द्वत्तिंसतिम परिच्छेद
तुसितपुरगमनं
1. अनिट्ठिते छत्तकम्मे, सुधाकम्मे च चेतिये;
मारणन्तिकरोगेन, राजा आसि गिलानको.
2. तिस्सं पक्कोसयित्वा सो, कनिट्ठं दीघवापितो;
“थूपे अनिट्ठितं कम्मं, निट्ठापेहीति अब्रवि.
3. भातुनो दुब्बलत्तासो, तुन्नवायेहि कारिय;
कञ्चुकं सुद्धवत्थेहि, तेन छादिय चेतियं.
4. चित्तकारेहि कारेसि, वेदिकं तत्थ साधुकं;
पन्तिपुण्णघटानञ्च, पञ्चङ्गुलकपन्तिकं.
5. छत्ताकारेहि कारेसि, छत्तं वेळुमयं तथा;
खरपत्तमये चन्द-सूरिये मुद्धवेदियं.
6. लाखाकुङ्कुमकेहे’तं, चित्तयित्वा सुचित्तितं;
रञ्ञो निवेदयि”थूपे, कत्तब्बं निट्ठितं”इति.
7. सिविकाय निपज्जित्वा, इधागन्त्वा महीपति;
पदक्खिणं करित्वान, सिविकाये’व चेतियं.
8. वन्दित्वा दक्खिणद्वारे, सयने भूमिसन्थते;
सयित्वा दक्खिणपस्सेन, सो महाथूप मुत्तमं.
9. सयित्वा वामपस्सेस, लोहपासाद मुत्तमं;
पस्सन्तो सुमनो आसि, भिक्खुसङ्घपुरेक्खतो.
10. गिलानपुच्छनत्थाय, आगताहि ततो ततो;
छन्नवुतिकोटियो भिक्खू, तस्मिं आसुं समागमे.
11. गणसज्झायमकरुं, वग्गबन्धेन भिक्खवो;
थेरपुत्ताभयं थेरं, तत्था’दिस्वा महीपति.
12. अट्ठवीस महायुद्धं, युज्झन्तो अपराजयं;
यो सो न पच्चुदावत्तो, महायोधो वसी मम.
13. मच्चुयुद्धम्हि सम्पत्ते, दिस्वा मञ्ञे पराजयं;
इदानि सो मं नो पेति, थेरो थेरपुत्तभयो.
14. इति चिन्तयि सोथेरो, जानित्वा तस्स चिन्तितं;
करिन्दनदिया सिसे, वसं पञ्जलिपब्बते.
15. पञ्चखीणासवसत-परिवारेन इद्धिया;
नभसागम्म राजानं, अट्ठासि परिवारिय.
16. राजा दिस्वा पसन्नो तं, पुरतो च निसीदिय;
तुम्हे दसमहायोधे, गण्हित्वान पुरे अहं.
17. युज्झिं इदानि एको’व, मच्चुना युद्धमारभिं;
मच्चुसत्तुं पराजेतुं, न सक्कोमी”ति आह च.
18. आह थेरो “महाराज-मा भायि मनुजाधिप;
किलेससत्तुं अजित्वा, अजेय्यो मच्चुसत्तुको.
19. सब्बम्पि सङ्खारगतं, अवस्संयेव भिज्जति;
“अनिच्चा सब्बसङ्खारा”, इति वुत्तंहि सत्थुना.
20. लज्जा सारज्जरहिता, बुद्धेपे’ति अनिच्चता;
तस्मा अनिच्चा सङ्खारा, दुक्खान्’अत्ताति चिन्तय.
21. दुतिये अत्ताभावेपि, धम्मच्छन्दो महाहिते;
उपट्ठिते देवलोके, हित्वा दिब्बं सुखं तुवं.
22. इधागम्म बहुं पुञ्ञं, अकासि च अनेकधा;
करणम्पेकरज्जस्स, सासनुज्जोतनायते.
23. महापुञ्ञकतं पुञ्ञं, यावज्जदिवसा तया;
सब्बंनुस्सरमेवं ते, सुखं सज्जु भविस्सति.
24. थेरस्सवचनं सुत्वा, राजा अत्तमनो अहु;
“अवस्सयो मच्चुयुद्धेपि, त्वं मे सी”ति अभासितं.
25. तदा च आहरापेत्वा, पहट्ठो पुञ्ञ पोत्थकं;
वाचेतुं लेखकं आह, सो तं वाचेसि पोत्थकं.
26. एकूनसतविहारा, महाराजेन कारिता;
एकूनवीसकोटीहि, विहारो मरिच वट्टि च.
27. उत्तमो लोहपासादो,
तिंसकोटीहि कारितो;
महाथूपे अनग्घानि,
कारिता चतुवीसति.
28. महाथूपम्हि सेसानि, कारितानि सुबुद्धिना;
कोटिसहस्सं अग्घन्ति, महाराजा”ति वाचयि.
29. “कोट्ठनामम्हि मलये, अक्खक्खायिक छातके;
कुण्डलानि महग्घानि, दुवे दत्वान गण्हिय.
30. खीणासवानं पञ्चन्नं, महाथेरान मुत्तमो;
दिन्नो पसन्नचित्तेन, कङ्गु-अम्बिलपिण्डको.
31. चूळङ्गनिय युद्धम्हि, पराजित्वा पलायता;
कालं घोसापयित्वान, आगतस्स विहायसा.
32. खीणासवस्स यतिनो, अत्तानमनपेक्खिय;
दिन्नं सरकभत्तन्’ति, वुत्ते आह महीपति.
33. विहारमहसत्ताहे, पासादस्स महेतथा;
थूपारम्भे तु सत्ताहे, तथा धातुनिधानके.
34. चातुद्दिसस्स उभतो, सङ्घस्स उभतो मया;
महारहं महादानं, अविसेसं पवत्तितं.
35. महावेसाखपूजा च, चतुवीसति कारयि;
दीपे सङ्घस्स तिक्खत्तुं, तिचीवरमदापयि.
36. सत्तसत्त दिनानेव, दीपे रज्जमहं इमं;
पञ्चक्खत्तुं सासनम्हि, अदासिं हट्ठमानसो.
37. सततं द्वादसठाने, सप्पिना सुद्धवट्टिया;
दीपसहस्सं जालेसिं, पूजेन्तो सुगतं अहं.
38. निच्चं अट्ठारसठाने, वज्जेहि विहितं अहं;
गिलान भत्तभेसज्जं, गिलानानमदापयिं.
39. चतुत्तालीसठानम्हि, सङ्खतं मधुपायसं;
तत्तकेस्वेव ठानेसु, तेलुल्लोपकमेव च.
40. घते पक्के महाजाल, पूवे ठानम्हि तत्तके;
तथेव सह भत्तेहि, निच्च एमव अदापयिं.
41. उपोसथेसु दिवसेसु, मासे मासे च अट्ठसु;
लंकादीपे विहारेसु, दीप तेलमदापयिं.
42. धम्मदानं महन्तन्ति, सुत्वा अमिसदानतो;
लोह पासादतो हेट्ठा, सङ्घमज्झम्हि आसने.
43. “ओसारेस्सामि सङ्घस्स, मङ्गलसुत्त”मिच्चहं;
निसिन्नो ओसारयितुं, नासक्खिं सङ्घगारवा.
44. ततोप्पभुति लंकाय, विहारेसु तहिं तहिं;
धम्मकथं कथापेसिं, सक्करित्वान देसके.
45. धम्मकथिक स्सेकस्स, सप्पिफाणितसक्खरं;
नाळिं नाळिमदापेसिं, दापेसिं चतुरङ्गुलं.
46. मुट्ठिकं यट्ठिमधुकं, दापेसिं साटकद्वयं;
सब्बंपिस्सरिये दानं, नमे हासेसि मानसं.
47. जीवितं अनपेक्खित्वा, दुग्गतेन सता मया;
दिन्न दान द्वयंयेव, तं मे हासेसि मानसं.
48. तं सुत्वा अभयो थेरो, तं दानद्वयमेव सो;
रञ्ञो चित्तप्पसादत्थं, सं वण्णेसि अनेकधा.
49. तेसु पञ्चसु थेरेसु, कङ्गु-अम्बिलगाहको;
मलिय देव महाथेरो, सुमनकूटम्हि पब्बते.
50. नवन्नं भिक्खुसतानं, दत्वा तं परिभुञ्जि सो;
पथवीचालको धम्म, सुत्तथेरो तु तं पन.
51. कल्याणिकविहारम्हि, भिक्खूनं संविभाजिय;
दसद्धस तसङ्खानं, परिभोग मकासयं.
52. तलङ्गर वासिको धम्म, दिन्नत्थेरो पियङ्गुके;
दीपे दससहस्सानं, दत्वान परिभुञ्जितं.
53. मङ्गणवासिको खुद्द, तिस्सत्थेरो महिद्धिको;
केलासे सट्ठिसहस्सानं, दत्वान परिभुञ्जि तं.
54. महाब्यग्घो च थेरो तं, उक्कनगरविहारके;
दत्वा सतानं सत्तानं, परिभोगमकासयं.
55. सरकभत्तगाही तु, थेरो पियङ्गुदीपके;
द्वादस भिक्खुसहस्सानं, दत्वान परिभुञ्जितं.
56. इति वत्वा’भयत्थेरो, रञ्ञो हासेसि मानसं;
राजा चित्तं पसादेत्वा, तं थेरं इध मब्रुवि.
57. “चतुवीसतिवस्सानि, सङ्घस्स उपकारको;
अह मेवं होतु कायो’पि, सङ्घस्स उपकारको.
58. महाथूप दस्सनठाने, सङ्घस्स कम्ममाळके;
सरीरं सङ्घदासस्स, तुम्हे झापेथ मे”इति.
59. कनिट्ठं आह “भो तिस्स, महाथूपे अनिट्ठितं;
निट्ठापेहि तुवं सब्बं, कम्मं सक्कच्च साधुकं.
60. सायं पातो च पुप्फानि, महाथूपम्हि पूजय;
तिक्खत्तुं उपहारञ्च, महाथूपस्स कारय.
61. पटियादितञ्च यं वत्तं, मया सुगत सासने;
सब्बं अपरिहापेत्वा, तात वत्तय तं तुवं.
62. सङ्घस्स तात किच्चेसु, मा पमज्जित्थ सब्बदा”;
इतं तं अनुसासित्वा, तुण्ही आसि महीपति.
63. तङ्खणं गणसज्झायं, भिक्खुसङ्घो अकासि च;
देवता छ रथे चेव, छहि देवेहि आनयुं.
64. याचुं विसुं विसुं देवा, राजानं ते रथे ठिता;
“अम्हाकं देवलोकं त्वं, एहि राजमनोरमं”.
65. राजा तेसं वचो सुत्वा, “याव धम्मं सुणोमहं;
अधिवासेथ तावा”ति, हत्थाकारेन वारयि.
66. वारेति गणसज्झाय, मीभि मन्त्वान भिक्खवो;
सज्झायं ठपयुं राजा, पुच्छितं ठानकारणं.
67. “आगमेथा”ति सञ्ञाय, दिन्नत्ता’ति वदिंसु ते;
राजा “नेतं तथा भन्ते”, इति वत्वान तं वदि.
68. तं सुत्वान जना केचि, “भीतो मच्चुभया अयं;
लालप्पती”ति मञ्ञिंसु, तेसं कङ्खाविनोदनं.
69. कारेतुं अभयत्थेरो, राजानं एवमाह सो;
“जानापेतुं कथं सक्का, आनीता ते रथा”इति.
70. पुप्फदानं खिपापेसि, राज नभसि पण्डितो;
तानि लग्गानि लम्बिंसु, रथीसासु विसुं विसुं.
71. आकासे लम्बमानानि, तानि दिस्वा महाजनो;
कङ्खं पटिविनोदेसि, राजा थेरमभासितं.
72. “Katamo devaloko hi,
rammo bhante”ti so bruvi;
“तुसिनानं पुरं राज,
रम्मं”इति सतं मतं.
73. बुद्धभावाय समयं, ओलोकेन्तो महादयो;
metteyyo bodhisatto hi, vasate tusite pure.
74. थेरस्स वचनं सुत्वा, महाराजा महामती;
ओलोकेन्तो महाथूपं, निपन्नोव निमीलयि.
75. चवित्वा तंखणंयेव, तुसिता अहटे रथे;
निब्बत्तित्वा ठितोयेव, दिब्बदेहो अदिस्सथ.
76. कतस्स पुञ्ञकम्मस्स, फलं दस्सेतुमत्तनो;
महाजनस्स दस्सेन्तो, अत्तानं समलङ्कतं.
77. रथट्ठोयेव तिक्खत्तुं, महाथूपं पदक्खिणं;
कत्वान थूपं सङ्घञ्च, वन्दित्वा तुसितं अगा.
78. नाटकियो इधागन्त्वा, मकुटं यत्थ मोचयुं;
“मकुटमुत्तसाला”ति, एत्थ साला कता अहु.
79. चितके ठपिते रञ्ञे, सरीरम्हि महाजनो;
यत्थारवि “राववट्टि-सालान्”आम तहिं अहु.
80. रञ्ञो सरीरं झापेसुं, यस्मिं निस्सीममाळके;
सो एव माळको एत्थ, वुच्चते “राज माळको”.
81. दुट्ठगामणिराजा सो, राजा नामारहो महा;
मेत्तेय्यस्स भगवतो, हेस्सति अग्गसावको.
82. रञ्ञो पिता पिता तस्स,
माता माता भविस्सति;
सद्धातिस्सो कनिट्ठो तु,
दुतियो हेस्सति सावको.
83. सालिराजकुमारो यो,
तस्स रञ्ञो सुतो तुसो;
metteyyassa bhagavato,
puttoyeva bhavissati.
84. एवं यो कुसलपरो करोति पुञ्ञं,
छादेन्तो अनियतपापकं बहुम्पि;
सो सग्गं सकले रमि वो पयाति तस्मा,
सप्पञ्ञो स ततरतो भवेय्य पुञ्ञेति.
सुजनप्पसादसंवेगत्थाय कते महावंसे
तुसितपुरगमनं नाम
द्वत्तिंसतिमो परिच्छेदो