इति सुखसञ्ञितेसु धम्मेसु वेदनानाम इमेसं सत्तानं परमुक्कंसगतं सुखसञ्ञितट्ठानं होति. तस्मा भगवा तं विसुं एकं खन्धं कत्वा खन्धदेसनं देसेतीति. तथा इमेसं सत्तानं अत्तसञ्ञितेसु पतिसरणेसु सञ्ञासदिसं पतिसरणं नाम नत्थि. तथा हि तस्मिं तस्मिं सत्तनिकाये उप्पन्ना ते ते सत्ता अत्तानो अत्तनो विसयेसु सब्बं जानितब्बं सञ्ञाय सञ्जानित्वा विञ्ञुत्तं आपज्जन्ति. तथा विञ्ञुत्तं आपज्जन्ता यत्तकं परे जानन्ति. तत्तकं मयंपि जानाम. को अम्हाकं उत्तरितरोति एवं लोके ञाणसम्मभं सञ्ञं परमं अत्तानं कत्वा विचरन्ति. इति अत्तसञ्ञितेसु धम्मेसु सञ्ञानाम इमेसं सत्तानं परमुक्कं सगतं अत्तसञ्ञितट्ठानं होति. तस्मा भगवातंपि विसुं एकं खन्धं कत्वा खन्धदेसनं देसेतीति. तथा इमेसं सत्तानं निच्चसञ्ञितेसु पतिसरणेसु चित्तसदिसं पतिसंरणं नाम नत्थि. तथा हि सत्ता सुखं दुक्खंनाम अनिच्चं सुखपत्तानं दुक्खं नत्थि. दुक्ख पत्तानं सुखं नत्थीतिवा. सञ्ञानाम अनिच्चा, कदाचि पमुस्सति कदाचि नपमुस्सतीतिवा. वीरियंनाम अनिच्चं. कदाचि आरभति, कदाचि न आरभतीतिवा. लोभोनाम अनिच्चो. कदाचि उप्पज्जति, कदाचि न-उप्पज्जतीतिवा. दोसोनाम अनिच्चो. कदाचि उप्पज्जति, कदाचि न उप्पज्जतीतिवा. सद्धानाम अनिच्चा. कदाचि पसन्नचित्तो होति, कदाचि अप्पसन्नचित्तो होतीतिवा. पञ्ञानाम अनिच्चा. जानितब्बंपि कदाचि जानाति, कदाचि न जानातीतिवा एवं चेतसिकधम्मानं अनिच्च भावोनाम केसञ्चि लोकियजनानंपि पाकटो होति. न पन चित्तस्स. न हि सत्ता चित्तंनाम अनिच्चं. कदाचि उप्पज्जति, कदाचि न उप्पज्जतीति गण्हन्ति. तं पन सयं निच्चं पवत्तमानं हुत्वा कदाचि सुखेन युत्तं होति, कदाचि दुक्खेनाति-आदिना तस्मिं निच्चसञ्ञमेव उप्पादेन्तीति. इति चित्तंनाम निच्चसञ्ञितेसु धम्मेसु परमुक्कं सगतं निच्चसञ्ञितट्ठानं होति. तस्मा भगवा तंपि विसुं एकं खन्धं कत्वा खन्धदेसनं देसेतीति.
[221] यंपन विभावनियं
“भाजन भोजन ब्यञ्जन भत्तकारक भुञ्जक विकप्पवसेन पञ्चेव वुत्ता”ति वत्वा तं विभावन्तेन “रूपञ्हि वेदना निस्सयत्ता भाजनट्ठानियं. वेदना भुञ्जितब्बत्ता भोजनट्ठानिया. सञ्ञा वेदनस्साद लाभ हेतुत्ता ब्यञ्जनट्ठानिया. सङ्खारा अभिसङ्खरणतो भत्तकारकट्ठानिया. विञ्ञाणं उपभुञ्जकत्ता भुञ्जकट्ठानियं. एत्तावताच अधिप्पे तत्थसिद्धीति पञ्चेव वुत्ता”ति वुत्तं. तं सारतो नदट्ठब्बं.
न हि तं अट्ठकथायं एतप्परमविनिच्छये आगतं. उपमादीपने-एव आगतं. न च भगवता भाजनादिविकप्पसिद्धिमत्तं उद्दिस्स पञ्चेव खन्धा वुत्ताति सक्का वत्तुं. तथासिद्धस्स अत्थस्स पयोजनाभावतोति.
[222] यञ्च तत्थ
“देसनाक्कमेपि इदमेव कारणं. यत्थ भुञ्जति, यञ्च भुञ्जति, येनच भुञ्जति, योच भोजको, योच भुञ्जिता. तेसं अनुक्कमेन दस्सेतुकामत्ता”ति वुत्तं. तंपि असारं.
चतुन्नं उपादानानं विसयभूता खन्धा उपादानक्खन्धा. सब्ब सभागधम्म परियादानवसेन सासवा अनासवाच धम्मा पञ्चक्खन्धाति वुत्ता, विपस्सना भूमिपरिग्गहवसेन सासवा-एव पञ्चुपादानक्खन्धाति वुत्ता. आयतन्ति अत्तनो फलुप्पत्तिया भुसं उस्सहन्ता विय होन्तीति आयतनानि. आयतनसद्दो पन छसु अज्झत्तिकेसु द्वारधम्मेसु पवत्तमानो सञ्जातिदेसट्ठेन निवासट्ठानट्ठेन आकरट्ठेन, छसु बाहिरेसु आरम्मणधम्मेसु पवत्तमानो समोसरणट्ठेन, उभयत्थपि कारणट्ठेन पवत्तति. तत्थ चित्त चेतसिका धम्मा एकस्मिंवा भवे अनमतग्गेवा संसारे पुनप्पुनं सह जायमाना चक्खादीसु छसु द्वारपदेसेसु-एव जायन्ति, न अञ्ञत्थ. सन्तानानुबन्धवसेन निवसन्तापि तेस्वेव निवसन्ति, न अञ्ञत्थ. आकिरित्वा थपिता विय पवत्तमानापि तेस्वेव पवत्तन्ति, न अञ्ञत्थ. तस्मा चक्खादीनि छसञ्जातिदेसट्ठेन निवासट्ठानट्ठेन आकरट्ठेनच आयतनानिनाम. देवायतनं विय अधिट्ठानट्ठेनातिपि वत्तुं वट्टतियेव. यथाच सम्पन्नपुप्फफलेसु खेमेसु रुक्खेसु ततो ततो पक्खिनो निलिनत्थाय आहारत्थायच निच्चं समोसरन्ति. एवं रूपादीसु छसुठानेसु ततो ततो चित्तचेतसिका धम्मा आरम्मणकरणत्थाय निच्चं समोसरन्ति. तस्मा रूपादीनि छ समोसरणट्ठेन आयतनानिनाम. तदुभयानि पन तेसं चित्त चेतसिकानं कारणट्ठेन आयतनानिनाम. चक्खुच तं आयतनञ्चाति चक्खायतनं. एवं सेसानि. तत्थ चक्खुसोतानि सत्तानं हितक्रियासु बहुपकारत्ता कामरूप ब्यापितत्ता च पाकटानीति-आदिम्हि वुत्तानि. तेहि आसन्नत्ता तदनन्तरं घानं. ततो जिव्हाति इमानि चत्तारि पदेसायतनानिनाम. ततो सकलकायब्यापको कायो. ततो तेसं सब्बेसं गोचरविसयग्गाहकं मनोति. सेसानि पन तेसं विसयत्ता तदनुक्कमेनेव वुत्तानीति. कस्सचि पन पुग्गलस्सवा सत्तस्सवा मनुस्सस्सवा देवस्सवा ब्रह्मुनोवा वसे अवत्तित्वा अत्तनो-एव सभावं धारेन्तीति धातुयो. विसुं विसुं ववत्थितसभावत्तावा यथासभावं धारीयन्ति सल्लक्खीयन्ति ववत्थपीयन्तीति धातुयो. अपिच, निस्सत्त निज्जीवट्ठेन धातुयो. तत्थ निस्सत्तट्ठेनाति सत्ताकारा भावट्ठेन सत्तकिच्चाभावट्ठेन. को पनेत्थ सत्ताकारो किं सत्तकिच्चन्ति. जीवयोगो सत्ताकारो. ¿हाच ब्यापारो च सत्तकिच्चं. निज्जीवट्ठेनाति एकस्मिं भवे याव नमरति. भवपरंपरायवा याव संसारो न निवत्तति. ताव अभिज्जमानो अच्छिज्जमानो एकोव वत्ततीति एवं गहितस्स जीवस्स अभावट्ठेन. चक्खादयोच धम्मा सब्बसो सत्ताकाररहिता सत्त किच्चरहिताच होन्ति. नच सयं जीवानाम होन्ति. नापि जीवयोगाति. इति निस्सत्तट्ठेन निज्जीवट्ठेनचतेधातुयोनामाति. तेसं पन दट्ठब्बाकारो अट्ठकथायं वुत्तो. यथाह-भेरितलं विय चक्खुधातु दट्ठब्बा. दण्डो विय रूपधातु. सद्दोविय चक्खुविञ्ञाणधातु. तथा आदासतलं विय चक्खुधातु. मुखं विय रूपधातु. मुखनिमित्तं विय चक्खुविञ्ञाणधातु. अथवा, उच्छुयन्त किलयन्तं विय चक्खुधातु. यन्तचक्कयट्ठि विय रूपधातु. उच्छुरस तेलानि विय चक्खुविञ्ञाणधातु. तथा अधरारणि विय चक्खुधातु. उत्तरारणि विय रूपधातु. अग्गि विय चक्खुविञ्ञाणधातु. एसनयो सोतविञ्ञाणधातु-आदीसु. मनोधातु पन यथासम्भवतो चक्खुविञ्ञाणधातु-आदीनं पुरेचरानुचरा विय दट्ठब्बा. धम्मधातुया वेदनाक्खन्धो सल्लमिव सूलमिवच दट्ठब्बो. सञ्ञा सङ्खारक्खन्धा वेदनासल्ल सूलयोगा आतुरा विय दट्ठब्बा. पुथुज्जनानंवा सञ्ञा आसा दुक्खजननतो रित्तमुट्ठि विय अयथाभुच्चनिमित्तगाहतो वनमिगोविय. सङ्खारा पटिसन्धियं पक्खिपनतो अङ्गारकासुयं खिपनपुरिसा विय. जातिदुक्खानुबन्धतो राजपुरिसानुबन्धचोरो विय. सब्बानत्थावहस्स खन्धसन्तानस्स हेतुतो विसरुक्खबीजानि विय. रूपं नानाविधुपद्दवनिमित्ततो खुर चक्कंविय दट्ठब्बं. असङ्खतापिधातु अमततो सन्ततो खेमतो च दट्ठब्बा. कस्मा, सब्बानत्थपटिपक्खभूतत्ता. मनोविञ्ञाणधातु गहितारम्मणं मुञ्चित्वापि अञ्ञं गहेत्वा पवत्तनतो वनमक्कटो विय, दुद्दमनतो अस्सखलुङ्गो विय, यत्थ कामनिपातितो वेहासं खित्तदण्डो विय, लोभदोसादि नानाप्पकार किलेसयोगतो रङ्गनटो विय दट्ठब्बाति. अरियसच्चानीति एत्थ सन्तस्स धम्मस्स भावो सच्चं. सन्तस्साति भूतस्स तथस्स अविपरीतस्स. अपिच, केनट्ठेन सच्चन्ति. तथट्ठेन अवितथट्ठेन अनञ्ञथट्ठेन. यञ्हि चक्खुस्स दुक्खत्तं, तं तथं होति अवितथं अनञ्ञथं. दुक्खदुक्ख सङ्खारदुक्ख विपरिणामदुक्ख सङ्खातेहि तीहि दुक्खेहि तं समङ्गिपुग्गलस्स अभिण्हपीळनतो. तत्थ सङ्खारदुक्खं नाम कम्मजानं उप्पत्तिया पगेव तंतंकम्मा भिसङ्खरणदुक्खं. तथा उतुजादीनं उप्पत्तिया पगेव तंतं उतुचित्ताहारानं अभिसङ्खरणदुक्खं. चक्खु हि नाम रूपिब्रह्मानंपि पुरिमभवे झानभावना सङ्खातं महन्तं कम्माभिसङ्खरण दुक्खं अनुभवन्तानंयेव उप्पज्जति. नो अञ्ञथा. कामसत्तानं पन पुरिमभवे कम्मसङ्खारदुक्खं अनुभवित्वा उप्पन्नंपि यावजीवं पवत्तिया आहारादिसङ्खारदुक्खञ्च पटिजग्गन दुक्खञ्च अनुभवन्तानञ्ञेव पवत्तति, नो अञ्ञथा. पवत्तमानञ्च पच्चयवेकल्लेवा जाते अन्तरायेवा आगते यदाकदाचि भिज्जति. मरणकालं पत्वा पन एकन्तेन भिज्जतियेव. तस्मा तं अस्सादेत्वा तदत्थाय कम्मंवा आहारादिपच्चयंवा पटिजग्गनं वा सङ्खरोन्तानं अनमतग्गे संसारे सङ्खारदुक्खस्स परियन्तोनाम नत्थि. इति सब्बं चक्खु अपरियन्तेन सङ्खारदुक्खेन पुग्गलं अभिण्हं पीळेतियेव. इदमस्स सङ्खारदुक्खं. इदं चक्खु नाम पच्चयवेकल्लेवा जाते अन्तरायेवा आगते यदा कदाचि भिज्जनजातिकं. तस्मा तस्स भिज्जनभयेन पगेव पच्चय सम्पादनदुक्खं रक्खावरणगुत्तिसंविधानदुक्खं भिज्जननिमित्तानि दिस्वा वा भिज्जमानेवा भिन्नेवा सोचनपरिदेवनादिदुक्खञ्च विपरिणाम दुक्खंनाम. इति सब्बं चक्खु अपरियन्तेन विपरिणामदुक्खेन पुग्गलं अभिण्हं पीळेतियेव. इदमस्स विपरिणामदुक्खं. दुक्खदुक्खं पन तदुभयेन दुक्खेन सहेव सिज्झति. एवं चक्खु दुक्खदुक्ख सङ्खार दुक्ख विपरिणाम दुक्खसङ्खातेहि तीहि दुक्खेहि तं समङ्गिपुग्गलं अभिण्हं पीळेतियेव. यञ्च तस्स तथापीळनं, तं तथं होति, अवितथं, अनञ्ञथं. तस्मा चक्खु दुक्खसच्चंनाम. एस नयो सोतादीसु तेभूमकधम्मेसु. सेससच्चेसुपि यं लोभस्सेव दुक्खसमुदयत्तं. यं निब्बानस्सेव दुक्खनिरोधत्तं. यं अट्ठङ्गिकमग्गस्सेव दुक्खनिरोधमग्गत्तं तं कथं होतीति-आदिना वत्तब्बं. यावच लोभो न पहिय्यति. ताव चक्खादीनि अस्सादेतियेव. यावच तानि अस्सादेति. ताव तेसं पवत्तिया कम्मादीनि सङ्खरोन्तियेव. यावच कम्मादीनि सङ्खरोन्ति. ताव चक्खादीनि पवत्तन्तियेव. यावचतानि पवत्तन्ति. ताव तेसं वुत्तप्पकारेहि सङ्खार दुक्खादीहि नमुच्चतियेव. तस्मा लोभस्स दुक्खसमुदयत्तं तथं होति. चक्खादीसुच पवत्तमानेसु वुत्तप्पकारं सब्बं दुक्खं आगच्छतियेव. अपवत्तमानेसु नागच्छति. तस्मा तेसं पवत्तिनिरोधभूतस्स निब्बानस्सेव दुक्खनिरोधत्तं तथं होति. तथा लोभपहानतो अञ्ञो दुक्खमुत्तिमग्गोनाम नत्थि. अट्ठङ्गिकमग्गोच उप्पज्ज मानो एकन्तेन तं पजहति. तस्मा अट्ठङ्गिकमग्गस्सेव दुक्खनिरोधमग्गत्तं तथं होति, अवितथं, अनञ्ञथन्ति. एवंसन्तेपि सच्चसद्दो परियाय सच्चेसुपि वत्ततीति वुत्तं चत्तारि-अरियसच्चानीति. तत्थ दुक्खसच्चे ताव सक्कायपरिया पन्ना अज्झत्तधम्मा-एव अरियसच्चंनाम. तेयेव हि अस्मिमानस्स अधिट्ठानभूता हुत्वा यावतं मानं न समूहनति. ताव दुक्खकिच्चं करोन्ति. दुक्खपरिञ्ञाचनाम यावदेव अस्मिमानसमुग्घाताय होति. अस्मिमानोच तेस्वेव अज्झत्तधम्मेसु निविसतीति तेसु परिञ्ञातेसु परिञ्ञाकिच्चं सिद्धमेव होतीति. तब्बिपरी तेन पन अनिन्द्रिय बद्धधम्मा मग्गफलधम्माच अट्ठङ्गिकवज्जा उदयब्बय पीळनतो सङ्खारदुक्खविपरिणामदुक्खेहिच अपरिमुत्तत्ता दुक्खसच्चं नाम. समुदयसच्चे एको लोभोयेव अरियसच्चंनाम. सोहि अत्तसमङ्गिनो सत्ते अत्तनिच आरम्मणधम्मेसुच अस्सादं जनयित्वा निच्चं वट्टदुक्खतो अनुक्कण्ठमाने करोतीति तेसं लोभसदिसो अञ्ञो ञातिवा मित्तोवा सहायोवा अत्तावा अत्तनियंवा नत्थिविय खायति. तस्मा तंसदिसो अञ्ञो कोचि वट्टदुक्खसंविधायकोनाम नत्थि. तञ्च पजहितुं सक्कोन्तस्स अञ्ञो दुज्जहोनाम नत्थि. अवसेसापन सब्बेपि सासवा कुसलाकुसलधम्मा समुदयसच्चंनाम.