5,172. न न्त+मान+त्यादीनं
रन्ततो परेसं न्त+मान+त्यादीनं नस्स णो न होति. करोतीति करोन्तो कुरुमानो, “तनादित्वो”ति o.
5,173. गम यमि+सास दिसानं वा च्छङ
एतेसं वा च्छङ होति न्त+मान+त्यादीसु. ©a-नुबन्धत्ता अन्तस्स होति, गच्छन्तो गच्छमानो. यम=उपरमे, यच्छन्तो यच्छमानो. इच्छन्तो इच्छमानो. आस=उपवेसने, अच्छन्तो अच्छमानो, “ब्यञ्जने”च्चादिना रस्सो. दिस=अतिसज्जने, दिच्छन्तो दिच्छमानो. ववत्थितविभासत्ता वासद्दस्स अञ्ञपच्चयेसु च क्वचि, इच्छीयतीति इच्छितब्बं, इच्छनं इच्छा, “इत्थिय+मणा” दिना अप्पच्चयो. इच्छितं, इच्छितब्बं, इच्छितुं. अञ्ञेसञ्च योगविभागा, पवेच्छन्तो.