1. Sandhikappa

पठमकण्ड

(क)
सेट्ठं तिलोकमहितं अभिवन्दियग्गं,
बुद्धञ्च धम्मममलं गणमुत्तमञ्च;
सत्थुस्स तस्स वचनत्थवरं सुबुद्धुं,
वक्खामि सुत्तहितमेत्थ सुसन्धिकप्पं.
(ख)
सेय्यं जिनेरितनयेन बुधा लभन्ति,
तञ्चापि तस्स वचनत्थसुबोधनेन;
अत्थञ्च अक्खरपदेसु अमोहभावा,
सेय्यत्थिको पदमतो विविधं सुणेय्यं.
1, 1. अत्थो अक्खरसञ्ञातो.
सब्बवचनानमत्थो अक्खरेहेव सञ्ञायते. अक्खरविपत्तियं हि अत्थस्स दुन्नयथा होति, तस्मा अक्खरकोसल्लं बहूपकारं सुत्तन्तेसु.
2, 2. अक्खरापादयो एकचत्तालीसं.
ते च खो अक्खरा अपि अकारादयो एकचत्ता लीस सुत्तन्तेसु सोपकारा.
तं यथा? अ आ इ ई उ ऊ ए o, क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र ल व स ह ळ अं, इति अक्खरा नाम.
तेन क्वत्थो? अत्थो अक्खरसञ्ञातो.
3, 3. तत्थोदन्ता सरा अट्ठ.
तत्थ अक्खरेसु अकारादीसु ओदन्ता अट्ठ अक्खरा सरा नाम होन्ति.
तं यथा? अ आ इ ई उ ऊ ए o, इति सरा नाम.
तेन क्वत्थो? सरा सरे लोपं.
4, 4. लहुमत्ता तयो रस्सा.
तत्थ अट्ठसु सरेसु लहुमत्ता तयो सरा रस्सा नाम होन्ति.
तं यथा? अ इ u, इति रस्सा नाम.
तेन क्वत्थो? रस्सं.
5, 5. अञ्ञे दीघा.
तत्थ अट्ठसु सरेसु रस्सेहि अञ्ञे पञ्च सरा दीघा नाम होन्ति.
तं यथा? आ ई ऊ ए o, इति दीघा नाम.
तेन क्वत्थो? दीघं.
6, 8. सेसा ब्यञ्जना.
Ýhapetv± अट्ठ सरे सेसा अक्खरा ककारादयो निग्गहितन्ता ब्यञ्जना नाम होन्ति.
तं यथा? क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र ल व स ह ळ अं, इति ब्यञ्जना नाम.
तेन क्वत्थो? सरा पकति ब्यञ्जने.
7, 9. वग्गा पञ्चपञ्चसो मन्ता.
तेसं खो ब्यञ्जनानं ककारादयो मकारन्ता पञ्चपञ्चसो अक्खरवन्तो वग्गा नाम होन्ति.
तं यथा? क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, इति वग्गा नाम.
तेन क्वत्थो? वग्गन्तं वा वग्गे.
8, 10. इति निग्गहितं.
अं इति निग्गहितं नाम होति.
तेन क्वत्थो? अं ब्यञ्जने निग्गहितं.
9, 11. परसमञ्ञा पयोगे.
या च पन परेसु सक्कतगन्थेसु समञ्ञा घोसाति वा अघोसाति वा, ता पयोगे सति एत्थापि युज्जन्ते.
तत्थ घोसा नाम-ग घ ङ, ज झ ञ, ड ढ ण, द ध न, ब भ म, य र ल व ह ळ, इति घोसा नाम. अघोसा नाम-क ख, च छ, ट ठ, त थ, प फ, स, इति अघोसा नाम.
तेन क्वत्थो? वग्गे घोसाघोसानं ततियपठमा.
10, 12. पुब्बमधोठित मस्सरं सरेन वियोजये.
तत्थ सन्धिं कत्तुकामो पुब्बब्यञ्जनं अधोठितं अस्सरं कत्वा सरञ्च उपरि कत्वा सरेन वियोजये.
तत्रायमादि.
11, 14. नये परं युत्ते.
अस्सरं खो ब्यञ्जनं अधोठतं परक्खरं नये युत्ते. तत्राभिरतिमिच्छेय्य.
युत्तेतिकस्मा? अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे. एत्थ पन युत्तं न होति.

इति सन्धिकप्पे पठमो कण्डो.