आयुनामेतं अबलं दुब्बलं. तथा हि सत्तानं जीवितं अस्सासपस्सासुपनिबन्धञ्चेव इरियापथुपनिबन्धञ्च सीतुण्हु पनिबन्धञ्च महाभूतुपनिबन्धञ्च आहारुपनिबन्धञ्चाति-आदि.
तथा कायबहुसाधारणतो अनिमित्ततोति इमेसं पदानं निद्देसेनपि पाकटोयेव. कम्मनिब्बत्तस्स हि आयुनो तिणग्गे उस्सावबिन्दुस्सेव परिदुब्बलभावे पाळियं अट्ठकथा यञ्च वुत्ते कम्मसापि तथेव परिदुब्बलता सिद्धा होतीति. एवञ्चेतं सम्पटिच्छितब्बं. इतरथा सब्बं पुब्बेकतहेतुदिट्ठिनाम सिया. यथाह–
इधेकच्चो समणोवा ब्राह्मणोवा एवंवादी होति एवं दिट्ठी. यं किञ्चायंपुरिसपुग्गलो पटिसंवेदेति सुखंवा दुक्खंवा अदुक्खमसुखंवा. सब्बं तं पुब्बेकतहेतूति.
अयञ्च अत्थो मिलिन्दपञ्हे तीसु ठानेसु वित्थारतो आगतो. यथावुत्तेहि पन अनेकसहस्सेहि कारणेहि पवत्तमरणंपि अकालमरणतासामञ्ञेन इध उपच्छेदकमरणे सङ्गहितन्ति दट्ठब्बं.
विभावनियं
“इदं पन नेरयिकानं उत्तरकुरुवासिनं केसञ्चि देवानञ्च नहोतीति” वुत्तं.
यथा पन महाटीकायं केसञ्चि पेतानं इतो ञातके हि दिन्नं पुञ्ञपत्ति अनुमोदित्वा तङ्खणेयेव चवित्वा सुगतियं निब्बत्तानं कुसलभूतं उपच्छेदकं वुत्तं. तथा केसञ्चि नेरयि कानंपि यमरञ्ञो समनुयुञ्जनकालादीसु अत्तना कतपुञ्ञं अनुस्सरित्वा तङ्खणेयेव चवित्वा सुगतियं निब्बत्तानं उपच्छे दकमरणंनाम न न सक्का वत्तुं. केसञ्चि तावतिंसादीनं देवानञ्च तं उपच्छेदकमरणं होतियेव. तथा हि सुब्रह्मदेव पुत्त संयुत्तट्ठकथायं अथ रुक्खं अभिरुळ्हा उपच्छेदककम्मादि वसेन-एकप्पहारेनेव कालङ्कत्वा अवीचिम्हि निब्बत्ताति वुत्तं. तत्थ रुक्खन्ति तावतिंसे पारिच्छत्तकरुक्खं. अभिरुळ्हाति आरुळ्हा पञ्च सतदेवच्छरायो. मनोपदोसिक खिट्टापदोसिक देवानं मरणं महाबोधिसत्तानं दिघायुके देवलोकेवा ब्रह्मलोकेवा निब्बत्तानं अधिमुत्ति कालङ्किरिया छन्नत्थेरगोधिकत्थेरादीनंविय सयमेव सत्थं आहरित्वा परिनिब्बायन्तानं मरणञ्च एत्थेव सङ्गय्हतीति दट्ठब्बं. तथाचाति तेहि पकारेहिच. मरन्तानं छन्नं द्वारानं अञ्ञतरस्मिं पच्चुपट्ठातीति सम्बन्धो. मरणकालेति मरणासन्नकाले. यथारहन्ति सुगतिदुग्गतिगामीनं अरहानुरूपं. येपन खीणासवा कत्थचि नुप्पज्जन्ति. तेसु सुक्खविपस्सकानं पकतिया यथो पट्ठितं नामरूप मेव अन्तिम जवनानं आरम्मणंहोति. समापत्तिलाभीनं पन झानसमनन्तरे परिनिब्बायन्तानं कसिणनिमित्तादिकं. पच्चवेक्खनसमनन्तरे परिनिब्बायन्तानं झानङ्गानि अभिञ्ञासमनन्तरे परिनिब्बायन्तानं अत्तनो करजरूपं. जीवित समसीसीनं पन अग्गमग्गस्स पच्चवेक्खनसमनन्तरे परिनिब्बायन्तानं मग्गङ्गादिनि अन्तिमजवनानं आरम्मणं होतीति. परिनिब्बानचुतिचित्तस्स पन सब्बेसंपि आदितो अत्तनो अत्तनो पटिसन्धियायथागहितं कम्मादीसु अञ्ञतरमेव आरम्मणं होतीति दट्ठब्बं. येपन अनेजोसन्ति मारब्भयं कालमकरीमुनीति इमं सुत्तपदं दिस्वा निब्बानमेव भगवतो परिनिब्बानचुतिया आरम्मणन्ति वदन्ति. ते तेन सयमेव अभिधम्मे आरम्मणत्तिकेसु अत्तनो अकोविदतं दस्सेन्ति. यथाह–
कतमे धम्मा परित्तारम्मणा, सब्बो कामावचरविपाको क्रियमनोधातु क्रियाहेतुक मनोविञ्ञाण धातु सोमनस्ससहगता. इमे धम्मा परित्तारम्मणाति.
यस्मा पन परिनिब्बानंनाम सन्ति अत्थायेव होति. अज्झासयो चस्स एकन्तेन सन्तिनिन्नोयेव होति. तस्मा अनेजोसन्ति मारब्भाति सुत्तपदं वुत्तं. तथा हि अट्ठकथायं सन्तिमारब्भाति अनुपादिसेसं निब्बानं आरब्भ पटिच्च सन्धायाति वुत्तं. न पन वुत्तं आरब्भ आलम्बित्वा आरम्मणं कत्वाति. थेरगाथट्ठकथायं पन सन्तिमारब्भाति सन्तिं अनुपादिसेसं निब्बानं आरम्मणं कत्वाति वुत्तं. तं महापरिनिब्बानपाळिया तदट्ठकथायच नसमेति. तासु हि भगवतो परिनिब्बानं झानङ्ग पच्चवेक्खनसमनन्तरन्ति वुत्तं. एत्थच पुरिमानि द्वे समनन्तरानि परिनिब्बानसुत्तट्ठकथासु वुत्तानि. अभिञ्ञासमनन्तरं उदानट्ठकथादिसु आगतं. यथाह-वुट्ठहित्वा परिनिब्बायीति इद्धिचित्ततो वुट्ठहित्वा भवङ्गचित्तेन परिनिब्बायीति. अग्गमग्गस्स पच्चवेक्खनसमनन्तरं पुग्गलपञ्ञत्तिट्ठकथादीसु आगतं. यथाह-एकूनवीसति मे पच्चवेक्खनञ्ञाणे पतिट्ठाय भवङ्गं ओतरित्वा परिनिब्बायतीति. संयुत्तट्ठकथायं पन अरहत्तमग्गानन्तरं फलं. फलानन्तरं भवङ्गतो वुट्ठाय पच्चवेक्खनं. तं पन परिपुण्णंवा होति अपरिपुण्णंवा. तिखिणेन असिना सीसे छिज्जमानेपि एकंवा द्वेवा पच्चवेक्खनानि उप्पज्जन्तियेवाति वुत्तं.
[164] विभावनियं पन
एवं ववत्थानं अकत्वा यं वुत्तं. “कत्थचि पन अनुप्पज्जमानस्स खीणासवस्स यथोपट्ठितं नामरूपधम्मादिकमेव चुतिपरियोसानानं गोचरभावं गच्छति. न कम्म कम्मनि मित्तादयोति.” तं न सुन्दरं.
न हि तस्स चुतिचित्तं कम्मकम्मनिमित्तादयो आरम्मणं नकरोति. नच चुतिया गहितानि कम्मादीनिनाम सब्बसत्तानंपि भवन्तरस्स अत्थाय भवन्तीति. अभिमुखीभूतन्ति कम्मन्तरस्स ओकासं अदत्वा अत्तनो ओकासं कत्वा पच्चुपट्ठितं. कम्मंवा पच्चुपट्ठातीति सम्बन्धो. उपलद्धपुब्बन्ति तस्स कम्मस्स आरम्मण भूतानि देय्यधम्म वत्थादीनि परपाणादीनिच सन्धाय वुत्तं. उपकरणभूतन्ति कम्मसिद्धिया उपकरणभूतानि परिवारभूतानिच पटिग्गाहकादीनि आवुधभण्डादिनिच सन्धाय वुत्तं. यस्माच लक्खण संयुत्ते गवादीनि वधित्वा रासिकतानि अट्ठिपुञ्जादीनि कम्मनिमित्तानि हुत्वा उपट्ठहन्तीति अट्ठकथायं वुत्तं. तस्मा कम्मसम्बन्धानि यानि कानिचि वत्थूनि वा आरम्मणानिवा इध उपकरणे सङ्गहि तानीति दट्ठब्बानि. उपलभितब्बन्ति दुग्गतिनिमित्तं सन्धाय वुत्तं. उपभोगभूतन्ति सुगतिनिमित्तं. उभयंपि वा यं कायपटिबद्धं हुत्वा लभितब्बं होति. तं उपलभितब्बंनाम. अपटिबद्धं हुत्वा केवलं सुखदुक्खानुभवनत्थाय लभितब्बं उपभोग भूतंनाम. एत्थच अग्गिजाल लोहकुम्भि निरयपाल निरयसुनखादीनि निरयनिमित्तं. तं पन केसञ्चि जनानं अत्तनो वसनट्ठानेविय उपट्ठाति. केसञ्चि ततो ततो आगन्त्वा अत्तानं संपरिवारेन्तं विय उपट्ठाति. यथाह-तस्स गिलानसेय्याय निप्पन्नस्स निरयो उपट्ठाति. सोणगिरिपादतो महन्ता महन्ता सुनखा आगन्त्वा खादितुकामाविय संपरिवारेसुन्ति. तथा देव निमित्तेपि. यथाह-नन्दवन चित्तलतावन मिस्सकवन फारुसकवन विमानानिचेव देवनाटकानिच परिवारेत्वा ठितानिविय अहेसुन्ति. केसञ्चि पन सयं तत्थ तत्थ पत्वा दिट्ठंविय उपट्ठाति. कम्बलयानसदिसो मातुकुच्छिवण्णो मनुस्सनिमित्तं. पब्बतपाद वनसण्ड नरकपपातादीनि तिरच्छानगतानं निमित्तानीति. कम्मबलेनाति इदानि पटिसन्धिं जनेतुं पच्चुपट्ठितस्स कम्मस्स आनुभावेन. इदञ्च येभुय्यवसेन वुत्तं. पकतिया पन आचिण्ण भूतंवा तङ्खणकतंवा परेन सरापितंवा सयमेव अनुस्सरितंवा पकतियाव कुक्कुच्चंवा सोमनस्संवा जनेत्वा ठितंवा कम्मंवा तस्सनिमित्तंवा अञ्ञेनपि कारणबलेन पच्चुपट्ठातिये वाति दट्ठब्बं. तमेव ततोपट्ठितं आरम्मणं आरब्भाति इदञ्च येभुय्यवसेन वुत्तं. ततो हि केसञ्चि पथमं कम्मबलेनवा कारणन्तरेनवा पापपक्खियेसु उपट्ठहन्तेसु पुन दुट्ठ गामणि रञ्ञो विय पुब्बकतं बलवन्तं पुञ्ञं अनुस्सरन्तानंवा सोणत्थेर वितु विय तङ्खणेयेव पसादजनकं पुञ्ञं करोन्तानंवा पच्छा कल्याणपक्खियानि उपट्ठहन्ति. तथा केसञ्चि पथमं कल्याण पक्खियेसु उपट्ठहन्तेसु धम्मासोकरञ्ञो विय पच्छा केनचि कारणेन दोमनस्सं उप्पादेत्वा पापकम्मस्स ओकासं करोन्तानं पापपक्खियानि उपट्ठहन्तीति. विपच्चमानक कम्मानुरूपन्ति यस्स विपच्चमानकं कम्मं कुसलं होति. तस्स परिसुद्धं कुसलचित्तसन्तानं अभिण्हं पवत्तति. यस्स तं अकुसलं होति. तस्स उपकिलिट्ठं अकुसल चित्तसन्तानं अभिण्हं पवत्ततीति अत्थो. तथा हि अट्ठकथायंपि सुगतिगामीनं कुसलुप्पत्ति हेतुभूतं पणीतं आरम्मणं आपातमागच्छतीतिच दुग्गतिगामीनं अकुसलुप्पत्ति हेतुभूतं हीनारम्मणं आपात मागच्छती तिच वुत्तं. मूलटीकायं महाटीकायञ्च आसन्ने अकुसलं दुग्गतियं कुसलञ्च सुगतियं पटिसन्धिया उपनिस्सयो होतीति वुत्तं. एत्थ सिया, यदा देवच्छरादीनि सग्गनिमित्तानि उपट्ठहन्ति. तदा तानि तण्हाय अस्सादेन्तस्सेव सतो चवन्तस्स कथन्ति. वुच्चते. उपकिलिट्ठंयेव तस्स चित्तं. तस्मा दुग्गति-एव तस्स पाटिकङ्खितब्बाति वदन्ति. यस्मा पन पटिसम्भिदा मग्गे तादिसिया तण्हाय कुसलकम्मस्स सहकारि कारण भावो वुत्तो. यथाह-निकन्तिक्खणे द्वे हेतू अकुसलाति. तस्मा सुगतिभवनिब्बत्तनेपि अयं तण्हा एकन्तेन कुसल कम्मस्स नियामकसहकारिपच्चयभूताति कत्वा तस्स तानिवा देवच्छरादीनि कुसलकम्म कम्मनिमित्तानिवा अस्सादेन्तस्सेव सतो चवन्तस्स सातण्हा तदुपत्थम्भिका-एव भवितुं अरहति. न तं पटिबाहिकाति सक्का विञ्ञातुं. यञ्च निमित्तस्सादगधितंवा भिक्खवे विञ्ञाणं तिट्ठमानं तिट्ठति, अनुब्यञ्जनस्सादगधितं वा. तस्मिं चे भिक्खवे समये कालङ्करेय्य, ठानमेतं विज्जति. यं द्विन्नंगतीनं अञ्ञतरगतिं गच्छेय्य, निरयंवा तिरच्छान योनिंवाति-आदित्तपरियाये वुत्तं. तंपि अत्तनो परेसं वा हत्थपादादीसु गधितं तण्हं सन्धाय वुत्तं. नकम्मादीसूति सक्का वत्तुन्ति. उपलभितब्ब भवानुरूपन्ति उपलभितब्बो भवो यदि सुगतिभवो होति, तं अस्सादनाकारेन. यदि दुग्गतिभवो होति, तं अनस्सादनाकारेनाति एवं उपलभि तब्बस्स भवस्स अनुरूपं. तत्थोणतंवाति तस्मिं यथो पट्ठिते आरम्मणे ओणमन्तंएव. तथा हि बालपण्डितसुत्ते तानिस्स तस्मिं समये ओलम्बन्ति अज्झोलम्बन्ति अभिप्पलम्बन्तीति वुत्तं. तत्थ तानिस्साति अस्स पुग्गलस्स तानि पुञ्ञापुञ्ञ कम्मानि. कम्मसीसेन वुत्तानि कम्मनिमित्त गतिनिमित्तानिच. ओलम्बन्तीति तस्स चित्तसन्तानं अत्तनि-एव ओणमन्तं अज्झोणमन्तं अभिमुखीभूतं कत्वा लम्बन्ति पलम्बन्ति. बन्धित्वा आकड्ढन्तानि विय उपट्ठहन्तीति अत्थो. एवं पन तेसु तथा ओलम्बन्तेसु तंचित्तसन्तानं तेसु निन्नपोणपब्भारमेव होतीति वुत्तं तत्थोणतंवाति. तथा हि अट्ठकथायं किलेसबलविनामितं सुत्वा तदेवं पवत्तमानं तण्हा-अविज्जानं अप्पहीनत्ता अविज्जाय पटिच्छा दितादीनवे तस्मिं विसये तण्हा नामेति सहजात सङ्खारा खिपन्तीति वुत्तं. तत्थ तन्ति विञ्ञाणं. चित्तसन्तानं इच्चेव अत्थो. तस्मिंविसयेति कम्मादि-आरम्मणे. तण्हानामेतीति वट्टमूलक तण्हा तं तस्मिं ओणमन्तं कत्वा नियोजेतीति अत्थो.
[165] विभावनियं पन
“तत्थोणतंवाति तस्मिं उपपज्जितब्बभवे ओणतं विय ओणतंएव वा”ति वुत्तं. तं अट्ठकथाय न समेति.
अभिण्हन्ति निरन्तरं. तथापवत्ति पन सणिकं मरन्तानं एव लब्भति. लहुक मरणेन मरन्तानं पन न लब्भतीति वुत्तं. बाहुल्लेनाति