41. क्वचण
कम्मतो परा क्रियत्था क्वचि अण होति कत्तरि. कुम्भं करोतीति कुम्भकारो, अमादिसमासो. इत्थियं कुम्भकारी. एवं कम्मकारो, मासाकारो, कट्ठकारो, रथकारो सुवण्णकारो सुत्तकारो, वुत्तिकारो, टीकाकारो. सरं लुनातीति सरलावोति o+अवादेसा. मन्ते अज्झायतीति मन्थज्झायो, i=अज्झेनगतीसु, अधिपुब्बो, e+अयादेसा, अधिनो इस्स यकार+चवग्गादयो च. बहुलाधिकारा इह न होति “आदिच्चं पस्सति, हिमवन्तं सुणोति, गामं गच्छति”. क्वचीति किं, कम्मकरो, एत्थ अपच्चयो.