49. Itthiya+ma+ºa+kti+ka+yaka+y± ca

इत्थिलिङ्गे भावे कारके च क्रियत्था a-आदयो होन्ति अनो च बहुलं.
A-जर=वयोहानियं, जिरति जिरणं वा जरा. “इत्थिय+म+त्वा”ति आपच्चयो. पटिसम्भिज्जतीति पटिसम्भिदा. पटिपज्जति एतायाति पटिपदा. एवं सम्पदा, आपदा. उपादीयतीति उपादा. इक्ख+चक्ख=दस्सने, उप-इक्खतीति उपेक्खा. “युवण्णान+मे-o लुत्ता”ति एकारो. चिन्तनं चिन्ता. सिक्ख=विज्जोपादाने, सिक्खनं सिक्खीयन्तीति वा सिक्खा. एवं भिक्खा. इच्छनं इच्छा. “गमयमि”च्चादिना च्छङादेसो. पुच्छ=पुच्छने, पुच्छनं पुच्छा. मिध+मेध=सङ्गमे, अपठितधातु, मेधनं मेधा. एवं गुध=परिवेठने, गोधनं गोधा. तितिक्खनं तितिक्खा. एवं वीमंसा, जिगुच्छा, पिपासा, पुत्तिया. ¿हनं ईहा.
ða-करणं कारा, “अस्सा णानुबन्धे”ति आ होति, एव+मुपरिपि. हरणं हारा मुत्तावलि. तरणं तारा, धरणं धारा. अरणं आरा.
यथाकथञ्चि सद्दम्हि, रुळ्हिया अत्थनिच्छयो.
क्ति-सम्भुवनं सम्भुति. “न ते”च्चादिना न वुद्धि. सवनं सुति. नयनं नयति एतायाति वा नीति. मञ्ञतीति मति, “गमादिरानं लोपोन्तब्यञ्जनस्सा”ति गमादित्ता नलोपो. गमनं गन्तब्बाति वा गति. उपहननं उपहति. रमन्ति एताय रमनं वा रति. तननं तति. नियमनं नियति. भुञ्जनं भुत्ति. युञ्जनं युत्ति, पररूपं. एवं समापज्जनं समापज्जतेति समापत्ति. सम्पत्ति. यज=देवपूजासङ्गतिकरणदानेसु, यजनं इट्ठि, “यजस्स यस्स टियी”ति टि-आदेसो, “पुच्छादितो”ति तस्स ठो, पररूपपठमक्खरा च. सासनं सिट्ठि, “सासस्स सिस वा”ति सिस, सानन्तरस्स तस्स ठो”ति ठादेसो. भेदनं भिज्जतेति वा भित्ति. भज=सेवायं, भजनं भत्ति. तन=वित्थारे, तनोतीति तन्ति, नस्स निग्गहीतादि.
क-गुहन्ती एत्थाति गुहा, ओकारनिवुत्ति. रुजतीति रुजा. मोदन्ति एतायाति मुदा नाम मुदिता.
यक-विद=ञाणे, विदनं विदन्ति एतायाति वा विज्जा, दस्स जे पुब्बरूपं. यजनं इज्जा, टि-आदेसो.
य-सयन्ति एत्थाति सेय्या, द्वित्तं. अज=वज=गमने, समजनं समजन्ति एत्थाति वा समज्जा. पपुब्बो, पब्बजनं पब्बज्जा. तवग्गवरणा”दिम्हि “चवग्गबयञा”ति योगविभागेन वस्स बे द्वित्तं. ञ्म्हि परिचरणं परिचरिया. जागरणं जागरिया.
अन-पयोजके कारियधातुतो कत्तुं पयोजनं कारणं, एकारनिसेधो नस्स णो च. एवं हरितुं पयोजनं हारणं. विद=अनुभवे, वित्ति वेदयतीति वा वेदना. वन्द=अभिवादनथुतीसु, वन्दनं वन्दना. उपासनं उपासना. चित=संचेतनायं, चेतयतीति चेतना. देसियतीति देसना. भावियतीति भावना.