163. मिस्सक सङ्गहे पाणातिपातादीनि पापकम्मानि करोन्तानंपि चित्तस्स आरम्मणे उजुकरणंनाम झानेन विना न सिज्झतीति वुत्तं सत्तझानङ्गानीति. कल्याणेवा पापकेवा आरम्मणे उजुकं चित्तपटिपादनसङ्खातस्स उपनिज्झायन किच्चस्स अङ्गानीति अत्थो. तत्थ दोमनस्सं अकुसलज्झानङ्गं. सेसानि कुसलाकुसलाब्याकतानीति. कल्याणकम्म पापकम्मसङ्खातासु सुगति दुग्गति विवट्टसङ्खातासुच नानादिसासु तंतंदिसाति मुखप्पवत्तिसङ्खाता चित्तस्स गतिनाम सम्मावा मिच्छावा पवत्तेहि दस्सनादीहि एव सिज्झतीति वुत्तं द्वादसमग्गङ्गानीति. चित्तस्स उजुगतियावा वङ्कगतियावा गमनस्स पथङ्गानि उपायङ्गानीति अत्थो. तत्थ मिच्छादिट्ठि मिच्छासङ्कप्प मिच्छावायाम मिच्छासमाधयो पापकम्म दुग्गतिभव सङ्खातासु अहितदिसासु चित्तस्स वङ्कगतिया गमनस्स उपायङ्गानि, इतरानि कल्याणकम्म सुगतिभव विवट्टधम्मसङ्खातासु हितदिसासु उजुगतियाति दट्ठब्बं. तत्थ पाणातिपातकम्मे वितक्क विचार दोमनस्सेकग्गता सङ्खातं चतुरङ्गिकज्झानं मिच्छासङ्कप्प मिच्छावायाम मिच्छासमाधि सङ्खातो तियङ्गीकमग्गोच वेदितब्बो. एवं सेसेसु सुचरितदुच्चरितकम्मेसु झानमग्गा उद्धरितब्बा. विभङ्गे पन सुत्तन्तेसुच मिच्छावाचा मिच्छाकम्मन्तो मिच्छा-आजीवो मिच्छासतीति इमेपि चत्तारो आगता. इमे पन विसुं चेतसिकधम्मा नहोन्ति. तथा तथा पवत्तानं चतुन्नं खन्धानं अधिवचनन्ति कत्वा इध नगहिता. [210] यं पन विभावनियं
“सुगति दुग्गतीनं निब्बानस्स च अभिमुखं पापनतो मग्गा; तेसं पथभूतानि अङ्गानि मङ्गानी”ति वुत्तं; तं न सुन्दरं;22
न हि अङ्गानि मग्गानं पथभूतानिनाम होन्ति; मग्गसद्दोयेव पथपरियायो अट्ठकथासु वुत्तो न अङ्गसद्दोति;
[211] यञ्च तत्थ
“मग्गस्सवा अट्ठङ्गिकस्स अङ्गानि मग्गङ्गानी”ति वुत्तं; तंपि अनुपपन्नं;
इध हि कत्थचि चित्ते तियङ्गिको कत्थचि चतुरङ्गिकोति-आदिना नानामग्गोव अधिप्पेतोति; आधिपच्चट्ठेन इन्द्रियानि; किञ्च आधिपच्चं; अत्ताधीनवुत्तिके धम्मे अत्तनो गतियं सब्बसो वत्तेतुं समत्थभावो; इति तेसु तेसु किच्चेसु अत्तनो आधिपच्चसङ्खातं इन्दट्ठं करोन्ति साधेन्तीति इन्द्रियानि; इन्दट्ठं कारेन्तीतिपि इन्द्रियानि; इस्सरा अधिपतिनोति वुत्तं होति; तत्थ पञ्चचक्खादीनि दस्सनादिकिच्चेसु चक्खुविञ्ञाणादीनं इस्सराहोन्ति; बलवदुब्बलमन्द तिक्खादीसु अत्ताकारानुवत्तापनतो; भावद्वयं इत्थाकारादिवसेन पवत्तियं चतुसमुट्ठानिक रूपानं सकलखन्धपञ्चकस्सेव वा इस्सरो होति; अञ्ञथा अप्पवत्तितो; तथा हि यस्मिं सन्ताने पटिसन्धियं इत्थिभावो पवत्तति; तस्मिं सब्बे कम्मादिपच्चया चतुसमुट्ठानरूपसन्ततिं समुट्ठापेन्ता इत्थाकारसहितमेव समुट्ठापेन्ति, नो अञ्ञथा; छन्दचित्ताधिप्पायापि तस्मिं मन्दाकारसहिताव पवत्तन्ति; तब्बिपरीतेन पुरिससन्तानं वेदितब्बं; जीवितद्वयं रूपा रूपसन्ततीनं रत्ति दिव मास संवच्छरानुक्कमेन अद्धानफरणे सहजातधम्मानं इस्सरो होति; तेसं तदायत्तवुत्ति कत्ता; मनो विजाननकिच्चे; वेदनापञ्चकं तथा तथा आरम्मणरसानुभवने; सद्धा आरम्मणावीमुच्चने; वीरियं कम्मनि अलीन वुत्तिभावे; सति आरम्मणुपट्ठाने; समाधि आरम्मणे निच्चलट्ठि तियं; पञ्ञा असम्मोहकिच्चे सम्पयुत्तधम्मानं इस्सरो होति; अनञ्ञाभिभवनीयभावेन पवत्तनतो; यथा हि सिलायं पथवी सहजातेहि अनभिभवनीया होति; अत्तनावते अभिभवित्वा विसुं अविज्जमानेविय कत्वा पवत्तति; यथा च उदके आपो अग्गिम्हि तेजो वाते वायो; एवं सम्पदमिदं दट्ठब्बं; अञ्ञायित्थ पटिविज्झित्थाति अञ्ञातं; न अञ्ञातं अनञ्ञातं; चतुसच्चधम्मो; अमतंवा पदं; अनञ्ञातं ञस्सामि जानिस्सामीति अनञ्ञातञ्ञस्सामि; आख्यातिकंपि हि पदं सञ्ञासद्दभावे ठितं नामिकट्ठाने तिट्ठति; यथा मक्खलिगोसालो एहिपस्सि कोति; एवञ्हि सति तस्स पदन्तरेन सह समासभावो नविरुज्झतीति; अनञ्ञातञ्ञस्सामीति एवं पटिपन्नस्स इन्द्रियं अनञ्ञा तञ्ञस्सामीतिन्द्रियं; आदिमनसिकारतो पट्ठाय तादिसेन उस्साहेन सह विपस्सनं आरभन्तस्स तस्मिं उस्साहे अपटिपस्सद्धेयेव सोतामत्तिमग्गं पटिलभन्तस्स इन्द्रियन्ति वुत्तं होति; आजानातीति अञ्ञं; तमेव इन्द्रियन्ति अञ्ञिन्द्रियं, पथममग्गेन अनञ्ञातं ञत्वापि किलेसप्पहानकिच्चस्स अपरिनिट्ठितत्ता तस्स जाननकिच्चस्स विप्पकतभावेन यथा दिट्ठे तस्मिं चतुसच्चधम्मे अमतपदे-एव वा पुनप्पुनं जाननकिच्च युत्तानं इन्द्रियन्ति वुत्तं होति; अञ्ञाताविन्द्रियन्ति अञ्ञा ताविनो परिनिट्ठित आजानन किच्चस्स खीणासवस्स इन्द्रियन्ति अञ्ञाताविन्द्रियं; तिविधं पेतं तथारूपे जानने सम्पयुत्त धम्मानं इस्सरो होतीति वेदितब्बं; तत्थ इमेसं सत्तानं पाकटे रूपकाये अत्तगाहदळ्हत्तं तब्बिमुत्तिच इमेसं अपरिञ्ञाय परिञ्ञायच होतीति दीपेतुं आदितो पञ्च पसादिन्द्रियानि वुत्तानि; तस्स अत्तस्स इत्थिपुम ताभेदो इमेसं वसेन होति; तस्मिं वा इत्थिपुरिस गाहो तब्बिमुत्तिच इमेसं अपरिञ्ञाय परिञ्ञायच होतीति दीपेतुं कदनन्तरं भाविन्द्रियद्वयं वुत्तं; सोच अत्ता इमस्स वसेन जीवसञ्ञं लभति; तस्मिंवा जीवगाहो तब्बिमुत्तिच इमस्स अपरिञ्ञाय परिञ्ञायच होतीति दीपेतुं तदनन्तरं जीवितिन्द्रियं वुत्तं; इदं पन भाविन्द्रियतो पुरे वत्तब्बंपि रूपारूप मिस्सकत्ता इध वुत्तन्ति दट्ठब्बं; नामकाये अत्तगाहदळ्हत्तं तब्बिमुत्तिच इमस्स अपरिञ्ञाय परिञ्ञायच होतीति दीपेतुं नामिन्द्रियेसु मनिन्द्रियं आदितो वुत्तं; सोच अरूपी अत्ता इमेसं वसेन संकिलिट्ठो विप्फन्दितोच होति; तस्मिंवा सुखितदुक्खितगाहो तब्बिमुत्तिच इमेसं अपरिञ्ञाय परिञ्ञायच होतीति दीपेतुं तदनन्तरं पेदनिन्द्रियपञ्चकं वुत्तं; तस्स संकिलिट्ठस्स वोदानप्पत्तिया तंतंगाहविमुत्तियावा पटिपत्तिदस्सनत्थं तदनन्तरं सद्धादिपञ्चिन्द्रियं वुत्तं; ताय पटिपत्तिया वोदानप्पत्ति या आदि मज्झ परियोसान दस्सनत्थं अन्ते तीणि लोकुत्तरिन्द्रियानि वुत्तानीति;
[212] विभावनियं पन
“एत्तावता अधिप्पेतत्थसिद्धीति अञ्ञेसं अगहणन्ति” वुत्तं; तं न युज्जति;
नहि सन्तेसुपि अञ्ञेसु इन्द्रियभावारहेसु धम्मेसु एत्तावता अधिप्पेतत्थसिद्धिया तेसं अञ्ञेसं भगवतो थेरस्सच अगहणन्ति युत्तं वत्तुं; इन्द्रियभावारहस्स अञ्ञस्स असम्भवतो; यदि हि सम्भवेय्य, सतंपि सहस्संपि गण्हिस्सतियेवाति; बलियन्ति उप्पन्नुप्पन्ने पटिपक्खधम्मे सहन्ति मद्दन्तीति बलानि; यथा अबलानं बलियन्ति; मद्दन्तेनं परिस्सयाति; एत्थच अबलाति दुब्बला; नन्ति हीनवीरियं जनं; बलियन्तीति बलसा करोन्ति अज्झोत्थरन्ति; परिस्सयाति अबला रागादि परिस्सयाति अत्थो; अपिच, पटिपक्खधम्मेहि अकम्पियट्ठेन अक्खो भणियट्ठेन बलानिनाम; तस्मा अस्सद्धियसङ्खातेन पटिपक्खधम्मेन कम्पेतुं असक्कुणेय्यता सद्धाबलंनाम; कोसज्जसङ्खातेन कम्पेतुं असक्कुणेय्यता वीरियबलंनाम; मुट्ठसच्चेन कम्पेतुं असक्कुणेय्यतासतिबलंनाम; उद्धच्चेन कम्पेतुं असक्कुणेय्यतासमाधिबलंनाम; अविज्जायकम्पेतुं असक्कुणेय्यता पञ्ञाबलं नाम; सेसदुकद्वयं पन अञ्ञमञ्ञं पटिपक्खेनयोजेतब्बं;
[213] विभावनियं पन
पापबलदुकं पटिपक्खेन योजेतुं नलब्भतीति कत्वा “अहिरिकानोत्तप्पद्वयं पन सम्पयुत्तधम्मेसु थिरभावे नेवाति” वुत्तं; तं न सुन्दरं;
सम्पयुत्तधम्मेसु थिरभावोतिच पटिपक्खेहि अकम्पियता तिच अत्थतो नानत्ताभावतोति; वीरियसमाधिबलानि कुसलाकुसलाब्याकतानि; अहिरिकानोत्तप्पानि अकुसलबलानि; सेसानि कुसलाब्याकतानीति; अधिपतीति एत्थ पतीति सामि इस्सरो; सो पन पदेस इस्सरो सकलिस्सरोति दुविधो; तत्थ इन्द्रियानि परेसं विसये सयं परवसे वत्तित्वा अत्तनो विसये-एव परेहि अत्तनो वसे वत्तापेन्तीति पदेसिस्सरा नाम; पुब्बाति सङ्खारवसेन पुब्बागमनवसेन वा विसेसेत्वा पवत्तं अधिपतिट्ठानं पत्वा पन अञ्ञो दुतियो इस्सरोनाम नत्थि; तस्मा अधिको पतीति अधिपति; अत्ता धीनवुत्तीनं पतीति अधिपतीतिच वदन्ति; छन्दो-एव अधिपतीति छन्दाधिपति; छन्दवतो किंनाम कम्मं नसिज्झतीति एवं पुब्बाभिसङ्खारवसेनवा पुब्बे अतीतभवेसु सुट्ठु आसेवितछन्दागमनवसेनवा तेसु तेसु कल्याण पापकम्मेसु सम्पयुत्तधम्मे महोघोविय तिणपण्णकसटे अत्तपराधीने निच्चं पग्गहितधुरे कत्वा पवत्तो कत्तुकम्यता छन्दो; एस नयो सेसेसुपि; ननु चेत्थ पच्छिमा तयो धम्मा अधिपतिभावं गण्हन्ता इन्द्रियभावं अविजहित्वाव गण्हन्तीति अधिपतिभूताव समाना इन्द्रियकिच्चवसेन परवसेपि वत्तन्तीति; सच्चं, अञ्ञं पन अधिपतिकिच्चं, अञ्ञं इन्द्रियकिच्चन्ति नत्थेत्थ दोसोति; यथा हि राजा चक्कवत्ती एकस्स अत्तनो पुरोहितस्स सन्तिके एकं दिब्बविज्जं गण्हाति; न एत्तावता राजा चक्कवत्तिनाम नहोति; नच विज्जाहेतु अञ्ञस्स वसेन वत्तति; अञ्ञञ्हि चक्कवत्ति रज्जकिच्चं, अञ्ञं विज्जागहण किच्चन्ति; एवं सम्पदमिदं दट्ठब्बं; तत्थ अधिपतिकिच्चंनाम तंतंकिच्च विसेसं अनपेक्खित्वा अतुल्यबलेन अभिभवित्वा सहजात धम्मे अत्तनो अत्तनो किच्चेसु अनिवत्तमाने कत्वा धुर वाहिता; इन्द्रियकिच्चं पन विजाननादिकिच्चं आरब्भ पवुच्चतीति; आहरन्ति सहजातादिपच्चयसामञ्ञतो अतिरेकेन असाधारणपच्चयसत्तिविसेसेन हरन्ति पवत्तेन्तीति आहारा; आहरन्तिवा अज्झत्तसम्भूता ते ते पच्चयधम्मा पच्चयुप्पन्नधम्माच अत्तानञ्चेव अत्तनो अत्तनो पच्चयकिच्चं पच्चयुप्पन्नकिच्चञ्च सुट्ठु हरन्ति वहन्ति एतेहीति आहारा; यथाहसब्बे सत्ता आहारट्ठितिकाति; एत्थच सब्बे सत्ताति एतेन सब्बे अज्झत्तसम्भूता पच्चयपच्चयुप्पन्नधम्मा वुत्ता; आहारट्ठितिकाति पच्चयट्ठितिका; यथारहं चतुवीसतिपच्चयेहि ठितिसभावाति अत्थो; ननुचेत्थ पच्चयाहारोव वुत्तो; न आहारपच्चयो; इध पन चतुब्बिधो आहारपच्चयधम्मोव वुत्तोति; सच्चं, पच्चयट्ठेन पन आहारनामकानं सब्बेसं चतुवीसतिपच्चयधम्मानं मज्झे येधम्मा चत्तारो आहाराति विसेसेत्वा वुत्ता; ते तेसं पच्चयाहारानंपि आहारभूताति सिद्धा होन्तीति; इमस्मिं अत्थे चतुन्नं आहारानं महन्त भावो पाकटो होतीति; तत्थ यथा यवबीजानंवा सालिबीजानंवा आनुभावो नाम कळिरङ्कुरानं उप्पादान पधानं होति; ततोपरं पन सस्सभावं पत्वा छ पञ्च मासे वड्ढियावा ठितियावा पथवि रस-आपोरसानं आनुभावो पधानं होति; एवमेवं कबळी काराहारूपजीवीनं कामसत्तानं कम्मस्स आनुभावोनाम पटिसन्धिरूपुप्पादने पधानं होति; ततोपरं पन यावतायुकं वड्ढीयावाठितियावा उतु-आहारानं आनुभावो पधानं होति; कम्मजरूपानि हि याव आसन्नमरणा पवत्तमानानिपि उतु-आहारेहि अनुग्गहितानि-एव पवत्तन्ति; उतुच आहारु पत्थम्भितोयेव अत्तनो किच्चं करोति; तस्मा तेसं सत्तानं चतुसन्ततिरूपं कबळीकाराहारेन अनुपत्थम्भीयमानं चिरं नपवत्तति; उपत्थम्भीयमानंएव यावतायुकं पवत्तति; यथाच सकुणावा डंसमकसा दयोवा तुण्डेन आहारं गहेत्वा अत्तभावं पोसेन्ति; तुण्डे असन्ते आहारं अलभन्ता मरन्ति; एवमेव इमे सत्ता फस्सेन आरम्मणेसु रसं गहेत्वा वेदनासङ्खातं उपभोगपरिभोगं सम्पादेत्वा तण्हावेपुल्लं पत्वा तिविधं वट्टं पूरेत्वा यावज्जतनापि वट्टे अनुकण्ठमाना पवत्तन्ति;