विसुद्धिमग्गे पन सेसेसु चतुसमुट्ठानेसु अट्ठसु जीवितनव कञ्चेव तीणि ओजट्ठमकानि चाति तेत्तिंस तेत्तिंस रूपानि पाकटानि होन्तीति वुत्तं. तत्थ अट्ठसूति पाचकग्गि-अस्सास पस्सासवज्जितेसु तीसु तेजोकोट्ठासेसु पञ्चसु वायो कोट्ठासेसूति अट्ठसु. इति कामलोकेपि सकलसरीरब्यापीसु तेजोवायो कोट्ठासेसु लब्भमानत्ता एतं सकल सरीरे-एव दट्ठब्बन्ति. एत्थ सिया, कस्मा पनेत्थ कामलोके विय रूपलोके रूपकलापानं निरोधक्कमो न वुत्तोति. विसेसाभावतो, रूपलोकेपि हि मरणकाले पन चुतिचित्तो परि सत्तरसमचित्तस्स ठितिकाल मुपादाय कम्मजरूपानि नुप्पज्जन्तीति-आदिको निरोधक्कमो कामलोकसदिसोयेव. केवलं पनेत्थ आहारजरूप निरोधोनाम नत्थि, तथा कळेवर निक्खेपोच. तस्मा तत्थपि चुतिचित्ततो परं सोळसचित्तक्खण परिमाणे एकस्मिं खणे चित्तजरूपसन्तानं वोच्छिज्जति. ततो परं उतुसमुट्ठानरूपपरंपरा एकद्विति अच्छराकालमत्तंपि पवत्तित्वा वोच्छिज्जतीति युत्तं. नच एत्तकमत्तेन कालेन पवत्तमानायपि रूपसन्ततिया मतकळेवरंनाम सक्का लद्धुं. पस्सन्तानं एकक्खणेन विय सरीरस्स अन्तरधानस्स पञ्ञायनतोति. यथाच रूपलोके, तथा कामलोकेपि उपपत्तिदेवानं अञ्ञेसञ्च ओपपातिकानन्ति. तेसञ्हि सरीरानि पटिसन्धिक्खणेयेव सब्बसो परिपुण्णेन कम्मजकायेन निब्बत्तत्ता कम्मजरूपेहि घनपूरितानि सल्लहुकभरानि च होन्ति. इतररूपानि कम्मजरूपेसु पतिट्ठाय पवत्तन्ति. तस्मा तेसं चुतिकाले कम्मजरूपेसु निरुद्धेसु तानि तिन्न पतिट्ठानि हुत्वा चिरं सन्तानं घट्टेतुं नसक्कोन्ति. थोकं पवत्तित्वा सब्बसो निरुज्झन्ति. सरीरनिक्खेपोनाम तेसं नत्थीति दट्ठब्बं.
[203] यं पन विभावनियं
“मरणकाले पन ब्रह्मानं सरीरनिक्खेपाभावतो सब्बेसंपि तिसमुट्ठानानि द्विसमुट्ठानानिच सहेव निरुज्झन्ती”ति वुत्तं. तं न सुन्दरं.
एवञ्हि सति सब्बेसं रूपब्रह्मानं मरणासन्नचित्तानि रूपं नसमुट्ठापेन्तीति आपज्जति. न हि मरणासन्न चित्त समुट्ठितानि रूपानि कम्मजरूपेहि सहेव निरुज्झन्तीति सक्का वत्तुन्ति. यथाचतानि कम्मजरूपनिरोधतो थोकं पवत्तित्वा निरुज्झन्ति. तथा उतुजरूपानिपि चित्तजरूपनिरोधतो थोकं पवत्तित्वा निरुज्झन्तीति न न सक्का विञ्ञातुं. नच तावत्तकेन कालेन तेसु पवत्त मानेसुपि सरीरनिक्खेपोनाम सक्का भवितुन्ति. ब्रह्मानं पन थिन मिद्धादीनं नीवरणजातियानं अत्थिताय तदनुरूपं चित्तजरूपानं तदनुगतिकानञ्च उतुजरूपानं लहुकगरुकतादिविकारो न न सम्भवतीति लहुतादित्तयंपि गहेत्वा वुत्तं तेवीसरूपेसूति. घानादित्तयभावद्वयवज्जानि तेवीसरूपानि होन्ति. तानियेव चक्खु सोतवत्थु विञ्ञत्तिद्वयवज्जानि असञ्ञीनं सत्तरसेव रूपानि होन्तीति योजना. असञ्ञीनं पन गरुलहुतादिपकारो चिन्ते तब्बो. न वा चिन्तेतब्बो रूपधम्मानं रुप्पनविकारस्स बहुकारणत्ताति. उपपत्तियन्ति कामरूपासञ्ञीनं पटिसन्धिया उप्पादक्खणे. उप्पादक्खणो-एव हि एकन्तेन उपपत्तिखणोनाम होतीति. पवत्तेतूति पटिसन्धिया ठितिक्खणतो पट्ठाय सकले पवत्तिकाले पन नकिञ्चिपि नलब्भति. लब्भतियेवाति अधिप्पायो. न हि इदंनाम रूपं पवत्ते नलब्भति. पटिसन्धियंएव लब्भतीति अत्थीति. [रूपपवत्तिक्कमो]
161. एवं चित्तचेतसिक रूपसङ्गहं कत्वा इदानि यथा नुप्पत्तं निब्बानसङ्गहं करोन्तो निब्बानंपनाति-आदि माह. निब्बानं पन निब्बानन्ति पवुच्चतीति सम्बन्धो. लोकुत्तरसङ्खातन्ति लोकुत्तरन्ति भगवता कथितं, यथाह-कतमे धम्मा लोकुत्तरा. चत्तारोच अरियमग्गा चत्तारिच सामञ्ञफलानि असङ्खताच धातु, इमे धम्मा लोकुत्तराति. एतेन निब्बानस्स पञ्ञत्तिमत्तभावं निवत्तेति. न हि लोकवोहारसिद्धा पञ्ञत्ति लोकुत्तरानाम सक्का भवितुन्ति. चतुमग्गञाणेन सच्छिकातब्बन्ति चक्खुमन्तेन चन्दमण्डलंविय चक्खुना पटिलद्धमग्गञाणेहि अरियजनेहि चतूहि अरियमग्गञाणेहि पच्चक्खतो दट्ठब्बं. पटिविज्झितब्बन्ति अत्थो. तत्थ चतुमग्गञाणेनाति एतेन तादि सम्हा पटिपत्तिमग्गतो विमुखानं अन्धपुथुज्जनानं जच्चन्धानं विय चन्द मण्डलस्स तस्स अविसयभावं दस्सेति. न च जच्चन्धानं चक्खुम्हि अनुपलद्धमत्तेन चन्दमण्डलं नत्थिनाम होतीति. सच्छिकातब्बन्ति एतेन परमत्थतो विज्जमानभावं दस्सेति. यञ्हि किञ्चि परमत्थतो विज्जमानं नहोति. तं सरूपतो कस्स पच्चक्खंनाम भविस्सतीति. तदुभयेन पनस्स पञ्ञवन्तानं कल्याणकपुथुज्जनानं अनुमानतो सिद्धतं दीपेति, न हि अनुमानतोपि अत्तनो बुद्धियं असिद्धस्स अपाकटस्स सच्छिकिरियाय वायामोपिनाम अत्थि. येन सच्छिकिरिया सिद्धियाति. एवं निब्बानस्स परमत्थतो विज्जमानतं दस्सेत्वा इदानि केवलं विज्जमानमत्तमेव न होति. अथखो महातेजवन्तं महोजवन्तञ्च तं होतीति दस्सेतुं मग्गफलानमालम्बणभूतन्ति वुत्तं. एतेन निब्बानेन विनामग्ग फलानं अकिच्चसिद्धिं दस्सेति. ततो तस्स महातेजवन्त तं महोजवन्ततञ्च दीपेति. यथा हि महिद्धिको एको राजा होति. तस्स रट्ठे एकस्मिं महागामे एको गामभोजको एकोच चोरजेट्ठको महापरिवारो वसति. तेच अञ्ञमञ्ञं वधाय परिसक्कन्ता विचरन्ति. तत्थ गामभोजको नगरं गन्त्वा राजानं उपट्ठहि. सो न चिरस्सेव राजवल्लभो होति. राजतो महतिं आणं लभति. तं सुत्वा चोरजेट्ठको इदानि इधवसन्तस्स ममजीवितं नत्थीति अत्तनो परिवारेन सद्धिं अट्टविं पविट्ठो. गामभोजकोच तंअट्टविं पविट्ठंपि मुञ्चितुं अदत्वा गहेत्वा वधि. एवं सम्पदमिदं दट्ठब्बं. महिद्धिकराजा विय हि निब्बानं. गाम भोजको विय ञाणं. चोरजेट्ठको विय मोहो. परिवार चोरा विय सेसकिलेसा. पुब्बे रञ्ञो अनुपट्ठा नकाले गामभोजको विय पुथुज्जनञाणं. उपट्ठानकाले गाम भोजको विय मग्गञाणन्ति. तण्हा पवत्तमाना अज्झत्तबहिद्धादि भेदेसु खन्धादिधम्मेसु विनन्धमानाव पवत्तति. यथाह–
अन्तोजटा बहिजटा, जटाय जटिता पजाति.
तस्मा सा वेळुगुम्बे वेळुसाखा विय विननट्ठेन संसिब्बनट्ठेन वानसमञ्ञं लभतीति वुत्तं वानसङ्खातायतण्हायाति. निक्खन्तत्ताति निस्सटत्ता. तस्सा विसयभावं अतिक्कमित्वा ठितत्ताति अत्थो. एतेन वानतो निक्खन्तन्ति निब्बानन्ति इममत्थं दस्सेति. सभावतोति सन्तिलक्खणेन. अज्झत्तसम्भूतानं तिविधवट्टसन्तापानं निब्बुति-अत्थेन. तेसं सब्बसो अभावट्ठेनाति अत्थो. एकविधंपीति यथा चित्तं सभावतो एकविधंपि जातिधम्मत्ता जातिभूमिसम्पयोगादि भेदेन काल दिसादेसपुग्गलभेदेनच वत्थुतो भिन्नमेव होति. न तथा इदं निब्बानं. इदं पन सभावतोपि वत्थुतोपि अभिन्नमेव हुत्वा एकविधं होति. इदञ्हि अनमतग्गे संसारे अतीते एतरहि अनागतेच परिनिब्बुतानं बुद्धानंवा पच्चेकबुद्धानंवा बुद्धसावकानंवा सब्बेसंपि एकमेव होति. कस्मा, अनिद्दिसितब्बधम्मत्ता. विञ्ञाणं अनिदस्सनं अनन्तं सब्बतोपभन्ति हि भगवता वुत्तं. तत्थ विञ्ञाणन्ति सङ्खतधम्मानं खयनिरोधभावेन सिद्धत्ता एतं तब्भावेन-एव सुट्ठु अभिब्यत्तं कत्वा ञातब्बं. अनिदस्सनन्ति अनिमित्तधम्मत्ता बालपुथुज्जनानं दस्सनविसयभूतेन केनचिनिमित्तेन निदस्सितुंवा कालभेदेन दिसादेसपुग्गलसन्तान भेदेन हीनपणीतादिभेदेन च भिन्नं कत्वा निदस्सितुंवा नारहतीति अत्थो. अनन्तन्ति पुब्बन्तापरन्तविरहितं. सब्बतोपभन्ति वट्टदुक्खपटिपक्खसिद्धेहि अनन्तेहि गुणोभासेहि सब्बतो पभावन्तन्ति अत्थो. तथा अनिद्दिसितब्बधम्मत्ताच पन अनमतग्गे संसारे सब्बासुच दिसासु असुकस्मिं नाम काले असुकायनाम दिसाय नत्थीति नवत्तब्बं. कस्मा, अरियमग्गं भावेन्तेन यदा कदाचि यत्थ कत्थचि अवस्सं अधिगन्तब्बतावसेन सब्बदा सब्बत्थ च लब्भमानत्ता. वुत्तञ्हेतं विनये, अङ्गुत्तरे, उदानेच–
सेय्यथापि भिक्खवे याकाचि लोके सवन्तियो महासमुद्दं अप्पेन्ति. याच अन्तलिक्खा धारा पपतन्ति. न तेन महासमुद्दस्स ऊनत्तंवा पूरत्तंवा पञ्ञायति. एव मेव खो भिक्खवे बहूचेपि भिक्खू अनुपादिसेसाय निब्बान धातुया परिनिब्बायन्ति. न तेन निब्बानधातुया ऊनत्तं वा पूरत्तंवा पञ्ञायतीति.
अट्ठकथासुच न तेन निब्बानधातुया ऊनत्तंवा पूरत्तंवा पञ्ञायतीति असङ्ख्येय्येपि महाकप्पे बुद्धेसु अनुप्पज्जन्तेसु एकसत्तोपि परिनिब्बातुं नसक्कोति. तदापि तुच्छा निब्बान धातूति नसक्का वत्तुं. बुद्धकाले पन एकेकस्मिं समागमे असङ्ख्येय्यापि सत्ता अमतं आराधेन्ति. तदापि नसक्का वत्तुं पूरा निब्बानधातूति वुत्तं. ब्रह्मनिमन्तनसुत्तेच विञ्ञाणं अनिदस्सनं अनन्तं सब्बतोपभन्ति वुत्तं. अट्ठकथायञ्च सब्बतोपभन्ति सब्बतो पभासम्पन्नं. निब्बानतो हि अञ्ञो कोचि धम्मो पभस्सरतरोवा जोतिवन्ततरोवा परिसुद्धतरोवा पण्डर तरोवा नत्थि. सब्बतोवा पभूतमेव होति. नकत्थचि नत्थीति सब्बतोपतं. पुरत्थिमदिसादीसु हि असुकदिसायंनाम निब्बानं नत्थीति नवत्तब्बन्ति वुत्तं.
एवंसन्तेपि एतं निरुद्धतेकालिकधम्म सन्निस्सयेन विञ्ञाय मानत्ता निरुद्धधम्मभेदेन भिन्नं कत्वा उपचरितुं लब्भतीति वुत्तं स-उपादिसेसाति-आदि. तत्थ उपादीयति तण्हादिट्ठीहि भुसं गण्हीयतीति उपादि. उपादिन्नखन्धपञ्चकं. सोयेव एकदेसेनवा अनवसेसेनवा पहीनेहि कम्मकिलेसेहि सेसोति उपादिसेसो. संविज्जति तस्मिं सन्ताने उपादिसेसो यस्सा अधिगतकालेति स-उपादिसेसा. निब्बानधातूति निब्बूतिस भावो. स-उपादिसेसाच सा निब्बानधातुचाति समासो. नत्थि तस्मिं सन्ताने उपादिसेसो यस्सा अधिगतकालेति अनुपादिसेसा, अनुपादिसेसाच सा निब्बानधातुचाति विग्गहो. वुत्तञ्हेतं इति वुत्तके-द्वे मा भिक्खवे निब्बानधातुयो. कतमा द्वे, स-उपादिसेसाच निब्बानधातु, अनुपादिसेसाच निब्बानधातूति-आदि. तत्थ पुरिमा किलेसनिब्बानंनाम. पच्छिमा खन्धनिब्बानंनाम. पुरिमावा दिट्ठधम्मिक निब्बानंनाम. पच्छिमा सम्परायिक निब्बानंनाम. यथाह-एका हि धातु इध दिट्ठधम्मिका स-उपादिसेसा भवनेत्ति सङ्खया. अनुपादिसेसा पन सम्परायिकाति. अङ्गुत्तरे पन सत्तनिपाते उभतोभागविमुत्त पञ्ञापि मुत्तानं द्विन्नं खीणासवानं खन्धुपादिसेसवसेन कायसक्खिदिट्ठिपत्त सद्धाविमुत्तधम्मानुसारीसङ्खातानं चतुन्नं सेक्खानं आरद्धविपस्स कस्सच योगीकल्याणपुथुज्जनस्स किलेसु पादिसेसवसेन स-उपादिसेसता अनुपादिसेसताच वुत्ता. तत्थेव नवनिपाते अन्तरापरिनिब्बायी, उपहच्चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धं सोत-अकनिट्ठगामीति पञ्चन्नं अनागामीनं सकदागामिस्स तिण्णं सोतापन्नानन्ति नवन्नं सेक्खपुग्गलानं किलेसुपादिसेसवसेन स-उपादिसेसता वुत्ता.
नेत्तियं पन अरहत्तफलंपि स-उपादिसेसनिब्बानन्ति वुत्तं. तं इध नाधिप्पेतं. एत्थच मग्गक्खणे किलेसानं खयो स-उपादि सेसंनाम. चुति अनन्तरे खन्धानं अनुप्पादो अनुपादिसेसंनाम. यस्मा पन पटिसन्धिवन्धानाम किलेसेसु सति-एव जायन्ति. असति नजायन्ति, तस्मा तेपि किलेसक्खयेन सहेव खिय्यन्ति. यावचुतिया पवत्तमानं पच्चुप्पन्नखन्धसन्तानं पन खीणासवस्सपि पुरिमभवे पवत्तकम्मकिलेसानं फलनिसन्दभूतं सब्बसत्तानं धम्म तासिद्धं. तस्मा तं खीणेसुपि किलेसेसु यावचुतिया पवत्त तियेव. चुतिक्खणे तस्स निरोधोपि धम्मतानिरोधो एव. यो पन तदनन्तरे पुनभवस्स अनुप्पादो. सो किलेसक्खयेन सहेव सिद्धो. न केवलं तदनन्तरे पुन भवस्सेव. ततो परंपि अनमतग्ग संसारे भवपरंपराय अनुप्पादोपि तेन सहेव सिद्धो. सब्बञ्चेतं एकमेव निब्बानं. एवंसन्तेपि खन्धावसेसस्स भावा भावलेसं उपादाय अयं भेदो वुत्तोति वुत्तं दुविधं होति कारणपरियायेनाति दुविध पञ्ञापनस्स कारणलेसेनाति अत्थो.
यस्मा पन सङ्खतधम्मानाम सपलिबोधधम्मत्ता नानापलिबोधेहि निच्चकालं जनं पीळेन्ति. सन्तसुखंनाम लद्धुं नदेन्ति. सनिमित्त धम्मत्ताच किलेसानं जरामरणादीनञ्च सब्बेसं अनत्थानं वत्थु भूता भूमिभूता होन्ति. सपणिहितधम्मत्ताच सब्बदुक्खानं मूलभूतं आसादुक्खंनाम निच्चकालंपि जनेन्ति. तस्मा तप्पटिपक्खसिद्धेन गुणभेदेन तिविधंभेदं दस्सेतुं सुञ्ञतन्ति-आदि माह. तत्थ सब्बपलिबोध विवित्तत्ता सुञ्ञतं. सक्कायदिट्ठिया हि सति बालानं यत्तका पापकम्मपलिबोधा अपाय दुक्खपलिबोधाच सन्दिस्सन्ति. पण्डितानंच ततो अत्तानं रक्खनत्थं यत्तका कल्याणकम्मपलिबोधा सन्दिस्सन्ति. सक्कायदिट्ठिनिरोधोयेव सब्बे ते सक्कायदिट्ठिमूलके पलिबोधे निरोधेतुं सक्कोति. न विना तेन अञ्ञो कोचि. तस्मा सोनिरोधो तेहि पलिबोधेहि विवित्तो होति, तथा रागक्खयोयेव रागमूलके पलिबोधे निरोधेतुं सक्कोति. न विना तेन अञ्ञो कोचि. दोसक्खयोयेव दोसमूलके. मोहक्खयोयेव मोहमूलकेति-आदि वत्तब्बं. इति निब्बानं सब्बपलि बोधेहि विवित्तत्ता सुञ्ञतंनाम.
निमित्तं वुच्चति उप्पादपवत्तमूलको ओळारिकाकारो. येन समन्नागता सङ्खतधम्मा सब्बेसं किलेसानं जरामरणानञ्च वत्थुभूता भूमिभूता होन्ति. तथा सब्बेसं मारानं सब्बेसं वेरानं सब्बेसं रोगादि अनत्थानं वत्थुभूता भूमिभूता होन्ति. यतो ते मारधेय्यातिपि मच्चुधेय्यातिपि वुच्चन्ति. काल दिसा देस सन्तानादि भेदेन हीनपणीतादि भेदेनच भेदं गच्छन्ति. निब्बानं पन सब्बेसं निमित्तधम्मानं खयनिरोधभावेन सिद्धत्ता नत्थि. तस्मिं निमित्तन्ति अनिमित्तं. तञ्हि सब्बेसं किले सादीनं अनत्थानं वत्थुभूते निमित्तधम्मे विद्धंसेत्वा तेसं अनत्थानं अभावं साधेन्तं निच्चं तिट्ठति. नच तं कालभेदेन भिन्नं होति. इदं अतीते असुककप्पे असुकबुद्धस्स निब्बानं, इदं अनागते, इदं एतरहीति. नापि दिसाभेदेन भिन्नं. इदं दससु दिसासु असुकायनाम दिसाय निब्बानं, इदं असुकाय नामाति. नचापि देसभेदेनवा सन्तानभेदेनवा भिन्नं. इदं मनुस्सलोके इदं देवलोके इदं ब्रह्मलोकेति वा इदं मनुस्सानं इदं देवानं इदं ब्रह्मानन्तिवाति. तथा पणीतादि भेदेन भिन्नं न होति. इदं सब्बञ्ञुबुद्धानं. इदं पच्चेकबुद्धानं. इदं बुद्धसावकानन्ति.
पणिहितं, पणिधानं, पणिधि, पत्थना, आसा, जीघच्छा, पिपासाति अत्थतो एकं. सङ्खतधम्माच लब्भमानापि भिज्जनधम्मत्ता पुनप्पुनं लद्धुं आसा दुक्खंनाम वड्ढेन्ति. आसादुक्खस्स परियन्तोनाम नत्थि. सब्बञ्च दुक्खं आसामूलकं होति. आसासदिसं दुक्खनिदानंनाम नत्थि, निब्बानं पन सयं पिपासविनयधम्मत्ता आसासङ्खातं सब्बं तण्हापणिधिंवा छन्दपणिधिंवा विनेन्तं विधमेन्तं वत्ततीति नत्थि. तस्मिं पणिहितन्ति अप्पणीहितं. एत्थच दुविधं सुखं वेदयितसुखं सन्तिसुखन्ति. तत्थ मनुस्स दिब्ब ब्रह्म सम्पत्तियो लभित्वा अनुभवनवसेन पवत्तं पीतिसोमनस्स सुखं वेदयितसुखंनाम. तं पन खणेखणे विज्जुविय भिज्जनधम्मं. सम्पत्तियोच अनिच्चधम्मा. सब्बे ते अपरियन्तं आसादुक्खं भिय्यो वड्ढेन्तियेव. तस्मा सब्बं वेदयितसुखंनाम आसा दुक्खजनकत्ता एकन्तेन दुक्खमेव होति. यथाह-यंकिञ्चि वेदयितं, सब्बं तं दुक्खस्मिन्ति. धम्मसेनापतिनाच कतमं तं आवुसो सारिपुत्त निब्बाने सुखं, यदेत्थ वेदयितं नत्थीति पुट्ठेन एतदेवेत्थ आवुसो निब्बाने सुखं, यदेत्थ वेदयितं नत्थीति वुत्तं. सन्तिसुखंनाम अत्तनि उप्पन्नानंवा उप्पज्जितुं पच्चुपट्ठि तानंवा किलेसादीनं अपायदुक्खादीनञ्च अत्तनो सम्मापयोगं पटिच्च विमुच्चनसुखं. एतदेवेत्थ एकन्तसुखं अचलसुखं. एतस्मिञ्हि असति पुथुज्जनानं मनुस्स दिब्बब्रह्मसम्पत्तियो अनुभवन्तानंपि अवस्सं पत्तब्बट्ठेन पच्चुपट्ठितानेव होन्ति अविचिनिरय भयादीनीति. तस्मा सब्बस्स वेदयितसुखमूलकस्स आसादुक्खस्स सन्तिसुखदीपकं इदं अप्पणिहितपदं निब्बानस्स एकं महन्तं गुणपदं होतीति.
आकार भेदेनाति तिविधस्स सुञ्ञतादिकस्स गुणकोट्ठासस्स भेदेन. एत्थच यदेतं अनमतग्गे संसारे अज्झत्तं अनुसयित्वा आगतानं किलेसानं मग्गक्खणे अज्झत्तमेव निरुज्झनं खिय्यनं. तं खयधातु निरोधधातु सङ्खातं एकं धम्मायतनं होति. एका धम्मधातु होति. एको परमत्थधम्मो होति. खयट्ठेन निरोधट्ठेन सभावतो विज्जमानत्ता, न हि तं पञ्ञत्तिरूपं होति. काये ञाणेच सरूपतो उपलद्धत्ता, दुविधञ्हि निब्बानस्स सच्छिकरणं कायसच्छिकरणं ञाणसच्छिकरणञ्च. यथाह-छन्दजातो उस्सहति. उस्सहित्वा तुलेति. तुलयित्वा पदहति. पहितत्तो समानो कायेनचेव परमत्थसच्चं सच्छिकरोति. पञ्ञायच तं पटिविज्झ पस्सतीति. तत्थ अनमतग्गे संसारे अज्झत्तं निच्चं सन्तापेत्वा परिदय्हित्वा आगतानं किलेसानं मग्गक्खणे अज्झत्तमेव निरुज्झनं निब्बायनं कायसच्छिकरणंनाम. एवं कायेन सच्छिकत्वा पुन पच्चवेक्खन्तो अज्झत्तं तं निरुज्झनं ञाणेन पच्चक्खतो पस्सति. निरुद्धा मे किलेसाति जानाति, इदं ञाणसच्छिकरणंनाम. तेसु काय सच्छिकरणं अनन्तं अपरिमाणं वट्टदुक्खं खेपेति. ѱणसच्छिकरणं अनप्पकं पीतिसोमनस्सं उप्पादेति. पञ्ञत्तिधम्मेसु एव रूपं सच्छिकरणंनाम नत्थीति. तस्स पन निरुज्झनस्स सुञ्ञतधम्मत्ता मन्दबुद्धीनं तस्मिं तुच्छसञ्ञा निरत्थकसञ्ञा सण्ठाति. अनिमित्त धम्मत्ता तस्मिं अभावमत्तसञ्ञा परमत्थतो अविज्जमानसञ्ञा सण्ठाति. अप्पणिहितधम्मत्ता तण्हावसिका जना तस्मिं सुखं नाम किञ्चि नत्थीति मञ्ञन्ति.
ये पन यथावुत्तं खयनिरोधमत्तं निब्बानंनाम नहोति. तञ्हि अभावमत्तं पञ्ञत्तिरूपं होति. निब्बानञ्चनाम गम्भीरादीनं अनन्तगुणानं वत्थु होति, नच अभावमत्तं तेसं वत्थु भवितुं अरहति. निब्बानं परमं सुखन्ति वुत्तं. नच अभावमत्ते किञ्चि सुखंनाम सक्कालद्धुं. तस्मा यो तस्स खयनिरोधस्स पच्चयो अत्थि. यस्सच आनुभावेन सो खयनिरोधो सिज्झति. एत देव निब्बानं नामाति इच्छन्ति. तेसंपि वट्टदुक्ख सन्तितो अतिरेकपयोजनंनाम नलब्भति. निब्बानस्सच गुणपदानि नाम अनन्तानं वट्टधम्मानं पटिपक्खवसेन सिज्झन्ति, नो अञ्ञथा. तस्मा यत्तकानि अगुणपदानि वट्टधम्मेसु लब्भन्ति, तत्तकानि तेसं खय निरोधे अनन्तानि गुणपदानि हुत्वा सिज्झन्ति. यो खयनिरोधोपि ताव विसुं धम्मभावेनविञ्ञातुं दुक्करोगम्भीरो होति. यतो तं अभावमत्तं पञ्ञत्तिरूपं मञ्ञन्ति. गुणपदानं पनस्स गम्भीरभावे वत्तब्बमेवनत्थि. सन्तिसुखञ्च नाम वट्टदुक्खानं वूपसन्तता-एव. तेसं वूपसमो सुखोति हि वुत्तं. वूपसन्ततातिच तेसं सब्बसो खयनिरोधो-एवाति वट्टदुक्खपरियापन्नानं सब्ब वेदयीतसुखानं उक्कंसगता तस्स खयनिरोधस्स परमसुखता सिद्धा होतीति. तस्स पन परमत्थतो विज्जमानभावे ताव इदं सुत्तं.
अत्थि भिक्खवे अजातं अभूतं अकतं असङ्खतं. नो चे तं भिक्खवे अभविस्स अजातं अभूतं अकतं असङ्खतं, न यिमस्स जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायेथ. यस्माच खो भिक्खवे अत्थि अजातं अभूतं अकतं असङ्खतं, तस्मा जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायतीति.
तत्थ अजाननं अजातं. जातिक्खयोति अत्थो. अभवनं अभूतं. अभावोति अत्थो. अकरणं अकतं. असङ्खरणं असङ्खतं. उप्पादेतुंवा पवत्तेतुंवा सङ्खारदुक्खस्स अभावोति अत्थो. जातिक्खयोतिवा विसुं एका धम्मधातु होति. तस्मा विसुं धम्मभावं सन्धाय नत्थि जातं एत्थाति अजातन्तीपि युज्जतियेव. इदं वुत्तं होति, सङ्खतधम्मानाम पच्चये सति जायन्ति. असति न जायन्तीति जातं विय अजातंपि तेसं अत्थि. परमत्थतो विज्जमानं होतीति अत्थो. यदिच अजातंनाम नत्थि, जातमेव अत्थि. एवंसति अत्तनि किलेसानं अजातत्थाय सम्मा पटिपज्जन्तानंपि सब्बे किलेसधम्मा जातायेव सियुं. नो अजाता. कस्मा, अजातस्सनाम नत्थितायाति. एसनयो सब्बेसु दुच्चरितधम्मेसु अपायदुक्खवट्टदुक्खेसु, दिट्ठधम्मेच सब्बेसु रोगाबाधभयुपद्दवेसु. एवञ्च सति लोके सब्बे पुरिसकारा पुरिसथामा पुरिसपरक्कमा निरत्थका एव सियुन्ति इममत्थं सन्धाय नो चेतं भिक्खवे.ल. पञ्ञायेथाति वुत्तं. यस्मा पन अजातंनाम एकन्तेन अत्थियेव. तस्मा अत्तनि अजातत्थाय सम्मापटिपज्जन्तानं ते एकन्तेन नजायन्ति. एवं सति सब्बे पुरिसकारा पुरिसथामा पुरिसपरक्कमा सत्थका एव होन्तीति इममत्थं सन्धाय यस्माच खो भिक्खवेति-आदि वुत्तं. एत्तावता अविज्जानिरोधा सङ्खार निरोधो. सङ्खारनिरोधा विञ्ञाणनिरोधो.ल. दुक्खक्खन्धस्स निरोधो होतीति एवं वुत्तस्स निरोधस्स परमत्थतो विज्जमानभावं दस्सेति. अत्थि सद्दस्स विज्जमानत्थवचनत्ता. तत्थ निरोधो दुविधो जातनिरोधो अजातनिरोधोति. तत्थ उप्पज्जित्वा निरोधो जातनिरोधोनाम. मच्चूतिच मरणन्तिच एतस्सेवनामं. अज्झत्तपरिया पन्नानं किलेसादीनं उप्पादस्सपि सब्बसो अभावो अजात निरोनाम. यो सब्बसङ्खारसमथो सब्बुपधिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानन्ति वुच्चति. अयमिधाधिप्पेतो, अयमेव हि सब्बपलिबोधेहि सुञ्ञत्ता सुञ्ञतोनाम. किलेसानं जारामरणादीनञ्च वत्थुभूतस्स निमित्तस्स अभावा अनिमित्तोनाम. सब्बदुक्खानं निदानभूतस्स आसादुक्खस्स अभावा अप्पणिहितोनाम. तेन वुत्तं सुञ्ञतंअनिमित्तं अप्पणिहितञ्चेति तिविधं होतीति. पदन्ति-आदि निब्बानस्स वेवचनानि. तञ्हि विसुं असंमिस्सो केवलो उपलब्भमानो एको परमत्थ धम्मोति पदं नाम. कोट्ठासत्थो हि पदसद्दो. यथा पदसो धम्मं वाचेय्याति. चवनाभावेन अच्चुतं. पुब्बन्तापरन्ते अतिक्कम्म पवत्तत्ता अच्चन्तं. सङ्खरणकिच्चरहितत्ता असङ्खतं. अत्तनो उत्तरितरस्स कस्सचि धम्मस्स अभावतो अनुत्तरन्ति. वानमुत्ता तण्हा विमुत्ता, महन्ते सीलक्खन्धादिके धम्मे एसिंसु अधिगच्छिंसूति महेसयो, बुद्धा.

इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स

चतुत्थवण्णनाय रूपनिब्बान सङ्गहस्स

परमत्थदीपना निट्ठिता.