ततियकण्ड
161, 244. तुम्ह’म्हेहि नमाकं. तेहि तुम्ह-अम्हेहि नंवचनस्स आकं होति. तुम्हाकं, अम्हाकं. नमिति किमत्थं? तुम्हेहि, अम्हेहि. 162, 237. वा य्वप्पठमो. तेहि तुम्ह-अम्हेहि यो अप्पठमो आकंहोति वा. तुम्हाकं पस्सामि, तुम्हे पस्सामि वा. अम्हाकं पस्ससि, अम्हे पस्ससि वा. योति किमत्थं? तुम्हेहि, अम्हेहि. अप्पठमोति किमत्थं? गच्छथ तुम्हे, गच्छाम मयं. वातिविकप्पनत्थेन योनं अं आनं होन्ति. तुम्हं तुम्हानं. अम्हं, अम्हानं. 163, 240. सस्सं. तेहि हुम्ह-अम्हेहि सस्स विभत्तिस्स अं आदेसो होति वा. तुम्हं दीयते, तव दीयते. तुम्हं परिग्गहो, तव परिग्गहो. अम्हं दीयते, मम दीयते. अम्हं परिग्गहो, मम परिग्गहो. सस्सेति किमत्थं? तुम्हेसु, अम्हेसु. 164, 200. सब्बनाम’कारते पठमो. सब्बेसं सब्बनामानं अकारतो यो पठमो एत्तमापज्जते. सब्बे, ये, ते, के, तुम्हे, अम्हे, इमे. सब्बनामाति किमत्थं? देवा, असुरा, नागा, गन्धब्बा, मनुस्सा. अकारतोति किमत्थं? अमू पुरिसा तिट्ठन्ति. योति किमत्थं? सब्बो, यो, सो, को, अयं. पठमग्गहणं उत्तरसुत्तत्थं. 165, 208. द्वन्दट्ठा वा. तस्मा सब्बनाम’कारतो द्वन्दट्ठा यो पठमो एत्तमापज्जते वा. कतरकतमे, कतरकतमा वा. सब्बनामाति किमत्थं? देवासुरनाग गन्धब्बमनुस्सा. द्वन्दट्ठाति किमत्थं ते, सब्बे. 166, 209. नाञ्ञं सब्बनामिकं. सब्बनामिकानं द्वन्दट्ठे नाञ्ञं कारियं होति, पुब्बापरानं, पुब्बुत्तरानं, अधरुत्तरानं. 167, 210. बहुब्बीहिम्हि च. बहुब्बीहिम्हि च समासे सब्बनामविधानञ्च नाञ्ञं कारियं होति. पियपुब्बाय, पियपुब्बानं, पियपुब्बे, पियपुब्बस्स. चेति किमत्थं? सब्बनामविधानं होति, दक्खिण पुब्बस्सं, दक्खिणपुब्बस्सा, उत्तरपुब्बस्सं, उत्तरपुब्बस्सा. 168, 203. सब्बतो नं सं सानं. सब्बतो सब्बनामतो नंवचनस्स संसानंइच्चेते आदेसा होन्ति. सब्बेसं, सब्बेसानं, सब्बासं, सब्बासानं. येसं, येसानं, यासं, यासानं. तेसं, तेसानं, तासं, तासानं. केसं, केसानं, कासं, कासानं. इमेसं, इमेसानं, इमासं, इमासानं. अमूसं, अमूसानं. नमिति किमत्थं? सब्बस्स, यस्स, तस्स, कस्स. एवं सब्बत्थ. 169, 117. राजस्स राजु सुनंहिसु च. सब्बस्सेव राजसद्दस्स राजुआदेसो होति suna½hiiccetesu. राजूसु, राजूनं, राजूहि, राजूभि. सुनंहिसूति किमत्थं? राजा. चग्गहणमवधारणत्थं. राजेसु, राजानं, राजेहि राजेभि. 170, 220. सब्बस्सिमस्से वा. सब्बस्सेव इमसद्दस्स एकारो होति वा suna½hiiccetesu. एसु, इमेसु, एसं, इमेसं, एहि, एभि, इमेहि, इमेभि. इमस्सेति किमत्थं? एतेसु, एतेसं, एतेहि, एतेभि. 171, 219. अनिमि नाम्हि च. इमसद्दस्स सब्बस्सेव अन imiiccete आदेसा होन्ति नाम्हि विभत्तिम्हि. अनेन धम्मदानेन. सुखिता होतु सा पजा. इमिना बुद्धपूजेन, पत्वान अमतं पदं. नाम्हीति किमत्थं? इमेसु, इमेसं, इमेहि, इमेभि. 172, 218. अनपुंसकस्सा यं सिम्ही. इमसद्दस्स सब्बस्सेव अनपुंसकस्स अयंआदेसो होति सिम्हि विभत्तिम्हि. अयं पुरिसो, अयं इत्थी. अनपुंसकस्सेति किमत्थं? इदं चित्तं तिट्ठति. सिम्हीति किमत्थं? इमं पुरिसं पस्ससि त्वं. 173, 223. अमुस्स मो सं. अमुसद्दस्स अनपुंसकस्स मकारो सकारमापज्जते वा सिम्हि विभत्तिम्हि. असु राजा, असु इत्थी, अमुको राजा, अमुका इत्थी. अनपुंसकस्सेति किमत्थं? अदुं पुप्फं विरोचति. अमुस्सेति किमत्थं? अयं पुरिसो तिट्ठति. सिम्हीति किमत्थं? अम्हं पुरिसं पस्ससि. 174, 211. एततेसं तो. एत तैच्चेतेसं अनपुंसकानं तकारो सकारमापज्जते सिम्हि विभत्तिम्हि. एसो पुरिसो, एसा इत्थी, सो पुरिसो, सा इत्थी. एततेसमिति किमत्थं? इतरो पुरिसो, इतरा इत्थी. अनपुंसकानमिति किमत्थं? एतं चित्तं, एतं रूपं. तं चित्तं, तं रूपं. 157, 212. तस्स वा नत्तं सब्बत्थ. तस्स सब्बनामस्स तकारस्स नत्तं होति वा सब्बत्थ लिङ्गेसु. नाय, ताय, नं, तं, ने, ते, नेसु, तेसु, नम्हि, तम्हि, नाहि, ताहि, नाभि, ताभि. 176, 213. सस्मास्मिंसंसास्वत्तं. तस्स सब्बनामस्स तकारस्स सब्बस्सेव अत्तं होति वा सस्मास्मिं संसाइच्चेतेसु सब्बत्थ लिङ्गेसु. अस्स, तस्स, अस्मा, तस्मा, अस्मिं, तस्मिं, अस्सं, तस्सं, अस्सा, तस्सा. तकारस्सेति किमत्थं? अमुस्सं, अमुस्सा. एतेस्वीति किमत्थं? नेसु, तेसु. 177, 221. इमसद्दस्स च. इमसद्दस्स च सब्बस्सेव अत्तं होति वा सस्मास्मिं सं साइच्चेतेसु सब्बत्थ लिङ्गेसु. अस्स इमस्स, अस्मा, इमस्मा, अस्मिं, इमस्मिं, अस्सं, इमिस्सं, अस्सा, इमिस्सा. इमसद्दस्सेति किमत्थं? एतिस्सं, एतिस्सा. 178, 22. सब्बतो को. सब्बतो सब्बनामतो ककारागमो होति वा सिम्हि विभत्तिम्हि. सब्बको, यको, सको, अमुको, असुको. वाति किमत्थं? सब्बो, यो, सो, को. सब्बनामतोति किमत्थं? पुरिसो. पुन सब्बतोग्गहणेन अञ्ञस्मापि ककारागमो होति, हीनको, पोतको. 179, 204. यपतो स्मिंसानं संसा. सब्बतो सब्बनामतो घपसञ्ञतो स्मिंसइच्चेतेसं संसा आदेसा होन्ति वा यथासङ्ख्यं. सब्बस्सं, सब्बस्सा, सब्बायं, सब्बाय, इमिस्सं, इमिस्सा, इमायं, इमाय, अमुस्सं, अमुस्सा, अमुयं, अमुया. सब्बनामतोति किमत्थं? इत्थियं, इत्थिया. स्मिंसानमिति किमत्थं? अमुयो. 180, 207. नेताहि स्मिमाय या. एतेहि सब्बनामेहि घपसञ्ञेहि स्मिंवचनस्स नेव आय याआदेसा होन्ति. एतिस्सं, एतायं, इमिस्सं, इमायं, अमुस्सं, अमुयं. स्मिंन्ति किमत्थं? ताय इत्थिया मुखं. एताहीति किमत्थं? कञ्ञाय, वीणाय, गङ्गाय, कपालिकाय. 181, 95. मनोगणादितो स्मिंनानमि-±. तस्मा मनोगणादितो स्मिंनाइच्चेतेसं इकारआकारादेसा होन्ति वा यथासङ्ख्यं. मनसि, मनुस्मिं, सिरसि, सिरस्मिं, मनसा, मनेन, वचसा, वचेन, सिरसा, सिरेन, सरसा, सरेन, तपसा, तपेन, वयसा, वयेन, यससा, यसेन, तेजसा, तेजेन, उरसा, उरेन, थामसा, थामेन. स्मिंनानमिति किमत्थं? मनो, सिरो, तमो, तपो, तेजो. आदिग्गहणेन अञ्ञास्मापि स्मिंनानं इकारआकारादेसा होन्ति, बिलसि, बिलसा, पदसि, पदसा. 182, 97. सस्स चो. तस्मा मनोगणादितो सस्स च ओकारो होति. मनसो, थामसो, तपसो. 183, 48. एतेसमो लोपे. एतेसं मनोगणादीनं अन्तो ओत्तमापज्जते विभत्तिलोपे कते. मनोमयं, अयोमयं, तेजोसमेन, तपोगुणेन, सिरोरुहेन. आदिग्गहणंकिमत्थं? अञ्ञेसमन्तो ओत्तमापज्जते. आपोसमेन, वायोसमेन. लोपेति किमत्थं? पदया, तपसा, यससा, वचसा, मनसा, एवमञ्ञेपि योजेतब्बा. 184, 96. स सरे वागमो. एतेहेव मनोगणादीहि विभत्तादेसे सरे परे सकारागमो होति वा. मनसा, वचसा, मनसि, वचसि. वाति किमत्थं? मनेन, तेजेन, वसेन, सरेति किमत्थं? मनो, तेजो, यसो. पुन आदिग्गहणेन अञ्ञस्मिम्पि पच्चये परे सकारागमो होति. मानसिकं, वाचसिकं. 185, 112. सन्तसद्दस्स सो ते बो चन्ते. सब्बस्स सन्तसद्दस्स सकारादेसो होति भकारे परे, अन्ते च बकारागमो होति. सब्भिरेव समासेथ, सब्भिकुब्बेथ सन्थवं. सतं सद्धम्ममञ्ञाय, सेय्यो होति न पापियो. जीरन्ति वे राजरथा सुचित्ता. अथो सरीरम्पि जरं उपेति. सतञ्च धम्मो न जरं उपेति, सन्तो हवे सब्भि पवेदयन्ति. सब्भूतो, सब्भावो. भेति किमत्थं? सन्तेहि पूजितो भगवा. चग्गहणं क्वचि सकारस्सेव पसिद्धत्थं. सक्कारो, सक्कतो. 196, 107. सिम्हिगच्छन्तादीनं न्तसद्दो अं. सिम्हि गच्छन्तादीनं न्तसद्दो अमापज्जते वा. गच्छं, गच्छन्तो, महं, महन्तो, चरं, चरन्तो, खादं, खादन्तो. गच्छन्तादीनमिति किमत्थं? अन्तो, दन्तो, वन्तो, सन्तो. 187, 108. सेसेसु न्तुव. गच्छन्तादीनंन्तसद्दोन्तुप्पच्चयोव दट्ठब्बो सेसेसु विभत्तिप्पच्चयेसु. गच्छतो, महतो, गच्छति, महति, गच्छता, महता. सेसेसूति किमत्थं? गच्छं, महं, चरं, खादं. 188, 115. ब्रह्मत्त सख राजादितो अमानं. ब्रह्म अत्त सख राजइच्चेवमादितो अंवचनस्स आनं होति वा. ब्रह्मानं, ब्रह्मं, अत्तानं, अत्तं, सखानं, सखं, राजानं, राजं. अमिति किमत्थं? राजा. 189, 113. स्या च. ब्रह्म अत्त सख राजइच्चेवमादितो सिवचनस्स आ च होति. ब्रह्मा, अत्ता, सखा, राजा, आतुमा. 190, 114. योनमानो. ब्रह्म-अत्त सख राजइच्चेवमादितो योनं आनोआदेसो होति. ब्रह्मानो, अत्तानो, सखानो, राजानो, आतुमानो. 191, 130. सखतो चायो नो. तस्मा सखतो च योनं आयो नो आदेसा होन्ति. सखायो, सखिनो. योनमिति किमत्थं? सखा. 192, 135. स्मिमे. तस्मा सखतो स्मिंवचनस्स एकारो होति. सखे. 193, 122. ब्रह्मतो गस्स च. तस्मा ब्रह्मतो गस्स च एकारो होति. हे ब्रह्मे. 194, 131. सखन्तस्सि नो ना नं सेसु. तस्स सखन्तस्स इकारो होति नोनानंस-इच्चेतेसु. सखिनो, सखिना, सखीनं, सखिस्स. एतेस्वीति किमत्थं? सखारेहि. 195, 134. आरो हिम्हि वा. तस्स सखन्तस्स आरो होति वा हिम्हि विभत्तिम्हि. सखारेहि, सखेहि. 196, 133. सुनमंसु वा. तस्स सखन्तस्स आरो होति वा सुनं अंइच्चेतेसु. सखारेसु, सखेसु, सखारानं, सखीनं, सखारं, सखं. 197, 125. ब्रह्मतो तु स्मिं नि. तस्मा ब्रह्मतो स्मिंवचनस्स निआदेसो होति. ब्रह्मनि. तुग्गहणेन अब्रह्मतोपि स्मिं वचनस्स नि होति. कम्मनि, चम्मनि, मुद्धनि. 198, 123. उत्तं सनासु. तस्स ब्रह्मसद्दस्स अन्तो उत्तमापज्जते सनाइच्चेतेसु. ब्रह्मुनो, ब्रह्मुना. सनासूति किमत्थं? ब्रह्मा. 199, 158. सत्थुपितादीनमा सिस्मिंसिलोपोच. सत्थुपितुआदीनमन्तो अत्तमापज्जते सिस्मिं, सिलोपो च होति. सत्था, पिता, माता, भाता, कत्ता. सिस्मिन्ति किमत्थं? सत्थुस्स, पितुस्स, मातुस्स, भातुस्स, कत्तुस्स. 200, 159. अञ्ञेस्वारत्तं. सत्थुपितुआदीनमन्तो अञ्ञेसु वचनेसु आरत्तमापज्जते. सत्थारं, पितरं, मातरं, भातरं, कत्तारं, सत्थारेहि, पितरेहि, मातरेहि, भातरेहि, कत्तारेहि. अञ्ञेस्वीति किमत्थं? सत्था, पिता, माता, भाता, कत्ता. 201, 163. वा नंम्हि. सत्थुपितुआदीनमन्तो आरत्तमापज्जते वा नंम्हि विभत्तिम्हि. सत्थारानं, पितरानं, मातरानं, भातरानं. वाति किमत्थं? सत्थानं, पितूनं, मातूनं, भातूनं. 202, 164. सत्थुनत्तञ्च. तस्स सत्थुसद्दस्स अन्तो अत्तमापज्जते वा नंम्हि विभत्तिम्हि. सत्थानं, पितानं, मातानं, भातानं, कत्तानं. वाति किमत्थं? सत्थारानं, पितरानं, मातरानं, भातरानं, धीतरानं. चग्गहणं अञ्ञेसम्पि सङ्गहणत्थं. 203, 162. उसस्मिं सलोपो च. सत्थुपितुइच्चेवमादीनमन्तस्स उत्तं होति वा सस्मिं, सलोपो च. सत्थु सत्थुस्स, सत्थुनो दीयते, परिग्गहो वा. पितु, पितुस्स, पितुनो दीयते, परिग्गहो वा. भातु, भातुस्स, भातुनो दीयते, परिग्गहो वा. चग्गहणं दुतियसम्पिण्डनत्थं. 204, 167. सक्कमन्धातादीनञ्च. सक्कमन्धातुइच्चेवमादीनमन्तो उत्तमापज्जते सस्मिं, सलोपो च होति. सक्कमन्धातु इव अस्स राजिनो विभवो. एवं कत्तु, गन्तु, दातु इच्चेवमादी. पुनारम्भग्गहणं किमत्थं? निच्चदीपनत्थं. सक्कमन्धातु. चग्गहणं दुतियसम्पिण्डनत्थं. 205, 160. ततो योनमो तु. ततो आरादेसतो सब्बेसं यो नं ओकारादेसो होति. सत्थारो, पितरो, मातरो, भातरो, कत्तारो, वत्तारो. तुग्गहणेन अञ्ञस्मापि योनं ओकारो होति. चतुरो जना, गावो, उभो पुरिसा. 206, 165. ततो स्मिमि. ततो आरादेसतो स्मिंवचनस्स इकारादेसो होति. सत्थरि, पितरि, मातरि, धीतरि, भातरि, कत्तरि, वत्तरि. पुन ततोगहणेन अञ्ञस्मापि स्मिंवचनस्स इकारो होति. भुवि. 207, 161. ना ±. ततो आरादेसतो नावचनस्स आआदेसो होति. सत्थारा, पितरा, मातरा, भातरा, धीतरा, कत्तारा, वत्तारा. 208, 166. आरो रस्समिकारे. आरादेसो रस्समापज्जते इकारे परे. सत्थरि, पितरि, मातरि, धीतरि, कत्तरि, वत्तरि. 209, 168. पितादीनमसिम्हि. पितादीन मारादेसो रस्समापज्जते असिम्हि विभत्तिम्हि. पितरा, मातरा, भातरा, मीतरा पितरो, मातरो, भातरो, धीतरो. असिम्हिग्गहणं तोम्हि परे इकारादेसञापनत्थं. मातितो, पितितो, भातितो, दुहितितो. 210, 239. तयातयीनं तकारो त्वत्तं वा. तयातयि इच्चेतेसं तकारो त्वत्तमापज्जते वा. त्वया, तया, त्वयि, तयि. एतेसमिति किमत्थं? तुवं, तवं.
इति नाधकप्पे ततियो कण्डो.