1. सग्गकण्डवण्णना
1. इदानि यस्मा अभिधेय्यत्थो नाम पञ्ञत्तिपरमत्थत्थवसेन दुविधो, तेसु येभुय्येन पञ्ञत्तत्थतो परमत्थत्थोव सेट्ठो, तेसुपि ओधिसो किलेसानं समुच्छेदपटिप्पस्सद्धिकरत्ता यथाक्कमं अट्ठ धम्मा सेट्ठा, ततोपि निब्बानमेव सेट्ठं, तेसं सब्बेसम्पि धम्मानं सम्मासम्बुद्धोव सेट्ठो. वुत्तञ्हि भगवता “विरागो सेट्ठो धम्मानं, द्विपदानञ्च चक्खुमा”ति [ध. प. 273; नेत्ति. 125]. एत्थ हि “यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं धम्मानं अग्गमक्खायती”ति [a. नि. 4.34; 5.32; इतिवु. 90] वचनतो सब्बेसम्पि सङ्खतासङ्खतधम्मानं विरागसङ्खातो निब्बानमेव सेट्ठो, चक्खुमा पन सम्मासम्बुद्धो तेसं सब्बेसम्पि धम्मानं, देवमनुस्सादिभेदानं द्विपदानञ्च पञ्ञत्तत्थानं सेट्ठोति अयमत्थो वुत्तो भगवता, तस्मा सब्बत्थसेट्ठत्थाभिधायकाभिधानभूतं बुद्धातिधानमेव पठमं सग्गकण्डस्स आदिम्हि पत्थियवसेन [सत्थियवसेन (क.)] दस्सेतुमाह “बुद्धो”च्चादि. तत्थ जिनसद्दन्तं सब्बबुद्धस्स नामं. सब्बं बुद्धवाति बुद्धो, सकम्मका कत्तरि तपच्चयो. विसिट्ठा बुद्धि अस्सत्थीति बुद्धो, पसंसायं यदादिना णपच्चयो. दानसीलक्खन्धादयो ठानाट्ठानञाणादयो वा दस बलानि यस्सेति दसबलो. सासति विनयति सत्तेति सत्था. सब्बधम्मजाननसीलताय सब्बञ्ञू. द्विपदानं, द्विपदेसु वा उत्तमो द्विपदुत्तमो, बुद्धवंसवण्णनायं [बु. वं. अट्ठ. 37 निदानकथा] निद्धारणलक्खणाय छट्ठिया समासस्स पटिसिद्धत्ता नेदिसी निद्धारणलक्खणा छट्ठी गम्यते. कस्मा पन सो तत्थ पटिसिद्धोति? समासे येभुय्येन निद्धारणलक्खणत्तयस्स विकलाभावतो. किञ्चापि हि तत्थ छट्ठियायेव पटिसिद्धो, सत्तमिया पन निद्धारणलक्खणाय विज्जमानत्ता तस्सापि सो पटिसेधनीयोयेव. मुनीनं इन्दो राजा मुनिन्दो. पुञ्ञञाणभाग्यादयो भगं नाम, तंयोगा भगवा. नाथति सत्तानं हितं याचति, किलेसे वा उपतापेति, सत्तेसु वा इस्सरियं करोति, तेसं वा हितं आसीसतीति नाथो. बुद्धधम्मसमन्तञाणदिब्बचक्खुसङ्खातेहि पञ्चहि चक्खूहि समन्नागतत्ता चक्खुमा. सब्बदा ब्यामप्पभाय कायतो निच्छरणवसेन अङ्गीरसो. सब्बाकारेन सब्बधम्मानं मुननतो मुनि, धम्मवादेसु वा मोनकरणतो मुनि. 2. लोकानं, लोकेसु वा नाथो लोकनाथो. अत्तनो अधिकस्स कस्सचिपि उत्तमपुग्गलस्स अभावतो अनधिवरो, सब्बपरियन्तगतत्तभावत्ता वा नत्थि एतस्स इतो अञ्ञो अधिको पत्थेतब्बो अत्तभावोति अनधिवरो. महन्तानं सीलक्खन्धादीनं एसनतो गवेसनतो महेसि, महन्तो वा ईसो विभूति एतस्साति महेसि. हितं विनयति अनुसासतीति विनायको, विसिट्ठं वा निब्बानं सत्ते नेतीति विनायको. सब्बधम्मदस्सनसीलताय “समन्तचक्खू’ति लद्धनामेन सब्बञ्ञुतञ्ञाणेन समन्नागतत्ता समन्तचक्खु. सोभनं गतं ञाणमस्स, संसारा वा सुट्ठु अपुनरावत्तिया गतवाति सुगतो, सपरसुखसिद्धत्थं वा सम्मा गतवाति सुगतो. भूरि बहुका पञ्ञा यस्स, अनन्तत्ता वा भूरिसमा पञ्ञा एतस्साति भूरिपञ्ञो, अनन्ताय महापथविया सदिसपञ्ञोत्यत्थो. किलेसादिपञ्चविधं मारं जितवाति मारजि. 3. नरानं सीहो सेट्ठो, परप्पवादमद्दनसहनतो वा नरो च सो सीहो चाति नरसीहो, सहतीति सीहो, निरुत्तिनयेन पुब्बवण्णाकारस्सीकारो, सीहसदिसत्ता वा नरो च सो सीहो चाति नरसीहो. यथा हि सीहो मिगराजा चतूहि दाठाहि सब्बसत्ते हिंसति अभिभवति, तथा भगवापि सीलपञ्ञापुञ्ञिद्धिसङ्खातेहि चतूहि धम्मेहि सब्बं लोकं हिंसति अभिभवतीति ओपम्मसंसन्दनं. सब्बपुरिसानं सेट्ठत्ता नरवरो, नरानं वा देवमनुस्सानं सेट्ठत्ता नरवरो, “सीले पतिट्ठाय नरो सपञ्ञो”ति [सं. नि. 1.23] एत्थ विय नरसद्देन सब्बे देवमनुस्सा सङ्गहिता. धम्मस्स राजपवत्तकत्ता धम्मराजा, धम्मतो वा सदेवकस्स लोकस्स राजा जातो, नाधम्मतोति धम्मराजा, धम्मेन राजतीति वा धम्मराजा, धम्मपालको वा राजा धम्मराजा. मुनीनं सेट्ठत्ता महामुनि. देवानं अतिदेवोति देवदेवो, देवानं अधिको वा देवो देवदेवो. लोकानं गरु आचरियो लोकगरु, लोकानं गरुभाजनत्ता वा लोकगरु. धम्मस्स सामि यथावुत्तनयेन धम्मस्सामी. यथा पुरिमका सम्मासम्बुद्धा सब्बञ्ञुभावं गता, तथा अयम्पि गतोति तथागतो, तथा वा सम्मा गतं ञाणमस्साति तथागतोत्यादिना तथागतसद्दस्स अत्थपपञ्चो तत्थ तत्थ [दी. नि. अट्ठ. 1.7; म. नि. अट्ठ. 1.12; सं. नि. अट्ठ. 2.3.78; a. नि. अट्ठ. 1.1.70; उदा. अट्ठ. 18; इतिवु. अट्ठ. 38; थेरगा. अट्ठ. 1.3; बु. वं. अट्ठ. 2 निदान कथा; महानि. अट्ठ. 14; पटि. स. अट्ठ. 1.1.37; दी. नि. टी. 1.7; दी. नि. अभि. टी. 1.7; म. नि. टी. 1.12; a. नि. टी. 1.1.170] वुत्तनयेन वेदितब्बो. 4. सयमेव सम्मासम्बुद्धो भवति, अनञ्ञबोधितोति सयम्भू. सम्मा अविपरीतेन स’मत्तनायेव सब्बधम्मे बुज्झति अबुज्झि बुज्झिस्सतीति सम्मासम्बुद्धो. सेट्ठपञ्ञाय समन्नागतत्ता वरपञ्ञो. सत्ते संसारण्णवतो निब्बानपारं नेतीति नायको. जितपञ्चमारत्ता जिनो. एत्थ च समन्तभद्र, लोकजि, छळभिञ्ञ, अद्वयवादी, सिरीघन, अकनिट्ठग [अकनिट्ठक (क.)], धम्मचक्क, रागासनि [रागारि (क.)], तिसरण, खसम [खणसम (क.) खेन आकासेन समा तुल्या गुणा यस्स सो (तिकण्डसेसटीका 1.1.8)], गुणाकर, महासुख, वजिर, मेत्ताबल, असम, जितारि, महाबोधि, धम्मधातु, सेतकेतु, खजि, तिमुत्ति [खजिरविमुत्ति (क.) खेन आकासज्झानेन– सुञ्ञभावनायाति भावो– जयति संसारभावं यो, जि+ क्विप सुञ्ञवादीनं बोद्धानं “सुञ्ञं सब्बमेव” इत्याकारभावनाय संसारभावजयनतो तथाभावो (सद्दकप्पद्दुम)], दसभूमिस्सर, पञ्चञाण, बहुक्खम, सम्बुद्ध, सब्बदस्सी, महाबल, सब्बबोध [सम्बोधधम्म (क.)], धम्मकाय, संगुत्त, अरह, द्वादसक्ख, वीतरागादीनिपि अनेकानि बुद्धस्स नामानि [इमानि परियायवचनानि पायसो अमरकोसतो, तिकण्डसेसाभिधानतो च गहितानि]. समन्ततो पुञ्ञसम्भारतो च ञाणसम्भारतो च भद्रो सेट्ठोति समन्तभद्रोत्यादीनि च निब्बचनानि वेदितब्बानि. वुत्तञ्च–
“असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो;
गुणेन नाममुद्धेय्यं, अपि नामसहस्सतो”ति [ध. स. अट्ठ. 1313; उदा. अट्ठ. 53; पटि. म. अट्ठ. 1.1.76; नेत्ति. अट्ठ. 38].
तत्थ उद्धेय्यन्ति उद्धरितब्बं. अपि नामसहस्सतोति अनेकेहि नामसहस्सेहीत्यत्थो. सब्बबुद्धनामकथा. सक्कादिसत्तकं अम्हाकं बुद्धस्स नामं. पञ्चमारे जेतुं सक्कोतीति सक्को, भगिनीहि सद्धिं संवासकरणतो वा लोकमरियादं छिन्दितुं सक्कुणन्तीति सक्का, साकियराजूनं पुब्बराजानो, तेसं वंसभूतत्ता भगवा “सक्को”ति वुच्चति. अस्स च जातिसमनन्तरं निधयो रतनानि च उप्पन्नानीति सिद्धत्थोति नामं कतं, सब्बेसं वा लोकानं सिद्धा अत्था एतेन हेतुभूतेनाति सिद्धत्थो. सुद्धं ओदनं अस्साति सुद्धोदनो, तस्स अपच्चं सुद्धोदनि. गोतमवंसस्स कपिलस्स मुनिनो सिस्सताय सक्या गोतमा, भगवा पन गोतमवंसे उप्पन्नत्ता गोतमस्स मुनिनो अपच्चं गोतमो. 5. सक्यवंसावतिण्णो [सक्यवंसा पित्थिण्णो (क.)] सक्यमुनि यो बुद्धो सो सक्यसीहो, सक्यानं वा सेट्ठत्ता सक्यसीहो. सक्यकुलतो जातो मुनि सक्यमुनि. सूरियदेवपुत्तस्स सोतापन्नत्ता भगवा आदिच्चबन्धूति वुच्चति, आदिच्चस्स बन्धु ञातीति निब्बचनं कत्वा. एत्थपि मायादेवीसुत, महासमण, कलिसासनादीनि [कुलिसासनादीनि (क.) कलिम्हि युगे सासनं अनुसासनं यस्स सो, अथवा कलिम्हि पापे विवादे वा सासनं हितसाधनं यस्स सो (तिकण्डसेसटीका 1.1.11)] गोतमपरियायानि वेदितब्बानि. 6. मोक्खादीनि निब्बुतिपरियन्तानि छचत्तालीस नामानि निब्बानस्स नामानि. मुच्चन्ति एत्थ, एतेन वा रागादीहीति मोक्खो. निरुज्झन्ति एत्थ रागादयोति निरोधो, रुन्धति वा निब्बानन्ति रोधो, किलेसो, सो एत्थ नत्थीति निरोधो. वानसङ्खाताय तण्हाय निक्खन्तत्ता, निब्बाति वा एतेन रागग्गि-आदिकोति निब्बानं. यथा पकतिदीपो नदीसोतेन वुय्हमानानं पतिट्ठा होति, एवमिदम्पि निब्बानं संसारमहोघेन वुय्हमानानं पतिट्ठाति दीपो वियाति दीपो, निक्किलेसानं वा पदीपसदिसभावकरणतो दीपो वियाति दीपो, “निब्बन्ति धीरा यथयं पदीपो”ति हि वुत्तं, दिप्पति वा अरियानं ञाणचक्खुस्सेव पकासतीति दीपो. तण्हानं खयहेतुत्ता तण्हक्खयो. रागादीनं पटिपक्खत्ता, उत्तमट्ठेन वा परं. तायति रक्खति अपायादितोति ताणं. निलीयन्ति एत्थ संसारभयभीरुकाति लेणं. नत्थि दीघरस्सादिकं रूपं सण्ठानमेतस्साति अरूपं, अप्पच्चयत्ता वा अरूपं. रागादीनं सन्तकरणत्ता सन्तं. रागक्खयहेतुभावेन अविपरीतत्ता, चतुसच्चपरियापन्नत्ता वा सच्चं. नत्थि आलयो तण्हा एत्थाति अनालयं. 7. पच्चयेहि न सङ्करीयतेति असङ्खतं. सिवं खेमभावं करोतीति सिवं, संसारभीरुकेहि सेवितब्बत्ता वा सिवं, यदादिना वपच्चयो. नत्थि एत्थ मतं मरणं, एतस्मिं वा अधिगते पुग्गलस्स मतन्ति अमतं. पस्सितुं सुदुक्करताय सुदुद्दसं. परेहि उत्तमेहि अरियपुग्गलेहि अयितब्बं गन्तब्बन्ति परायणं, परतो वा अयितब्बं गन्तब्बन्ति परायणं, संसारसभावतो अञ्ञसभाववसेन बुज्झितब्बन्त्यत्थो, परेसं वा अरियपुग्गलानं पतिट्ठानत्ता परायणं. येन चत्तारो मग्गा ओधिसो किलेसे सरन्ति हिंसन्ति तं धम्मं सरणं, अरियानं वसितगेहत्ता वा सरणं. ¿ति उपद्दवो पवासो च ते यत्थ न सन्ति, तं अनीतिकं, सत्ते संसारं नेतीति “नीती”ति लद्धनामाय तण्हाय अभावतो वा अनीतिकं. आसवानं अनारम्मणताय अनासवं. निच्चट्ठेन धुवं, धवति वा मग्गानमारम्मणभावं गच्छतीति धुवं, “धु गतिथेरियेसू”ति हि कातन्तधातु. दट्ठब्बसभावस्स नत्थिताय अनिदस्सनं. पच्चयेहि अकतत्ता अकतं. सदा विज्जमानत्ता अपलुज्जनसभावं गच्छति, तेन वा विञ्ञायतीति अपलोकितं. “इतं गते च विञ्ञाते”ति हि नानत्थसङ्गहे वुत्तं. लोकसभावेन वा विञ्ञायतीति लोकितं, तब्भावापगमनतो अपलोकितं. सण्हट्ठेन निपुणं, येन वा चत्तारो मग्गा ओधिसो किलेसे निस्सेसतो पुनन्ति सोधेन्ति, तं निपुणं. न कदाचिपि यस्स अन्तो विनासो अत्थि, तं अनन्तं. खरन्ति विनस्सन्तीति खरा, सङ्खता, ते यत्थ न सन्ति, तं अक्खरं, खरसङ्खातानं वा सङ्खतानं पटिपक्खत्ता अक्खरं. एत्थ च असङ्खतन्त्यादिका गाथा रुचिरा नाम. 8. सब्बदुक्खानं खयकारणत्ता दुक्खक्खयो. ब्याबाधतीति ब्याबाधो, सो एव ब्याबादो, दुक्खसच्चं, तस्स भावो ब्याबज्जं, दुक्खस्स पीळनाद्यत्थो, तं यत्थ नत्थि, तं अब्याबज्जं, अब्यापज्झन्तिपि पाठो, तत्थ ब्यापज्जन्ति विनस्सन्तीति ब्यापादा, सङ्खता, तेसं भावो ब्यापज्झं, सङ्खतानं विनस्सनभावो, तं यत्थ नत्थि, तं अब्यापज्झन्ति एवमत्थो वेदितब्बो, निरुत्तिनयेन च द्यस्स ज्झकारो. किलेसकम्मविपाकवट्टानमभावतो विवट्टं. निब्भयट्ठेन खेमं, खयन्ति वा एतेन रागग्गि-आदयोति खेमं. सङ्खारेहि असम्मिस्सताय, विसंयोगताय च केवलं. अपवज्जन्ति सङ्खारा एतस्माति अपवग्गो. यस्मा रागो विगतो, सो विरागो. पधानभावं नीतं पणीतं. नत्थि एतस्मिं अधिगते अरियानं चुतं चवनन्ति अच्चुतं. अरियेहि पज्जितब्बत्ता गन्तब्बत्ता पदं.