ब्यभिचारीभावप्पभेद
344. निब्बेदो तक्कसङ्का सम-
धितिजळता दीनतुग्गालसत्तं,
सुत्तं तासो गिलानु’स्सुकहरिस-
सतिस्साविसादाबहित्था.
चिन्ता गब्बा’पमारो’मरिसमद-
मतुम्मादमोहा विबोधो,
निद्दावेगा सबिळं मरण-
सचपलाब्याधि तेत्तिंसमे’ते.
344. ते दस्सेति “निब्बेदो”इच्चादिना. दीनतुग्गालसत्तन्ति दीनता च उग्गतञ्च आलसत्तञ्च, गिलानि उस्सुकैति उस्सुक्कं. चपल-इति चापल्लं, सह चपलेन सचपलो, सो चायं ब्याधि च, मरणञ्च सचपलब्याधि च समाहारे. तञ्च सह बिळाय वत्ततीति सबिळन्ति एते यथावुत्तब्यभिचारीभावा तेत्तिंस होन्तीति. उस्साहवता वीररसो तंवसेनेव अस्सादीयति. भीरुना तु सोव भयानकरसवसेनेति लोकसभावस्स अनेकत्ता तदत्थमेते ब्यभिचारिनो एकेकस्सरसस्स बहवो वण्णनीया, यतो तंवण्णनाद्वारेन सब्बोपि तेसु किञ्चि अस्सादेतीति. तत्थ यस्मा पन मारणोपगतवेरिदस्सनमेकमेव तङ्खणेयेव भिन्नं पकतिवसेन भीरुनो भयस्स हेतु, सङ्गामलोलस्स तु उस्साहनिमित्तं सिया. तथा नटेन कतं विकतमाभरणं क्रियावा नीचपकतीनं ठायिनो हासस्स हेतु, गम्भीरपकतीनं ब्यभिचारिनो हासस्स, तस्मा भावे वण्णयता कविना भावा तथा वण्णनीया, यथोचित्यपरिपोसो सिया. ओचित्यभङ्गो तु महता वायामेन परिहरितब्बो. तेसु निब्बेदो अत्तावमाननं. तस्स च इत्थीनञ्च नीचानञ्च दालिद्दियं विभावो, योगीनं तु तत्वसंवेदनं विभावो, अस्सुपतनचिन्तादयो एत्थ अनुभावा. तक्को वितक्कनं. तस्स सन्देहो विभावो, सिरोकम्पादि अनुभावो. सङ्काय विरुद्धचरणं विभावो, कम्पादयो अनुभावो. समो खेदो. तत्थ गत्यादि विभावो, सेदादि अनुभावो. धिति सन्तोसो. ѱणादि विभावो, अनुभावो भोगालोलतादि. जळता अप्पटिपत्ति. तस्सा इट्ठानिट्ठदस्सनादि विभावो, अनिमिसनयनालोचनादि अनुभावो. दीनता चेतसो अनोजता. तस्सा विभावो दुग्गततादि, अनुभावो मलिनवत्थतादि. उग्गता दारुणत्तं. तस्सा विभावो बलवापराधादि, तस्स अनुभावो तज्जनादि. आलसत्तस्स परिसमादि विभावो, जिम्हतादि अनुभावो. सुत्तस्स निद्दा विभावो, तस्सादादयो अनुभावो. तासो चित्तक्खोभो. विभावो अस्स गज्जितादि, कम्पनादि अनुभावो. आयासपिपासादि विभावो गिलानिया, विवण्णतादयो अनुभावो. कालक्खमता उस्सुकं. विभावो तस्स रमणीयदस्सनिच्छादि, अनुभावो तुरिततादि. चेतोपसादो हरितो. तत्र उस्सवादि विभावो, अस्सुसेदादयो अनुभावो. सदिसदस्सनादि विभावो सतिया, अनुभावो भमुसमुन्नमनादि. परेसमुक्कंसासहनता इस्सा. तस्सा दुज्जनत्तगब्बादयो विभावो, दोसकथनावजाननादयो अनुभावो. विसादो खेदो. विभावो तस्स आरद्धकारियासिद्धादि, बाधयतापादि अनुभावो. अबहित्था कायसंवरणं. तस्सा विभावो लज्जादि, अनुभावो’ञ्ञविक्रिया. चिन्ता इट्ठालाभादीहि, अनुभावो मुकुलितनयनादि. गब्बो अभिमानो. विभावोस्स इस्सरियादि, अनुभावो अवजाननादि. अपमारो गाहरुक्खादीहि [गाहरुक्खपतनादीहि (?)], भूपातादयो एत्थ अनुभावो. अमरिसो अक्खमता. विभावो अस्सावमाननादि, सिरोकम्पनतज्जनादयो अनुभावो. मदो पमादुक्कंसो. तस्स विभावो पानं, चलमानङ्गवचोगतिहासादयो अनुभावो. मति कङ्खच्छेदो. उपदेसादि विभावो, मुखविकासादि एत्थ अनुभावो. असमेक्खितकारिता उम्मादो. तस्स विभावो सन्निपातगहणादि, अट्ठानरुदितगीतहासादयो अनुभावो. मोहो भयादीहि, अनुभावो थम्भकम्पादि. दुराचारादीहि बिळं, अधोमुखतादि अनुभावो. मरणं विभाव-अनुभावेहि सुपसिद्धं. चपलता रागदोसादीहि, सच्छन्दचरणादि अनुभावो. ब्याधि पाकटो. ये वा पनञ्ञे इध निद्दिट्ठा चित्तवुत्तिविसेसापि संविज्जन्ति सुखुमभेदा, तेसु केचि वुत्तेस्वन्तोगधा होन्ति. यथा हि इच्छासभावा सब्बे कामा रतियं अन्तोगधा, तथा दोसप्पकारा कोधा मरिस-इस्सादीस्वन्तोगधा, दुक्खसभावा सोकसमब्याधिगिलानि विसादादीस्वन्तोगधा. पीत्यादयो सुखसभावा हरिसेति दट्ठब्बं. तेसु भया तासो अञ्ञो, सङ्का तथा अमरिसो. तस्मा इस्सा, तथा गिलानितो समो, निद्दाय सुत्तं, उस्सुका चपलता, तथा मोहा पलयो वक्खमानो अञ्ञोति मन्तब्बं.
344. इदानि ते ब्यभिचारीभावे सरूपेन दस्सेति “निब्बेदो”इच्चादिना. निब्बेदो अत्तनिन्दासङ्खतो च, तक्कसङ्का च, समधितिजळता परिसमो सन्तोसलक्खणा धिति जळता च, दीनतुग्गालसत्तं दीनभावदारुणभाव-अलसभावा च, सुत्तं सयनञ्च, तासो चित्तक्खोभो च, गिलानपरिमद्दितभावो च, उस्सुकहरिससतिस्साविसादाबहित्था उस्साहपितिसति-इस्साखेद-आकारसंवरा च, चिन्ता च, गब्बो अभिमानो च, अपमारो च, अमरिसमदमतुम्मादमोहा अक्खन्तिपमादाधिक्का कङ्खच्छेद-उम्मादमोहा च, विबोधो पबोधो च, निद्दावेगा निद्दा च, आवेगसङ्खातो सम्भमो च, सबिळं लज्जासहितं मरणसचपलाब्याधि मरणञ्च चापल्यसहिता ब्याधि चेति. एते तेत्तिंस ब्यभिचारीभावा नाम होन्ति. तक्को च सङ्का चेति च, समो च धिति च जळता चेति च, दीनता च उग्गो च अलसत्तञ्चाति च, उस्सुकञ्चहरिसो च सति च इस्सा च विसादो च अबहित्था चेति च, अमरिसो च मदो च मति च उम्मादो च मोहो चेति च, निद्दा च आवेगो चेति च, सह बिळाय वत्ततीति च, सह चपलेन चापल्येन वत्ततीति च, सचपलो च सो ब्याधिचेति च, मरणञ्च सचपलब्याधि चेति च वाक्यं. मरणसचपलाब्याधीति समाहारद्वन्दो. तस्मा “सबिळन्”ति पदं एतस्स विसेसनं होति.
लोकसभावस्स अनेकविधत्ता एकोयेव वीररसो उस्साहवता वीररसाकारेन अस्सादनीयो होति, सोयेव भीरुना भयाकारेन अस्सादनीयो होति. तस्मा एकेकस्स रसस्स इमे बहू ब्यभिचारिनो वण्णेतब्बा होन्ति. एवं सति अनेकाधिप्पायको लोको तेसु किञ्चि अस्सादेति. एवं सति बन्धो सब्बजनस्स कन्तो होति. तस्सं भाववण्णनायं यस्मा मारेतुमागच्छन्तानं सत्तूनं दस्सनमेकमेव तङ्खणे जनाधिप्पायतो भिज्जित्वा पकतिभीरूनं पुरिसानं भयस्स च युद्धलोलस्स उस्साहनस्स च कारणं होति. एवं नटेन हसनत्थं कतविकतमाभरणञ्च तादिसकिरिया च उत्तानपकतिकानं पुरिसानं ठायीहासस्स च गम्भीरपकतिकानं ब्यभिचारीहासस्स च हेतु भवेय्य. तस्मा भावे वण्णेन्तेन कविना ओचित्यभङ्गमकत्वा सक्कच्चमोचित्यं सज्जेत्वा भावप्पकासकानि सविभावानुभावकविवचनानि वण्णेतब्बानि. एत्थ भावावबोधकविभावादीनं जानितब्बत्ता तेहि तेहि भावेहि सद्धिं एवं वेदितब्बा. तेसु भावेसु अत्तावमाननलक्खणो निब्बेदो. इत्थीनं, हीनानं [हीनाचारानं (क.)] वा उप्पज्जति चे, दालिद्दियं आलम्बणविभावो नाम, योगीनं चे, तथावबोधो आलम्बणविभावो, एत्थ अस्सुपतनचिन्तादिकं अनुभावो नाम. वितक्कस्स सन्देहो उद्दीपनविभावो नाम, सिरोकम्पादिकं अनुभावो नाम. सङ्काय विरुद्धप्पवत्ति उद्दीपनविभावो, कम्पादिको अनुभावो. उपरि “विभावो”ति वुत्ते आलम्बणुद्दीपनेसु द्वीसु यं युज्जति, तं गहेतब्बं. खेदलक्खणस्स समस्स गमनादिकं विभावो, सेदादि अनुभावो. सन्तोसलक्खणाय धितिया ञाणादि विभावो, भोगेसु अलोलभावादि अनुभावो. अयोग्गतालक्खणाय जळताय इट्ठानिट्ठानं अजाननादि विभावो, विवटनयनेहि अभिमुखविलोकनतादि अनुभावो. चित्तस्सनित्तेजलक्खणाय दीनताय दुग्गततादि विभावो, मलिनवत्थतादि अनुभावो. दारुणतालक्खणस्स उग्गभावस्सातिसयापराधादि विभावो, तज्जनादि अनुभावो. अलसत्तस्स अट्ठानपरिसमादि विभावो, वङ्किकभावो अनुभावो. सयनसङ्खातस्स सुत्तस्स निद्दादि विभावो, अस्सादादि अनुभावो. एत्थ अस्सादनं नाम सेय्यसुखपस्ससुखादिकं. चित्तक्खोभसङ्खातस्स तासस्स गज्जितादि विभावो, गज्जितं नाम भयजनकवचनं. कोपेन कम्पना अनुभावो. पीळासङ्खातस्स गिलानस्स आयासपिपासादि विभावो, दुब्बण्णतादि अनुभावो. अनुरूपकालस्स अनोलोकनस्स उस्सुक्कस्स रम्मवत्थुदस्सनिच्छादि विभावो, तुरिततादि अनुभावो. चेतोपसादलक्खणस्स हरिसस्स मङ्गलकीळादि विभावो, सन्तोसवचनादि अनुभावो. सरणलक्खणाय सतिया सञ्ञाणदस्सनादि विभावो, भमुक्खेपादि अनुभावो. परसम्पत्ति-असहनलक्खणाय इस्साय दुज्जनभावगब्बादि विभावो, दोसकथनावजाननादि अनुभवो. खेदलक्खणस्स विसादस्स आरद्धकारियासिद्धिकारियब्यापत्ति-आदि विभावो, मनोसन्तापादि अनुभावो. आकारसंवरणलक्खणाय, रससभावपटिच्छादनलक्खणाय वा अबहित्थयलज्जादि विभावो, तदञ्ञक्रियाकरणं, अधोमुखकरणं, पादेहि भूमिखणनन्ति-आदि अनुभावो. चिन्ताय इट्ठत्थालाभादी विभावो, मकुलितनयनादि अधोखित्तचक्खादि वा अनुभावो. गब्बस्स इस्सरियादि विभावो, अवजाननादि अनुभावो. अपमारस्स यक्खपीळादि विभावो, भूमिपतनादयो अनुभावो. अक्खमलक्खणस्स अमरिसस्स अवमाननादि विभावो, सिरोकम्पनतज्जनादि अनुभावो. पमादाधिक्कलक्खणस्स मदस्स सन्तोसपानं विभावो, कम्पमानहत्थपादवचनगमनहासादी अनुभावो. कङ्खाच्छेदनलक्खणाय मतिया उपदेसादि विभावो, मुखसन्तोसादि अनुभावो. अनुपपरिक्खकारितालक्खणस्स उम्मादस्स सन्निपातज्जरयक्खादि विभावो, अकारणरोदनहसनादि अनुभावो. मुय्हनलक्खणस्स मोहस्स अधिकभयादि विभावो, सभावानवबोधनादि अनुभावो. निद्दापगमसङ्खातस्स विबोधस्स कालपरिणामादि आलोकसरणादि वा विभावो, अक्खिमद्दनादि अनुभावो. मनोसम्पीळनलक्खणाय निद्दाय कस्सचि अचिन्तन-अकरणादि विभावो, अक्खिपिदहनादि अनुभावो. भयागमनलक्खणस्स आवेगस्स पच्चत्थिकदस्सनादि विभावो, उत्रासकम्पादि अनुभावो. लज्जालक्खणाय बिळाय दुराचारादि विभावो, अधोमुखतादि अनुभावो. मरणस्स सत्थपहाररोगादि विभावो, मुखविकारादि अनुभावो. चापल्लस्स रागदोसादि विभावो, अत्तनो सच्छन्दचरणादि अनुभावो. ब्याधिया वातपित्तादीनं उस्सदभावादि विभावो, नित्थुननादि अनुभावो. इमस्मिं सुबोधालङ्कारे अदस्सितसुखुमभेदा अञ्ञापि चित्तवुत्तिविसेसा सन्ति, तेसु इच्छासभावा सब्बे भेदा कामरतियञ्च, दोसपकारा कोध-अमरिस-इस्सादीसु च, दुक्खसभावा सोकसमब्याधिगिलानविसादादीसु च, पिति-आदयो हरिसे च अन्तोगधाति वेदितब्बा. एवं समानानं सङ्गहे सतिपि तासतो भयस्स च, सङ्काय अमरिस्स च, अमरिसतो इस्साय च, गिलानतो समस्स च, निद्दाय सुत्तस्स च, उस्सुक्कतो चपलताय च, मोहतो वक्खमानपलयस्स च पाकटविसेसेन अञ्ञथा विसुं विसुं दस्सितन्ति दट्ठब्बं.