भाव-अधिप्पाय

340. चित्तवुत्तिविसेसा तु, भावयन्ति रसे यतो;
रत्यादयो ततो भाव-सद्देन परिकित्तिता.
340. इदानि यथा-उद्दिट्ठेसु ठायादीहि भावविभावानुभावरसेसु पठमं भावं विभावेतुं भावसद्दमन्वत्थयति “चित्त”इच्चादिना. चित्तस्स वुत्तियो रमणहसनादि-आकारेन पवत्तियो, ताव विसेसा विसिट्ठसभावत्थाति चित्तवुत्तिविसेसा. रत्यादयो ठायीब्यभिचारीसात्तिका. तुसद्दो विसेसे. यतो रसे सिङ्गारादयो भावयन्ति निप्फादेन्ति. ततो भावसद्देन परिकित्तिता भरतादीहि कथिता. एत्थ हि ण्यन्तो भूधातु करणे वत्तते. यतो चायं न केवलं करणेयेव वत्तते, अथ खो ब्यापने, पटिपादने च, तस्मास्स पटिभानं चित्तं भावयन्ति ब्यापेन्ति. अथ वा कविनो लोकट्ठितिञाणलक्खणं अधिप्पायं भावयन्ति पटिपादेन्तीति भावाति एवमेत्थ अत्थो दट्ठब्बो.
340. इदानि उद्दिट्ठेसु ठायीभावादीसु ठायी-आदीनं [ठायीभावादीनं (क.)] तिण्णं साधारणो भावो नाम एसोति दस्सेन्तो अन्वत्थवसेन दस्सेति “चित्त”इच्चादि. चित्तवुत्तिविसेसा तु चित्तस्स उत्तरि वक्खमानारम्मणहसनसोचनादीहि, निब्बेदादीहि, थम्भादीहि च आकारेहि पवत्तिसङ्खाता अञ्ञमञ्ञं असङ्कराकारसङ्खाता विसेसा पन ठायीब्यभिचारीसात्तिका यतो यस्मा रसे सिङ्गारादिरसे भावयन्ति निप्फादेन्ति करोन्ति. नो चे, रसे सिङ्गारादिरसविसये पण्डितानं चित्तं भावयन्ति ब्यापनं करोन्ति. नो चे, तस्मिंयेव रसविसये कविनो लोकसभावं विसयं कत्वा पवत्तञाणलक्खणं अधिप्पायं भावयन्ति पटिपादनं करोन्ति. ततो भावसद्देन हेतुकत्तरि निप्फन्नेन रत्यादयो रतिहासादयो परिकित्तिता भरतादीहि वुत्ता होन्तीति. “रत्यादयो”ति एत्थ आदिसद्देन हासादयो ठायीभावा च, निब्बेदादयो ब्यभिचारीभावा च, थम्भपलयादयो सात्तिकभावा च सङ्गहिताति दट्ठब्बा. चित्तस्स वुत्तियोति च, ता एव विसेसाति च, भावो इति सद्दोति च वाक्यं.