59. गमनत्था+कम्मका+धारे च
गमनत्थतो अकम्मकतो च क्रियत्था आधारे क्तो होति कत्तरि च यथापत्तञ्च. या=पापुणने, यातवन्तो अस्मिन्ति यातं ठानं. यातवन्तो याता, यानं यातं. एत्थ सन्तम्पि कम्मं अनिच्छितं. यायिताति यातो पथो. “ये गत्यत्था, ते बुद्ध्यत्था. ये बुद्ध्यत्था, ते गत्यत्था”ति वुत्तत्ता तथलक्खणं याथावतो आगतो अभिसम्बुद्धोति तथागतो इतिपि होति. आसितवन्तो अस्मिन्ति आसितं. आसितवन्तो आसिता. आसन+मासितं.
60. आहारत्था
अज्झोहारत्था आधारे क्तो होति यथापत्तञ्च. भुत्तवन्तो+स्मिन्ति भुत्तं. एवं पीतं, “गापान+मी”ति ². भुञ्जनं भुत्तं पानं पीतं. भुञ्जीयित्थाति भुत्तो ओदनो. एवं पीतं उदकं. अकत्तत्थं भिन्नयोगकरणं. बहुलाधिकारा कत्तरिपि “अपिविंसूति पीता गावो”ति होतेव. सिद=पाके, पस्सिज्जीति पस्सन्नो, “गमनत्थ” दिना क्तो, “भिदा” दिना तस्स नो पररूपञ्च. अमञ्ञित्थाति मतो. इच्छीयित्थाति इट्ठो. अबुज्झिताति बुद्धो, “धो धहभेही”ति तस्स धो. पूजीयित्थाति पूजितो, चुरादित्ता णि. एवं सीलीयित्थाति सीलितो. रक्खीयित्थाति रक्खितो. खमीयित्थाति खन्तो, मस्स निग्गहीतं. अक्कोच्छीयित्थाति अक्कुट्ठो, आस्स रस्सो. रुस=रोसे, अरोसीति रुट्ठो, “गमनत्था” दिना कत्तरि क्तो. Ñimhi रुसितो. हर=हरणे, अभि+ वि+आपुब्बो अभिब्याहरीयित्थाति अभिब्याहटो. दय=दानगतिहिंसादानेसु, अदयीयित्थाति दयितो. हस=आलिक्ये, अहसीति हट्ठो. कामीयित्थाति कन्तो, “णिणापीनं तेसू”ति एत्थ “णिणापीनं”ति योगविभागा चुरादिणिलोपो. संयमीति संयतो. नञपुब्बो, न मरीति अमतो, नञसमासे नस्स टो. कट्ठं दुक्खं आपन्नोति फलभूते दुक्खे कट्ठसद्दस्स वत्तनतो फलस्स भावित्ता भूतेयेव क्तो. कस=गतिहिंसाविलेखनेसु, अकसि=हिंसीति कट्ठं.