञ्चायो वुद्धि. अकारिवण्णुवण्णानं ±-e-ओवुद्धियो होन्ति, चसद्देन क्वचि न. सरलोपादि, तद्धितत्ता नाममिव कते स्यादि. तद्धिताभिधेय्यलिङ्ग–विभत्तिवचना सियुं. समूहभावजा भीयो, सकत्थे ण्यो नपुंसके. ता तुत्थियं निपाता ते, धामिथंपच्चयन्तका. वसिट्ठस्सापच्चं पोसो वासिट्ठो, इत्थी वासिट्ठी, नपुंसकं वासिट्ठं. विकप्पविधानतो तद्धितेन समासस्साच्चन्तं बाधाया भावा वसिट्ठा पच्चन्तिपि होति. नपुंसकेन वापीति, सद्दसत्थविदू विदुं. 233. वा अपच्चेति चाधिकारो. ð±yana णान वच्छादितो. वच्छादितो गोत्तगणतो णायनो णानो च वा होति. अपच्चं पपुत्तप्पभुति गोत्तं. कच्चस्सापच्चं कच्चायनो, कच्चानो वा. संयोगन्तत्ता न वुद्धि. 234. “ðeyyo कत्तिकादीही”ति णेय्यो, विनताय अपच्चं वेनतेय्यो विनतेय्यो वा. न पक्खे वुद्धि, णेय्योति योगविभागेन “तस्स दीयते” त्यत्थेपि णेय्यो, दक्खिणा दीयते यस्स सो दक्खिणेय्यो. 235. अतो णि वा. अकारन्ततो अपच्चे णि वा होति, पुन वासद्देन णिको, अकारन्ता अनकारन्ता च बोपि. दक्खि, सक्यपुत्तिको, मण्डब्बो, भातुब्बो. द्वित्तं. 236. “ðavo पग्वादीही” ति णवो. मनुनो अपच्चं माणवो. 237. “ðera विधवादितो”ति णेरो, सामणेरो.