यथा सकं फलंति एत्थ सस्स अत्तनो इदं सकं. यं यं सकं यथासकन्ति अत्थं दस्सेति सोतापन्नस्साति-आदिना. फलसमापत्ति वीथियं पन अनुलोमजवनानि एव फलानं आसन्नकारणानि, न मग्गजवनानीति आह न मग्गागमनवसेनाति. सोति मग्गो. सन्तो संविज्जमानो सब्भावो. अस्साति मग्गस्स. अनिच्चानुपस्सना किच्चतो अनिमित्ता होति. सभावतो सनिमित्ता-एव. निच्चनिमित्तसहिता-एव. यतो सा एसोहमस्मीतिग्गहणं लभति. इदंपि विपस्सनाञाणं अनिच्चं खयट्ठेनाति समनुपस्सितब्बा च होतीति. तत्थ च अभिधम्मं पत्वा सभावप्पधानं होति, न किच्चप्पधानं. तस्मा अभिधम्म नयेन विपस्सना अत्तनो निमित्त नामं मग्गस्स दातुं न सक्कोति. अयं अट्ठकथाय अधिप्पायो. किलेस धम्मा नाम यस्स उप्पज्जन्ति, तं पुग्गलं पलिबुन्धन्ति. सम्बाधं करोन्ति. तस्मा पलिबोधकरानाम. तं पुग्गलं निच्चनिमित्त सुभनिमित्त सुखनिमित्त अत्तनिमित्तानि गाहेन्ति. तस्मा निमित्तकरानाम. तं पुग्गलं आरम्मणेसु भुसं निहितं निविट्ठं करोन्ति. तस्मा पणिधिकरानाम. ते च मग्गफलानि आरम्मणं न करोन्ति. मग्गफलेहि च सम्पयोगं न गच्छन्ति. एवं आरम्मणकरणा दिवसेन मग्गफलेसु तेसं अभावो. अभावत्ता-एव च तानि मग्गफलानि अत्तनो धम्मताय तीणिनामानि लभन्तीति दस्सेतुं आरम्मण करणवसेनवाति-आदि वुत्तं. अत्तनो सभावेनाति अत्तनो धम्मताय. अत्तदिट्ठिया उप्पन्नाय उप्पज्जन्तीति इदं तासं दिट्ठिविचिकिच्छानं अत्तदिट्ठिया अविनाभावं दीपेति. न पन अत्तदिट्ठिया ताहि अविनाभावन्ति दट्ठब्बं. विपच्चन्तीति अपायेसु विपच्चन्ति. अपायपटिसन्धिं जनेन्ति. दिट्ठसच्चानञ्च अरियपुग्गलानं. दिट्ठिविचिकिच्छासम्पयुत्ता अकुसलधम्मा दिट्ठिविचिकिच्छाग्गहणेन गहिताति आह दिट्ठिविचिकिच्छा विप्पयुत्ताति. अकुसलधम्माचे वाति पच्चुप्पन्नभूता दसाकुसलकम्मपथ धम्मा चेव. सत्तहि भवेहीति क्रियापवग्गे करणवचनं. यथा सत्तहि मासेहि विहारं निट्ठापेतीति. क्रियापवग्गोतिच क्रियायसीघतरं निट्ठापनं वुच्चति. सत्तक्खत्तुंति सत्तवारा. तीणि संयोजनानिनाम सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामाससंयोजनानि,. अविनिपात धम्मोति विरूपं हुत्वा पतनं विनिपातो. अपायनिपातोति वुत्तं होति. धम्मोति सभावो. नत्थि विनिपातो धम्मो यस्साति विग्गहो. नियतोति सुगतिभवेसु नियत गतिको. सम्मा बुज्झतीति सम्बोधि. मग्गञ्ञाणं. परायनंति परभागे गन्तब्बट्ठानं वुच्चति. सम्बोधिसङ्खातं परायनं अस्साति सम्बोधिपरायनो. अनियमत्थोति वासद्दत्थोति वुत्तं होति. वा सद्दत्थेसु च अनियमत्थो. न विकप्पत्थो. विकप्पत्थेहि सति द्वे एव सत्तक्खत्तुपरमा लब्भन्ति. मिस्सकभवोन लब्भति. अनियमत्थे तयोपि लब्भन्ति. अट्ठकथायं पन समुच्चयत्थस्स गहितत्ता एको मिस्सकभवो एव लब्भति. ननु च सद्दो नाम समुच्चयत्थे पाकटो, न अनियमत्थे. तस्मा समुच्चयत्थोव इध युत्तोति चे. न युत्तो. कस्मा. द्विन्नं असङ्गहितत्ता. अट्ठकथायं पन समुच्चयत्थं गहेत्वा ते द्वे पुग्गला इमस्मिं पाठे असङ्गहिताति वुत्तं. यदि ते इमस्मिं पाठे असङ्गहिता. कत्थते सङ्गहिता भवेय्युं. न हि कोचि सत्तक्खत्तु परमो नाम इध असङ्गहितोति युत्तोति. अस्साति तस्सपाळिपाठस्स. एत्थ च यस्मा. ल. परमो नाम वुत्तोति इदं उपरि ये कामभवे येवाति-आदिना येदिट्ठ धम्मे वाति-आदिना च योजेतब्बं. सो च सुक्खविपस्सको वा परिहीनज्झानो वा दट्ठब्बोति सम्बन्धो. पाळियंति पुग्गलपञ्ञत्ति पाळियं. इध निट्ठाति इमस्मिं कामलोके आसवक्खयं पत्वा खन्धपरिनिब्बानपत्ति वसेन निट्ठा. निट्ठानं परियोसानन्ति अत्थो. कुलतो कुलं गच्छतीति कोलंकोलो. भवतो भवं गच्छतीति अत्थो. एकमेव पटिसन्धिसङ्खातं भवबीजं अस्स अत्थीति एकबीजी. यो च दिट्ठेव धम्मे अरहा. तस्स च इध निट्ठाति योजना. केन पन तिण्णं सोतापन्नानं विसेसो कतोति. सत्तक्खत्तु परमो ताव केवलं पथममग्ग सम्पयुत्तेहि इन्द्रियेहि कतो. इतरे द्वे उपरिमग्गत्थाय पवत्तितेहि विपस्सनिन्द्रियेहि कतोति. तत्थ सत्तक्खत्तु परमो सब्बमुदुको होति. ततो कोलंकोलो तिक्खो. सो पन छ भविको, पञ्चभविको, चतुभविको, तिभविको, द्विभविकोति पञ्चविधो. तत्थ पञ्चभविको तिक्खो. सेसा अनुक्कमेन तिक्खतराति दट्ठब्बा. एकबीजी पन एकभविको सब्बतिक्खो. तत्थ सत्तक्खत्तु परमो केवलेन पथममग्गानुभावेन सिद्धत्ता सब्बमुदुको होति. इतरे द्वेपकतिया सत्तक्खत्तु परमभावे ठत्वा उपरिमग्गत्थाय विपस्सना कम्मं पट्ठपेन्ति. तदा तेसं इन्द्रियानि पुन विसेस पत्तानि होन्ति, तिक्खानि. तस्मा ते सत्तक्खत्तु परमतो तिक्खानाम होन्तीति. सत्तवारतो ओरं वाति इदं कोलंकोल एकबीजिनो सन्धाय वुत्तं. उपरि तिण्णं मग्गानं विपस्सना नियामेतीति इदं उपरिमे द्वेसोतापन्ने सन्धाय वुत्तं. सत्तक्खत्तु परमोपन पथममग्गेनेव नियमितोति दट्ठब्बं. तथाहि सोयेव सङ्गहपाठे सरूपतो आगतो सोतापत्ति मग्गं भावेत्वा दिट्ठिविचिकिच्छापहानेन पहीनापायगमनो सत्तक्खत्तु परमो सोतापन्नो नाम होतीति. इतरे पन द्वे पाळियं सोतापन्न पुग्गलविभागट्ठानेस्वेव आगताति. ये पनाति ये सोतापन्न पुग्गलापन. गाथायं इतोसत्ताति इमस्मिं मनुस्सलोके सत्त संसरानि. ततोसत्ताति तस्मिं देवलोके सत्ताति अत्थो. अङ्गुत्तरपाठे तेनचित्तप्पसादेनाति महासहस्सिलोकधातुं सरेन विञ्ञापेतुं समत्थस्स सत्थुगुणे चित्तप्पसादो जायति. तेन चित्तप्पसादेन. तेन परियायेनाति सचे सो देवेसु एव संसरति. सत्तक्खत्तुं ओपपातिक पटिसन्धियो गण्हित्वा तत्थेव परिनिब्बायिस्सति. यदि मनुस्सेसु एव संसरति. सत्तगब्भसेय्यक पटिसन्धियो गण्हित्वा एत्थेव परिनिब्बायिस्सति. एवं देसना वारेन चुद्दस कत्वा देसितेन परियायेनाति अत्थो. तं वीमंसितब्बंति वदन्तेन टीकाचरियेन सयं चुद्दसपटिसन्धियोव इच्छतीति दीपेति. इदानि तं चुद्दसपटिसन्धिवादं पटिक्खिपन्तो विभङ्गे पनाति-आदिमाह. विभङ्गेति अभिधम्मे ञाणविभङ्गे. नत्थि ठानमस्साति अट्ठानं. Żh±na½ti मूलकारणं. नत्थि अवकासो अस्साति अनवकासो. अवकासोति पच्चयकारणं. यंति क्रियापरामसनं. यं निब्बत्तेय्य, तं निब्बत्तनं अट्ठानं. सो निब्बत्तन धम्मो अनवकासोति योजना. अभिसङ्खार विञ्ञाणस्साति सत्तभवतो उद्धं कामभवे पटिसन्धिजनकस्स कुसला कुसलकम्म विञ्ञाणस्स. निरोधेनाति सोतापत्ति मग्गक्खणे एव निरोधनेन. निरुज्झन्तीति सम्बन्धो. नामञ्च रूपञ्चाति ये नाम रूपधम्मा उप्पज्जेय्युं. एते नाम रूपधम्मा एत्थ एतस्मिं अभिसङ्खार विञ्ञाण निरोधक्खणे निरुज्झन्तीति योजना. यथावुत्तनयेनेवाति तेन परियायेनाति वुत्तप्पकारनयेनेव. तदेकट्ठमोहस्साति तेन रागेन तेन दोसेन एकस्मिं चित्ते एकतो ठितस्स मोहस्स. न दिट्ठिविचिकिच्छा सम्पयुत्तस्स मोहस्स. तस्स पथममग्गे एव पहीनत्ता. नापि उद्धच्चचित्तसम्पयुत्तस्स मोहस्स. तस्स चतुत्थमग्गे एव पहातब्बत्ता. उप्पज्जन्ता रागदोसमोहा. धम्मिकेसूति धम्मेन समेन उप्पन्नेसु. यतोति यंकारणा. बलवन्तकारणाति अत्थो. तेसंति सोतापन्नानं. सल्लिखन वसेनाति बहलपक्खं थूलभागं सुट्ठुलिखनवसेन. अधिच्चुप्पत्ति नाम पुब्बे यथापवत्तं कालं अधिच्च अतिक्कम्म उप्पत्ति उप्पज्जन्तानम्पि रागदोसमोहानं. तेसं पीति सकदागामीनम्पि. मेथुनवत्थु समायोगो इच्छितोति जायम्पतीनं मेथुनकम्मसमायोगो नाम सकदागामीनं अत्थीति इच्छितो. थेरोहि अधिच्चुप्पत्तिमत्तं इच्छति. परियुट्ठानमन्दतं न इच्छति. सकदागामीनं पुत्तधीतरोपि सन्दिस्सन्तीति वदति. महा-अट्ठकथायं पटिक्खित्तोति थेरस्स मनोरथमत्तंति वत्वा पटिक्खित्तो. इदं सब्बं अट्ठसालिनियं वुत्तं. छक्कनिपातेति अङ्गुत्तरे छक्कनिपाते. मिगासाळवत्थुम्हीति मिगासाळनामिकाय उपासिकाय वत्थुम्हि. केचि इमं वत्थुं दिस्वा महा-अट्ठकथावादं न रोचेन्ति. महासिवत्थेरवादं रोचेन्ति. अब्रह्मचारिनोति मेथुन धम्मा अप्पटिविरतस्स. सकदागामित्तं ब्याकतंति तस्मिं कालङ्कते सो ब्राह्मणो इध सकदागामिभावं पत्वा तुसिताकायं उपपन्नोति एवं तस्स यं सकदागामित्तं भगवता ब्याकतं. अधिगमवसेनाति सकदागामिभावं पटिलाभवसेन. न पन अब्रह्मचारिनो सतो अधिगमवसेनाति अधिप्पायो. मरणासन्नकालेपि हि सिक्खापदाधिट्ठानेन सह उपरिमग्गफलाधिगमनं नाम तिक्खपञ्ञस्स अरियसावकस्स न दुक्करन्ति. एतेन केसञ्चि थेरवादरोचनं पटिक्खित्तं होति. सकिंदेव इमंलोकं आगन्त्वाति एतेन इतो परलोकं गमनस्स च ततो पुन इधागमनस्स च सिद्धत्ता अयं पुग्गलो सुद्धेन मग्गनियामेन कामभवे द्विक्खत्तु परमोनाम होतीति सिद्धो. कथं. इध पत्वा तत्थ निब्बत्तित्वा इध परिनिब्बायी, तत्थ पत्वा इध निब्बत्तित्वा तत्थ परिनिब्बायीति. सेसापन चत्तारो विपस्सनानियामेन सिद्धा होन्तीति विञ्ञायति. कतमे चत्तारो. इध पत्वा इध परिनिब्बायी. तत्थ पत्वा तत्थ परिनिब्बायी. इध पत्वा तत्थ परिनिब्बायी. तत्थ पत्वा इध परिनिब्बायीति. एत्थ च तीसु सोतापन्नेसु एकोसत्तक्खत्तु परमो एव मग्गनियामेन सिद्धो. सेसा पन द्वे सोतापन्ना विपस्सनानियामेन सिद्धा. छ सकदागामीसु द्वे एव मग्गनियामेन सिद्धा. सेसा पन चत्तारो विपस्सनानियामेन सिद्धा. तत्थ मग्गसिद्धेसु सोतापन्न सकदागामीसु सङ्करो नत्थि. विपस्सनासिद्धेसु पन सङ्करो अत्थि. अत्थतो अविरुद्धे सति, वोहारमत्तेन सङ्करे दोसो नत्थीति दट्ठब्बं. आगन्त्वाति पाठवसेन आगमनतोति वुत्तं. आगन्ताति पन पाठो युत्तो. आगमनसीलो आगमन धम्मो हुत्वा सकदागामी नामाति अत्थो. अनागन्त्वा इत्थत्तन्ति एत्थपि एसेवनयो. अरहतो भावो अरहत्तं. अरहत्त मग्गं. दक्खिणाय विपत्तिकरानाम अप्पप्फल अप्पानिसंसकरा. सम्पत्तिकरा नाम महप्फल महानिसंसकरा. सीलक्खन्धादिगुणा नाम सीलक्खन्ध समाधिक्खन्ध पञ्ञाक्खन्ध विमुत्तिक्खन्ध विमुत्तिञ्ञाण दस्सनक्खन्धगुणा. दक्खिणेय्येसूति दक्खिणारह पुग्गलेसु. धुरंति पधानसीसट्ठानियं वुच्चति. सद्धा एव धुरं अस्साति सद्धाधुरो. एवं पञ्ञाधुरो. कस्मा पनेत्थ वीरियधुरो न गहितोति. पाळियं सद्धावाही मग्गं भावेति, पञ्ञावाही मग्गं भावेतीति वुत्तं. न पन वुत्तं वीरियवाही मग्गं भावेतीति. तस्मा न गहितोति. कस्मा पन वीरियवाही मग्गं भावेतीति न वुत्तन्ति. वुच्चते. मग्गं भावेन्तस्स नाम आदिम्हि दिट्ठिविचिकिच्छानं पहानाय कम्मं महन्तं होति. कस्मा, अपायमूलकत्ता. तत्थ सद्धा च विचिकिच्छा च द्वे उजुप्पटिपक्खा होन्ति. यस्मिं आरम्मणे सद्धा निविसति, तस्मिं विचिकिच्छा नत्थि. यस्मिं विचिकिच्छा निविसति, तस्मिं सद्धा नत्थि. तथा पञ्ञादिट्ठियो च उजुप्पटिपक्खा. यत्थ पञ्ञा, न तत्थ दिट्ठि. यत्थ दिट्ठि, न तत्थ पञ्ञाति. अपि च सद्धा अत्तनो विसये दिट्ठिं विधमतियेव. पञ्ञाय विचिकिच्छाविधमने वत्तब्बमेव नत्थि. तस्मा आरद्ध विपस्सको अनिच्चादीसु अवेच्चप्पसादमत्तेनपि दिट्ठिविचिकिच्छायो पजहित्वा सद्धानुसारिभावञ्च सुट्ठुतरं पसीदित्वा सद्धाविमुत्तभावञ्च पापुणाति. पञ्ञाय अनिच्चादीनि निज्झानक्खमं कत्वा धम्मानुसारिभावञ्च सुट्ठुतरं पस्सित्वा दिट्ठिपत्तपञ्ञा विमुत्तभावञ्च पापुणाति. वीरियं पन दिट्ठिविचिकिच्छानं पटिपक्खमत्तम्पि न होति. अथ खो तासं सहायोपि होति, धुरभूतञ्च. पग्गहलक्खणञ्हि वीरियं. तं सद्धंपि पग्गण्हाति, पञ्ञंपि पग्गण्हाति, दिट्ठिंपि पग्गण्हाति, विचिकिच्छम्पि पग्गण्हातियेव. कुतोपन अत्तनो सभावेन दिट्ठिविचिकिच्छायो पजहितुं सक्खिस्सति. तस्मा इमस्मिं ठाने वीरियवाहीति च वीरियधुरोति च न वुत्तोति. कायसक्खिम्हि पन सद्धा च पञ्ञा च समबला होन्ति. वीरियञ्च सयं सम्मप्पधानट्ठाने ठत्वा तदुभयं उपब्रूहेति. सो च पुग्गलो तदुभयबलेन दिट्ठिविचिकिच्छादयो पजहित्वा कायसक्खिभावं पापुणाति. अट्ठविमोक्खे वा उप्पादेत्वा उभतोभाग विमुत्तभावं पापुणाति. इमेसु पन द्वीसु पुग्गलेसु वीरियस्स थामो सुट्ठु पाकटो. तस्मा इमे द्वे वीरियाधिकात्वेव वत्तब्बा. न वीरियधुरोति. चतुप्पटिपदा नाम दुक्खापटिपदा दन्धाभिञ्ञा. दुक्खापटिपदा खिप्पाभिञ्ञा. सुखापटिपदा दन्धाभिञ्ञा. सुखापटिपदा खिप्पाभिञ्ञा. तिविधविमोक्खो नाम सुञ्ञतो विमोक्खो. अनिमित्तो विमोक्खो. अप्पणिहितो विमोक्खो. तयो अन्तरा परिनिब्बायिनोति एत्थ आयुकप्पस्स परियन्तं अपत्वा अन्तरा एव किलेसपरिनिब्बानपत्ता अन्तरापरिनिब्बायी नाम. सो तिविधो. आयुकप्पस्स पथमभागे परिनिब्बायी, दुतीयभागे, ततीयभागेति. इमे तयो अन्तरा परिनिब्बायिनो नाम. उपहच्चपरिनिब्बायी नाम आयुकप्प परियन्ते परिनिब्बायी. उद्धं मुखो वट्टसोतो एतस्साति उद्धंसोतो. अकनिट्ठं अवस्सं गमिस्सतीति अकनिट्ठगामी. विपस्सना कम्मं ससङ्खारं सप्पयोगं कत्वा परिनिब्बायी ससङ्खार परिनिब्बायी. सङ्खाररहितेन सुखेन विपस्सना कम्मेन परिनिब्बायी असङ्खार परिनिब्बायी. द्वादस सोतापन्नाति एकबीजिका तयो. ते एव चतूहि पटिपदाहि गुणिता द्वादस. द्वादस सकदागामिनो पुब्बे वुत्तनया एव. एकच्चानं एव अनागामि अरहन्तानं एव. अज्झोसितस्साति अधि-ओसितस्स. ममेविदन्ति निट्ठानं कत्वा ठपितस्स. गिलित्वा ठपितस्साति वुत्तं होति. बहलेन थूलेन कामरागेन विमुत्ता बहलरागविमुत्ता. आरुप्पेसु च तस्सो अरूपसमापत्तियो एव अत्थि. न चतस्सो रूपसमापत्तियो. तस्मा तत्थ अनुपुब्बनिरोधो न लब्भति. आदितो पट्ठायाति अट्ठसु समापत्तीसु पथमज्झान समापत्ति-आदि. ततो पट्ठाय. अनुपुब्बनिरोधो नाम पथमज्झाने पटिघसञ्ञानानत्तसञ्ञानं निरोधो. पटिघसञ्ञा नाम पञ्चविञ्ञाणसञ्ञा. नानत्तसञ्ञा नाम कसिण निमित्ततो अञ्ञेसु नानारम्मणेसु पवत्तमनोविञ्ञाण सञ्ञा. दुतीयज्झाने वितक्क विचारानं निरोधोति-आदिना अनुपुब्ब निरोधो. ततो पञ्चमज्झानंति पञ्चकनयेन वुत्तं. अट्ठसमापत्ति वचनं पन चतुक्कनयेन वुत्तं. तदुभयंपि पुग्गलानुरूपं लब्भतियेव. युगनन्धं नाम द्वन्दबन्धनं, समथविपस्सनानं युगनन्धन्ति विग्गहो. समापज्जन वुट्ठान विपस्सनावसेनाति एत्थ वसिभावपत्तं समापज्जनञ्च वुट्ठानञ्च गहेतब्बं. अत्तनो सरीरा बद्धेसु परिक्खारेसु समापत्तिबलेनेव अन्तरायाभावतो विसुं अधिट्ठातब्ब किच्चं नत्थीति वुत्तं अत्तनो सरीराबद्धे परिक्खारे ठपेत्वाति. नानाबद्धानीति नानाठानेहि आबद्धानि. नानाठानेसु ठपितानीति वुत्तं होति. परिस्सयेनाति अन्तरायेन. माविनस्सन्तूति वा नानाबद्ध अविकोपनं अधिट्ठातब्बं. तदा वुट्ठहामीतिवा सङ्घप्पतिमाननं अधिट्ठातब्बं. एवं सत्थुपक्कोसनंपि. अद्धानपरिच्छेदोति अत्तनो जीवितकालस्स उपपरिक्खणं. मरणञ्हि नाम समापत्तिबलेनपि पटिबाहितुं न सक्काहोति. अन्तो समापत्तियञ्च मरणे सति सब्रह्मचारीसु कत्तब्बवत्तं न करेय्य. एतञ्हि वत्तं यं अरियसावकानं मरणासन्ने सब्रह्मचारीनं वा उपट्ठाकानं वा अप्पमादकथानु सासनिकम्मं. समापत्तियं वा अञ्ञतित्थियानं गरहा विवज्जनत्थं. एवञ्हि ते गरहेय्युं. गोतमसावकानं निरोधसमापत्ति नाम एकं मरणमुखं. यं समापज्जन्तो असुको भिक्खु मरणं गच्छति. अनरिय कम्मं हेतन्ति. यदत्थंति पटिपत्ति रसस्सादत्थं. तदत्थेति तस्मिं अत्थे. निरामिस सुखं नाम आमिसरहित सुखं. दुविधञ्हि सुखं सामिससुखञ्च निरामिससुखञ्च. तत्थ ये लोके इट्ठ कन्त मनापिया पञ्चकामगुणा नाम अत्थि. ते किलेसेहि आमसितब्बत्ता आमिसा नाम. यञ्चसुखं ते आमिसे पटिच्च उप्पज्जति, तं सामिससुखं नाम. यं लोके दिब्बं सुखं मानुसकं सुखन्ति ममायन्ति. यञ्च अनुभवन्तं महाजनं सब्बानि अपायभय वट्टभयानि सम्परिवारेन्ति. झानसुख मग्गसुख फलसुख निब्बानसुखं पन निरामिससुखं नाम. यं नेक्खम्मसुखन्ति च पविवेकसुखन्ति च उपसमसुखन्ति च सम्बोधिसुखन्ति च विमुत्तिसुखन्ति च अरियसुखन्ति च अनवज्जसुखन्ति च वुच्चति. यञ्च अनुभवन्तं अरियजनं सब्बानि अपायभय वट्टभयानि सम्परिवज्जन्ति. अस्सादितब्बट्ठेनाति किलेसपलिबोधेहि विमुत्तत्ता विपुल गम्भीर सन्त पणीतरसत्ता च अहोसुखं अहोसुखन्ति उदाहरन्तेनपि अस्सादितब्बट्ठेनाति.
कम्मट्ठानसङ्गहानुदीपना निट्ठिता.