178. Gahassa gheppo
गहस्स वा घेप्पो होति न्तादीसु. घेप्पन्तो घेप्पमानो.
179. ðo निग्गहीतस्स
गहस्स निग्गहीतस्स णो होति, “मं वा रुधादीनं”ति मं, गण्हितब्बं, गण्हितुं, गण्हन्तो.
130. न्त+मान+न्ति+यि+युंस्वा+दिलोपोति
आदिलोपो. अस=भुवि, भवतीति सन्तो समानो.
131. पादितो ठास्स वा ठहो क्वचिति
Ýh±ssa पादीसु ठहो. सण्ठहन्तो. सन्तिट्ठन्तो. (वत्तमानपच्चयन्तनयो).
61. तुं ताये तवे भावे भविस्सति क्रियायं तदत्थायं
भविस्सति-अत्थे वत्तमानतो क्रियत्था भावे तुमादयो होन्ति क्रियायं तदत्थायं पतीयमानायं. करणाय गच्छति कातुं गच्छति. “तुंतुनतब्बेसु वा”ति करस्स वा आ होति, पुब्बरूपे कत्ताये. “करस्सा तवे”ति निच्चं ±, कातवे. निपातत्ता “असङ्ख्येहि सब्बासं”ति चतुत्थीसस्स लोपो. एव+मुपरि तुनादीसु. कत्तुं कामेतीति कत्तुकामो, अभिसङ्खरितु+माकङ्खति. सद्धम्मं सुणितुं, ञिम्हि नागमे तस्स णो, नागमत्ता न वुद्धि. सोतवे सोतुं सुणितुं वा पत्थेहि. एवं अनुभवितुं, पचितुं. गन्तुं, “मनानं निग्गहीतं”ति निग्गहीतं. गमितुं, खन्तुं, खनितुं, हन्तुं, हनितुं, मन्तुं, मनितुं, हरितुं, अनुस्सरितुं इच्छति. तथा तुदितुं, पविसितुं, उद्दिसितुं, भोत्तुं, सयितुं, नेतुं, जुहोतुं, पजहितुं, पहातुं, दातुं, रोद्धुं, रुन्धितुं, भोत्तुं, भुञ्जीतुं, छेत्तुं, छिन्दितुं, सिब्बितुं, ऊम्हि वस्स बो, द्वित्तं, बुद्धुं, तस्स धो. बुज्झितुं, युक. जानितुं ञा=अवबोधने. जनितुं. जेतुं जिनितुं. पत्तुं पापुणितुं. केतुं किणितुं. विनिच्छेतुं, इस्स e, विनिच्छिनितुं. गहेतुं गण्हितुं. चोरितुं चोरेतुं चोरयितुं, पालेतुं पालयितुं. पयोजके-भावेतुं भावयितुं, कारेतुं कारयितुं कारापेतुं कारापयितुं इच्छति+च्चादि. एवं क्रियत्थक्रियायं गम्यमानायं, यथा सुबोद्धुं वक्खामि, एवं दट्ठुं गच्छति, गन्तु+मारभति, गन्तुं पयोजेति, दस्सेतु+माह इच्चादि. अरहसक्कादीसुपि सिद्धं, तथा काल समयवेलासु. को तं निन्दितु+मरहति, राजा भवितु+मरहति, अरहो भवं वत्तुं, सक्का जेतुं धनेन वा, सक्का लद्धुं, भस्स धो. कत्तुं सक्खिस्सति. भब्बो नियामं ओक्कमितुं, अभब्बो कातुं. अनुच्छविको भवं दानं पटिग्गहेतुं, इदं कातुं अनुरूपं, दानं दातुं युत्तं, दातुं वत्तुञ्च लभति. एवं वट्टति भासितुं, छिन्दितुं न च कप्पति इच्चादि. तथाकालो भुञ्जितुं, समयो भुञ्जितुं, वेला भुञ्जितुं. अलमत्थेपि सिद्धं, अलमेव दानानि दातुं, अलमेव पुञ्ञानि कातुं.