पञ्चतिंसतिमपरिच्छेद
द्वादसराजको
1. आमण्डगामण्यभयो, महादाठिक-अच्चये;
नववस्सनट्ठमासे, रज्जं कारेसि तं सुतो.
2. छत्ताति छत्तं कारेसि, महाथूपे मनोरमे;
तथेव पादवेदिञ्च, मुद्धवेदिञ्च कारयि.
3. तथेव लोहपासाद, थूपव्हे पोसथव्हये;
कारेसि कुच्छि-आजिरं, कुच्छि-आळिन्दमेव च.
4. उभयत्थापि कारेसि, चारुं रतनपण्डपं;
रजतलेण विहारञ्च, कारापेसि नराधिपे.
5. महागामेण्डवापिंसो, पस्से कारिय दक्खिणे;
दक्खिणस्स विहारस्स, अदासि पुञ्ञदक्खिणो.
6. माघातं सकले दीपे, कारेसि मनुजाधिपो;
वल्लिफलानि सब्बानि, रोपापेत्वा तहिं तहिं.
7. मं सकुभण्डकं नाम, आमण्डिय महीपति;
पत्तं पूरापयित्वान, कारेत्वा वत्थचुम्बटं.
8. दापेसि सब्बसङ्घस्स, विप्पसन्नेन चेतसा;
पत्ते पूरापयित्वा सो, आमण्ड गामणिविदू.
9. तङ्कनिट्ठोकणिराजा-तिस्सो घातिय तातरं;
तीणि वस्सानि नगरे, रज्जं कारेसि खत्तियो.
10. उपोसथघरट्टं एसा, निच्छिनि चेकियव्हये;
राजापराधकम्मम्हि, पुत्ते सट्ठितु भिक्खवो.
11. सहोड्डे गाहयित्वान, राजा चेतिय पब्बते;
खिपापेसि कणिरव्हे, पब्भारम्हि असीलके.
12. कणिराजा अच्चयेन, आमण्डगामणि सुतो;
चूळाभयो वस्समेकं, रज्जं कारेसि खत्तियो.
13. सो गोणकनदीतीरे, पुरपस्सम्हि दक्खिणे;
कारापेसि महीपालो, विहारे चूळगल्लकं.
14. चूळाभयस्स’च्च येन, सीवलि तं कनिट्ठिका;
आमण्डधीता चतुरो, मासे रज्जमकारयि.
15. आमण्ड भागिनेय्या तु, सीवलिं अपनीयतं;
इळनागोति नामेन, छत्तं उस्सापयि पुरे.
16. तिस्सवापिं गते तस्मिं, आदिवस्से नराधिपे;
तं हित्वा पुरमागञ्छुं, बहवोलम्बकण्णका.
17. तहिं अदिस्वा ते राजा, कुद्धो तेहि अकारयि;
मद्दयं वापिया पस्से, महाथूपञ्जसंसयं.
18. तेसं विचारके कत्वा, चण्डाले च ठपापयि;
तेन कुद्धालम्बकण्णा, सब्बे हुत्वान एकतो.
19. राजानं तं गहेत्वान, रुन्धित्वान सके घरे;
सयं रज्जं विचारेसुं, रञ्ञो देवी तदा सकं.
20. पुत्तं चन्दमुखसिवं, मण्डयित्वा कुमारकं;
दत्वान हत्थे धातीनं, मङ्गलहत्थि सन्तिके.
21. पेसेसि वत्वा सन्देसं, नेत्वा तं धातियो तहिं;
वदिंसु देविसन्देसं, सब्बं मङ्गल हत्थिनो.
22. “अयं ते साधिनो पुत्तो,
सामिको चारके ठितो;
अरिहि घाततो सेसो,
तया घातो इमस्स तु.
23. त्वमेनं किर घातेहि, इदं देविवचो”इति;
वत्वा तु सयापेसुं, पादमूलम्हि हत्थिनो.
24. दुक्खितो सो रुदित्वान, नागो भेत्वान आळकं;
पविसित्वा महावत्थुं, द्वारं पातिय थामसा.
25. रञ्ञो निसिन्नङ्गणम्हि, उग्घाटेत्वा कवाटकं;
निसीदापिय तं खन्धे, महातित्थमुपागमि.
26. नावं आरो पयित्वान, राजानं तत्थ कुञ्जरो;
पच्छिमो दधितीरेन, सयं मलय मारुही.
27. परतीरे वसित्वा सो, तीणिवस्सानि खत्तियो;
बलकायं गहेत्वान, आगा नावाति रोहणं.
28. तित्थे सक्खरसोब्भम्हि, ओतरित्वान भूपति;
अकासि रोहणे तत्थ, महन्तं बलसङ्गहं.
29. रञ्ञो मङ्गलहत्थिसो, दक्खिणं मलयं ततो;
रोहणंये’वुपागञ्छि, तस्स कम्मानि कातवे.
30. महापदुमनामस्स, तत्थ जातकभाणिनो;
तुलाधारव्हवासिस्स, महाथेरस्स सन्तिके.
31. कपिजातकं सुत्वान, बोधिसत्ते पसादवा;
नागमहाविहारं सो, जियामुत्तधनुस्सतं.
32. कत्वा कारेसि थूपञ्च, वड्ढापेसि यथाठितं;
तिस्सवापिञ्च कारेसि, तथा दुरव्हवापिकं.
33. सो गहेत्वा बलं राजा, युद्धाय अभिनिक्खमि;
तं सुत्वा लम्बकण्णा च, युद्धाय अभिसंयुता.
34. पपल्लक्खन्धद्वारम्हि, खेत्ते हिङ्करवापिके;
युद्धं उभिन्नं वत्तित्थ, अञ्ञमञ्ञविहेसनं.
35. नावाकिलन्तदेहत्ता, पोसा सीदन्ति राजिनो;
राजा नामं सावयित्वा, सयं पाविसि तेन सो.
36. तेन भीतालम्बकण्णा, सयिंसु उदरेन सो;
तेसं सीसानि छिन्दित्वा, रतनाभिसमंकरि.
37. तिक्खत्तुमेवन्तुकते, करुणाय महीपति;
“अमारेत्वा’व गण्हाथ, जीवग्गाहन्’ति अब्रुवि.
38. ततो विजितसङ्गामो, पुरं आगम्म भूपति;
छत्तं उस्सापयित्वान तिस्सवापि छणं अगा.
39. जलकीळाय उग्गन्त्वा, सुमण्डितपसाधितो;
अत्तनो सिरिसम्पत्तिं, दिस्वा तस्सन्तरायिके.
40. लम्बकण्णे सरित्वान, कुद्धो सो योजयीरथे;
युगपरम्परा तेसं, पुरतो पाविसी पुरं.
41. महावत्थुस्स उम्मारे, ठत्वा राजाणपेसि सो;
“इमेसं सीसमुम्मारे, अस्मिं छिन्दथ भो”इति.
42. गोणा एतेरथे युत्ता, तव होन्ति रथेसभ;
सिङ्गंखुरञ्च एतेसं, छेदापयत भो”इति.
43. मातुया अथ सञ्ञत्तो, सीसच्छेदं निवारिय;
नासञ्च पादङ्गुट्ठञ्च, तेसं राजा अछेदयि.
44. हत्थिवुत्थं जनपदं, अदा हत्थिस्स खत्तियो;
हत्थिभोगो जनपदो, इति तेनासि नामतो.
45. एवं अनुराधपुरे, इळानागो महीपति;
छब्बस्सानि अनुनानि, रज्जं कारेसि खत्तियो.
46. इळनागच्चये तस्स, पुत्तो चन्दमुखोसिवो;
अट्ठवस्सं सत्तमासं, राजा रज्जमकारयि.
47. मणिकारगामे वापि, कारापेत्वा महीपति;
इस्सरसमणव्हस्स, विहारस्स अदासि सो.
48. तस्स रञ्ञो महेसी च, सङ्गामे पत्तिमत्तनो;
तस्सेवा’दा विहारस्स, दमिळदेवीति विस्सुता.
49. तं तिस्सवापी कीळाय, हन्त्वा चन्दमुखं सिवं;
यसळालकतिस्सो’ति, विस्सुतो तङ्कनिट्ठको.
50. अनुराधपुरे रम्मे, लङ्काभुवदने सुभे;
सत्तवस्सानट्ठमासे, राजा रज्जमकारयि.
51. दोविरिकस्स दत्तस्स, पुत्थो दोवारिको सयं;
रञ्ञो सदिसरूपेन, अहोसि सुभनामवा.
52. सुभं बलत्थं तं राजा, राजभूसाय भूसिय;
निसिदापिय पल्लङ्के, हासत्थं यसळालको.
53. सीसचोळं बलत्थस्स, ससीसे पटिमुञ्चिय;
यट्ठिं गहेत्वा हत्थेन, द्वारमूले ठितो सयं.
54. वन्दन्तेसु अमच्चेसु, निसिन्नं आसनम्हि तं;
राजा हसति एवं सो, कुरुते अन्तरन्तरा.
55. “बलत्थो एकदिवसं, राजानं हसमानकं;
अयं बलत्थो कस्मा मे, सम्मुखाहसती”ति सो.
56. मारापयित्वा राजानं, बलत्थो सो सुभो इध;
रज्जं कारेसि छब्बस्सं, सुभराजाति विस्सुतो.
57. द्विसु महाविहारेसु, सुभराजा मनोरमं;
परिवेणपन्तिं सुभ-नामकंयेव कारयि.
58. उरुवेलसमीपम्हि, तथा वेल्लिविहारकं;
पुरत्थिमे एकद्वारं, गङ्गन्ते नन्दिगामकं.
59. लम्बकण्णसुतो एको, उत्तरपस्सवासिको;
सेनापतिमुपट्ठासि, वसभो नाम मातुलं.
60. हेस्सति वसभो नाम, राजा’ति सुतियासदा;
घातेति राजादीपम्हि, सब्बे वसभनामके.
61. “रञ्ञो दस्साम वसतं, इमन्”ति भरियाय सो;
सेनापतिमन्तयित्वा, पातो राजकुलं अगा.
62. गच्छतो तेन सहसा, तम्बुलं चुण्णवज्जितं;
हत्थम्हि वसभस्सा’दा, तं साधु परिरक्खितुं.
63. राजगेहस्स द्वारम्हि, तम्बुलं चुण्णवज्जितं;
सेनापति उदिक्खित्वा, तं चुण्णत्थं विसज्जयि.
64. सेनापतिस्स भरिया, चुण्णत्थं वसभं गतं;
वत्वा रहस्सं दत्वा च, सहस्सं तं पलापयि.
65. महाविहारठानं सो, गन्त्वान वसभो पन;
तत्थ थेरेहि खिरन्न-वत्थेहि कतसङ्गहो.
66. ततो परं कुट्ठिनो च, राजभावाय निच्छितं;
सुत्वान वचनंहट्ठो, “चोरो हेस्सन्”ति निच्छितो.
67. लद्धसमत्थपुरिसे, गामघातं ततो परं;
करोन्तो रोहणं गन्त्वा, कपल्लपुवोपदेसतो.
68. कमेन रट्ठं कण्हन्थो, सम्पत्तबलवाहनो;
सो राजा द्वीहि वस्सेहि, आगम्म पुरसन्तिकं.
69. सुभराजं रणे हन्त्वा, वसभो सो महब्बलो;
उस्सापयि पुरेभत्तं, मातुलो’पि रणे पति.
70. तं मातुलस्स सरिरं, पुब्बभूतोपकारिकं;
अकासि वसभो राजा, महेसिं मेत्तनामिकं.
71. सोहोरपाठकं पुच्छि, आयुप्पमाणमत्तनो;
“आह द्वादसवस्सानि”, रहोयेवस्स सोपि च.
72. रहस्सं रक्खणत्थाय, सहस्सं तस्सा दापिय;
सङ्घं सो सन्निपातेत्वा, वन्दित्वा पुच्छि भूपति.
73. “सियानु भन्ते आयुस्स, वड्ढनकारणं”इति;
“अत्थी”ति सङ्घो आचिक्खि, अन्तरायविमोचनं.
74. परिस्सावनदानञ्च, आवासदान मेव च;
गिलानवत्तदानञ्च, दातब्बं मनुजाधिप.
75. “कातब्बं जिण्णकावास-पटिसङ्खरणं तथा;
पञ्चसीलसमादानं, कत्वा तं साधुरक्खियं.
76. उपोसथूपवासो च, कत्तब्बो’ पोसथे”इति;
राजा साधूति गन्त्वान, तथा सब्बं मकासि सो.
77. तिण्णं तिण्णञ्च वस्सानं, अच्चयेन महीपति;
दीपम्हि सब्बसङ्घस्स, तिचीवरमदापयि.
78. अनागतानं थेरानं, पेसयित्वान दापयि;
द्वत्तिंसायहि ठानेसु, दापेसि मधुपायसं.
79. चतुसट्ठिया च ठानेसु, महादानंतु मिस्सकं;
सहस्सवट्टि चतुसु, ठानेसु च जलापयि.
80. चेतियपब्बते चेव, थूपारामे च चेतिये;
महाथूपे महाबोधि-घरे इति इमेसु हि.
81. चित्तलकूटे कारेसि, दसथूपे मनोरमे;
दीपे’खिलम्हि आवासे, जिण्णे च पटिसङ्खरि.
82. वल्लियेरविहारे च, थेरस्स सो पसीदिय;
महावल्लिगोत्तं नाम, विहारञ्च अकारयि.
83. कारेसि अनुरारामं, महागामस्स सन्तिके;
हेळिगामट्ठकरिस, सहस्सं तस्स दापयि.
84. मुचेलविहारं कारेत्वा, सो तिस्सवड्ढमानके;
आळिसारोदकभागं, विहारस्स अदापयि.
85. कलम्बतित्थे थूपम्हि, कारेसिट्ठिककञ्चुकं;
कारेसुपोसथा गारं, वट्टितेलत्थ मस्सतु.
86. सहस्सकरीसवापिंसो कारापेत्वा अदासि च;
कारेसुपोसथागारं, विहारे कुम्भिगल्लके.
87. सोये’वु पोसथागारं, इस्सरसमणके इध;
थूपारामेथूपघरं, कारापेसि महीपति.
88. महाविहारे परिवेण, पन्तिं पच्छिमपेक्खिनिं;
कारेसि च चतुसालञ्च, जिण्णकं पटिसङ्खरि.
89. चतुबुद्धपटिमारम्मं, पटिमानंघरंतथा;
महाबोधिङ्गणे रम्मे, राजा सोयेव कारयि.
90. तस्स रञ्ञो महेसी सा, वुत्तनामा मनोरमं;
थूपं थूपघरञ्चेव, रम्मं तथेव कारयि.
91. थूपारामे थूपघरं, निट्ठापेत्वा महीपति;
तस्स निट्ठापितमहे, महादानमदासि च.
92. युत्तानं बुद्धवचने, भिक्खूनं पच्चयम्पि च;
भिक्खूनं धम्मकथिकानं, सप्पिफाणितमेव च.
93. नगरस्स चतुद्वारे, कपणवट्टञ्च दापयि;
गिलानानञ्च भिक्खूनं, गिलानवट्टमेव च.
94. मयेत्तिं राजुप्पलवापिं, वहकोलम्बगामकं;
महानिक वित्तवापिं, महारामोत्ति मेव च.
95. केहालं काळिवापिञ्च, चम्बुट्ठिं वातमङ्गनं;
अभिवड्ढमानकञ्च, इच्चेकादस वापियो.
96. द्वादस मातिका चेव, सुभिक्खत्थमकारयि;
गुत्तत्थ पुरपाकारं, चेव मुच्चमकारयि.
97. गोपुरञ्च चतुद्वारे, महावत्थुञ्च कारयि;
सरं कारेसि उय्याने, हंसेतत्थविसज्जयि.
98. पुरे बहू पोक्खरणी, कारापेत्वा तहिं तहिं;
उम्मग्गेन जलं तत्थ, पवेसेसि महीपति.
99. एवं नानाविधं पुञ्ञं, कत्वा वसभभूपति;
हतन्तरायो सो हुत्वा, पुञ्ञकम्मे सदादरो.
100. चतुत्तासीसवस्सानि, पुरे रज्जमकारयि;
चतुत्तालीसवेसाख, पूजा यो च अकारयि.
101. सुभराजा धरन्तो सो, अत्तनो एकधीतरं;
वसभेन भयासंकी, अप्पेसि’ठिक वड्ढकिं.
102. अत्तनो कम्बलञ्चेव, राजा भण्डानि च’प्पयि;
वसभेन हते तस्मिं, तमादासिट्ठवड्ढकी.
103. धीतिठाने ठपेत्वान, वड्ढेति अत्तनो घरे;
सकम्मं करतो तस्स, भत्तं आहरि दारिका.
104. सा निरोधसमापन्नं, तदम्बपुप्फ गुम्बके;
सत्तमे दिवसे दिस्वा, भत्तं मेधावीनी अदा.
105. पुन भत्तं रन्धयित्वा, पितुनो भत्तमाहरि;
पपञ्चकारणं पुट्ठा, तमत्थं पितुनो वदि.
106. तुट्ठो पुनप्पुनञ्चे’सो, भत्तं थेरस्स दापयि;
विस्सत्थोन्’आगतं दिस्वा, थेरो आह कुमारिकं.
107. “तव-इस्सरियेजाते, इमं ठानं कुमारिके;
सरेय्यासी’ति थेरो तु, तदा च परिनिब्बुतो.
108. सके सो वसभो राजा, वयप्पत्तम्हि पुत्तके;
वङ्कनासिकतिस्सम्हि, कञ्ञंतस्सानुरूपिकं.
109. गवेसापेसि पुरिसा, तं दिस्वान कुमारिकं;
इट्ठकवड्ढकीगामे, इत्थिलक्खण कोविदा.
110. रञ्ञो निवेदयुं राजा, तमाणापेतुमारभि;
तस्साह राजधीतत्तं, इट्ठकवड्ढकी तदा.
111. सुभरञ्ञो तु धीतत्तं, कम्बलादीहि ञापयि;
राजा तुट्ठो सुतस्सा’दा, तं साधु कतमङ्गलं.
112. वसभस्सच्चये पुत्तो, वङ्कनासिक तिस्सको;
अनुराधपुरे रज्जं, तीणि वस्सानि कारयि.
113. सो गोणनदिया तीरे, महामङ्गलनामकं;
विहारं कारयि राजा, वङ्कनासिकतिस्सको.
114. महामत्ता तु देवी सा, सरन्ती थेरभासितं;
विहारकारणत्थाय, अकासि धनसञ्चयं.
115. वङ्कनासिकतिस्सस्स, अच्चये कारयी सुतो;
रज्जं बावीसवस्सानि, गज्जबाहुकगामणि.
116. सुत्वा सो मातुवचनं, मातुदत्थाय कारयि;
कदम्बपुप्फठानम्हि, राजमातुविहारकं.
117. माता सतसहस्सं सा, भूमि-अत्थोय पण्डिता;
अदा महाविहारस्स, विहारञ्च अकार यि.
118. सयमेव अकारेसि, तत्थ थूपं सिलामयं;
सङ्घभोगञ्च पादासि, किणित्वान ततो ततो.
119. अभयुत्तर महाथूपं, वड्ढापेत्वा चितापयि;
चतुद्वारे च तत्थेव, आदिमुखमकारयि.
120. गामणितिस्सवापिं सो, कारापेत्वा महीपति;
अभयगिरि विहारस्स, पाकवट्टाय’दासि च.
121. मरिचवट्टिकथूपम्हि, कञ्चुकञ्च अकारयि;
किणित्वा सतसहस्सेन, सङ्घभोगमदासि च.
122. कारेसि पच्छिमे वस्से, विहारं रामकव्हयं;
महेजसनसालञ्च, नगरम्हि अकारयि.
123. गजबाहुस्सच्चयेन, ससुरो तस्स राजिनो;
रज्जं महल्लको नागो, छब्बस्सानि अकारयि.
124. पुरत्थिमे पेजलकं, दक्खिणे कोटि पब्बतं;
पच्छिमे दकपासाणे, नागदीपे सालिपब्बतं.
125. बीजगामे तनवेळिं, रोहणे जनपदे पन;
तोब्बलनागपब्बतञ्च, अन्तोट्ठे गिरिहालिकं.
126. एते सत्त विहारे सो, महल्लनागभूपति;
परित्तेनपि कालेन, कारापेसि महामती.
127. एवं असारेहि धनेहि सारं,
पुञ्ञानि कत्वान बहूनि पञ्ञा;
आदेन्ति बाला पन काम हेतु,
बहूनि पापानि करोन्ता मोहा’ति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
द्वादस राजको नाम
पञ्चतिंसतिमो परिच्छेदो.