गहट्ठसीले पन पकति गहट्ठानं गहणवसेनेव समादानं सिद्धं होति. तस्मा एकतोगण्हन्ते सब्बानि समादिन्नानि होन्ति. एकस्मिंच भिन्ने सब्बानि भिन्नानि होन्ति. सब्बानि पुन समादातब्बानि. विसुं विसुं गण्हन्ते पन यं वीतिक्कमति, एतदेवभिज्जति. तदेव पुन समादातब्बं होतीति. परिच्छिन्नकाला तिक्कमने पन सब्बं समादानं वूपसम्मतियेव. दुस्सीलभावो पनेत्थ पञ्चन्नं निच्चसीलानं भेदेन वेदितब्बो. निच्चानिच्चेसु पन यं निच्चमेव वट्टति. अनिच्चं नवट्टति सावज्जं होति. तं निच्चसीलं नाम. यं पन निच्चंपि वट्टति. महन्तं पुञ्ञाभिसन्दं होति. अनिच्चंपि वट्टति सावज्जं न होति. तं अनिच्चसीलंनाम. तत्थ भिक्खु भावे ठितस्स भिक्खुसीलं सामणेरभावे ठितस्स सामणेरसीलं पकतिगहट्ठानंपञ्चसीलं पब्बजितसङ्खेपगतानं उपासकानं तापसपरिब्बाजकानञ्च दससीलं निच्चसीलंनाम. तेसञ्हि तं तं यथासकं सीलं निच्चं सुद्धं कत्वा रक्खितुमेव वट्टति. अरक्खन्तानं भिक्खुभावादिको सावज्जो होति असुद्धो. कस्मा, अत्तनो अनुरूपस्स आचारस्स विपत्तितो. पकतिगहट्ठानं पन अट्ठङ्गुपोसथसीलं अनिच्चसीलंनाम. तञ्हि तेसं वुत्तनयेन निच्चंपि वट्टति. अनिच्चंपि वट्टति. तथा दससीलञ्च. तञ्हि पकति गहट्ठानं अनिच्चसीलमेव होति. गिहिनिवत्थं पहाय कासायवत्थधारणेन पब्बजितसङ्खेपगतानं एव निच्चसीलं. यथा हि पकतिमनुस्सानं पञ्चसीलं समादिन्नंपि असमादिन्नंपि निच्चं रक्खितुमेव वट्टति. वीतिक्कमितुं नवट्टति. तथा पब्बजितवेसधारीनं दससीलं समादिन्नंपि असमादिन्नंपि निच्चं रक्खितुमेव वट्टति. वीतिक्कमितुं नवट्टति. वेसधारणेन सह सिद्धत्ताति.
उपरि वुच्चमाना समथविपस्सनावसेन दुविधा भावना भावनानाम. सा इध अप्पनं अपत्ताव अधिप्पेता. धम्मविनयपरि यत्तिया सह अनवज्जकम्मसिप्पविज्जाठानेसु परिचयकरण चेतनापि एत्थेव सङ्गय्हति. रतनत्तये पन मातापितूसु कुलेजेट्ठेसु आचरियेसु धम्मिकसमणब्राह्मणेसु अञ्ञेसुच गुणवयवुद्धेसु यथारहं पच्चुट्ठानं वन्दनं अञ्जलिकरणं सामिचिकरणं वत्तपटिवत्तकरणन्ति एवमादिसब्बं अपचायनंनाम. तेसञ्ञेव अञ्ञेसञ्च आगन्तुकगमिक-अद्धिकानं गिलानानं जिण्णानं किच्च करणीयेसु सब्रह्मचारीनं चीवरकम्मादीसु परेसं तंतंपुञ्ञ कम्मेसुच परिसुद्धेन हितफरणचित्तेन अत्तनोकिच्चेसु विय कायवाचाहि वायामकरणं वेय्यावच्चंनाम. अत्तना कतस्स यस्सकस्सचि पुञ्ञस्स परेहि साधारणकरणं पत्तिदानंनाम. परेहि दिन्नाय पत्तिया अनुमोदनं अत्तमनतापवेदनं पत्ता नुमोदनंनाम. अदिन्नस्स पुञ्ञस्स अनुमोदनं पन अनुमोदनमेव होति. न पत्तानुमोदनं. पत्तिया-एव अभावतो. पत्तिच दुविधा उद्दिसिका अनुद्दिसिकाति. तत्थ अत्तानं उद्दिसिकं अनुमोदन्तस्सेव दिट्ठधम्मवेदनीयं जातन्ति वेदितब्बं. इदं पन द्वयं दानपुञ्ञेसु-एव विसेसतो पाकटं. तञ्हि उद्दिसकं कत्वा देवतानंवा परदत्तुपजीविपेतानंवा वेमानिकपेतानंवा विनिपातिकासुरानंवा दिन्नं अनुमोदितञ्च तेसं तङ्खणे-एव दिट्ठधम्म वेदनीयं जातन्ति. अत्थहित पटिसंयुत्ताय धम्मकथाय योनिसो मनसिकारे ठत्वा सवनञ्च कथनञ्च धम्मसवनं धम्म देसनाचनाम. निरवज्जकम्मसिप्पविज्जाठानानं सवनकथनचेतनाच एत्थेवसङ्गय्हन्ति.
नत्थि दिन्नं नत्थियिट्ठन्ति-आदिनयपवत्ताय दसवत्थुकाय मिच्छा दिट्ठियावा इस्सरनिम्मानादिदिट्ठियावा दिट्ठमङ्गलादिदिट्ठियावा विसुद्धं कत्वा तेहि तेहि वत्थूहिवा युत्तीहिवा कारणेहिवा कम्मसकता ञाणसङ्खाताय सम्मादिट्ठिया वोदानकरणं दिट्ठुजुकम्मंनामाति. यत्थ पन तिविधमेव पुञ्ञक्रियवत्थु आगतं. तत्थ पत्तिदानानुमोदनानि दाने सङ्गय्हन्ति. इस्सामच्छेरानं पटिपक्खभावेन तं सभावत्ता. अपचायनवेय्यावच्चानि सीले सङ्गय्हन्ति. तेसं चारित्त सीलत्ता. सेसानि तीणि भावनामये सङ्गय्हन्ति. तं सभावत्ता. कम्मट्ठानविनिमुत्तो धम्मोनाम नत्थीति हि वुत्तं. दिट्ठुजुकम्मञ्च ञाण वड्ढनमेवाति. तीस्वेववा एतं सङ्गय्हति. दिट्ठुजुकम्मं सब्बेसं नियम लक्खणन्तिति अट्ठकथायं वुत्तं. सतियेव हि कम्मसकताञाणे दानादीनि तीणि सम्पज्जन्तीति. मनोकम्ममेवाति मनस्मिंएव कम्मपथ किच्चसिद्धितो मनोकम्मंएव.
[158] विभावनियं पन
“विञ्ञत्तिसमुट्ठापकत्ता भावेन काय द्वारादीसु अप्पवत्तनतोति” वुत्तं. तं न सुन्दरं.
न हि विञ्ञत्तिसमुट्ठापकं अभिञ्ञाकुसलं कायद्वारादीसु पवत्तमानंपि कायवचीकम्मसङ्ख्यं गच्छति, कायवाचानं कम्मपथ अङ्गभावासम्भवतोति. तञ्च भावनामयन्ति दानसीलवसेन अप्पवत्तनतो. केवलं भावनाकम्मविसेसत्ता तञ्च महग्गत कुसलं भावनाकम्म मेव होति. यं पन पटिसम्भिदा मग्गे पथमज्झानेन नीवरणानं. दुतीयेन वितक्कविचारानं. ततीयेन पीतिया. चतुत्थेन सुखदुक्खानं पहानं सीलं. वेरमणि सीलं. चेतना सीलं. संवरो सीलं. अवीतिक्कमो सीलन्ति वुत्तं. तं परियायेन वुत्तन्ति वेदितब्बं. अप्पनापत्तन्ति भावना बलेन आरम्मणे अनुपविसित्वा अचलट्ठितिभावेन पवत्तनतो अप्पनापत्तं कम्मं होति.
[159] विभावनियं पन
“पुब्बभागपवत्तानं कामावचरभावतोति” कारणं वुत्तं. तं न सुन्दरं.
न हि तेसं कामावचरतामत्तं अप्पनापत्तिया कारणं होतीति. झानङ्गभेदेनाति वुत्तं. झानभेदेनाति पन वत्तब्बं. झानङ्गभेदेनातिवा झानङ्गसमुदायभेदेनाति अत्थो, झानभेदेन इच्चेव वुत्तं होति. कुसलकम्मं
153. एत्थाति एतस्मिं पाकट्ठानचतुक्के. उद्धच्चरहितन्ति उद्धच्चसहगतचेतनावज्जितं. कस्मा पन उद्धच्चचेतना इध पज्जिताति. पटिसन्धि-अनाकड्ढनतो. कथं विञ्ञायतीति चे. धम्मसङ्गहे दस्सनेन पहातब्बेसु तं अवत्वा भावनाय पहातब्बेसु एव वुत्तत्ता. यथाह-चत्तारो दिट्ठिगतसम्पयुत्तचित्तुप्पादा विचिकिच्छासहगतो चित्तुप्पादो, इमे धम्मा दस्सनेन पहातब्बातिच, उद्धच्चसहगतो चित्तुप्पादो, इमेधम्मा भावनायपहा तब्बातिच, सेसा पन चत्तारो दिट्ठिगतविप्पयुत्तचित्तुप्पादा द्वे पटिघसम्पयुत्तचित्तुप्पादाच सिया दस्सनेनपहातब्बा सिया भावनाय पहातब्बाति तत्थ वुत्ता. कथञ्च विञ्ञायति. यो दस्सनेनपहातब्बेसु न वुत्तो, सो अकुसलधम्मो पटिसन्धिं नाकड्ढतीति. पट्ठाने दस्सनेनपहातब्बधम्मेसु-एव नानाक्खणिक कम्मपच्चयस्स उद्धटत्ता इतरत्थ तस्स अनुद्धटत्ताति. यथाह-सहजाता दस्सनेनपहातब्बा चेतना सम्पयुत्तकानं धम्मानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेनपच्चयो. नानाक्खणिका दस्सनेन पहातब्बा चेतना विपाकानं खन्धानं कटत्ताच रूपानं कम्मपच्चयेन पच्चयोतिच सहजाता भावनाय पहातब्बा चेतनासम्पयुत्तकानंधम्मानं चित्तासमुट्ठानानञ्चरूपानं कम्मपच्चयेन पच्चयोतिच. नच नानाक्खणिक कम्मपच्चयसत्तिया विना विपाकुप्पादनंनाम अत्थीति. यदि-एवं सा पवत्तिविपाकंपि नजनेतीति सक्का वत्तुन्तिचे.न. पटिसम्भिदाविभङ्गे तस्सा विपाकस्स उद्धटत्ता. यथाह-कतमे धम्मा अकुसला. यस्मिं समये अकुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं उद्धच्चसम्पयुत्तं रूपारम्मणंवा.ल. इमे धम्मा अकुसला. इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा. तेसं विपाके ञाणं अत्थपटिसम्भिदाति. तेनाह पवत्तियं पन सब्बंपि द्वादसविधन्ति-आदि.
[160] यं पन विभावनियं
“अधिमोक्खविरहेन सब्बदुब्बलंपि विचिकिच्छासहगतं पटिसन्धिं आकड्ढति. अधिमोक्खसम्पयोगेन ततो बलवन्तंपि उद्धच्चसहगतं नाकड्ढतीति” वुत्तं. तं न सुन्दरं.
न हि अधिमोक्खविरहमत्तेन विचिकिच्छासहगतं सब्बदुब्बलन्तिच अधिमोक्खसम्पयोगमत्तेन उद्धच्चसहगतं ततो बलवन्तन्तिच सक्का वत्तुं. सत्थरि कङ्खति धम्मे कङ्खतीति एवमादिना नयेन वुत्ताय विचिकिच्छाय अत्तनो विसये महाहत्थिनागस्स विय बलवतरत्ता अतिविय काळकधम्मत्ताचाति. तथा हिसा एकन्तेन दस्सनेनपहातब्बेसु पधानभावेन वुत्ता. ततोयेवच पटिसन्धि-आकड्ढनंपि तस्सा विञ्ञातब्बं होतीति. सभावविरुद्धत्तायेव पन विचिकिच्छासहगतं अधिमोक्खरहितं होतीति युत्तं. तस्मा उद्धच्चसहगतमेव सब्बदुब्बलन्ति वेदितब्बं. सब्बत्थापीति सुगतिदुग्गतिवसेन सब्बस्मिंपि. यथारहन्ति तेसु लोकेसु लद्धवत्थुद्वारानुरूपं. विपच्चतीति विपाचेति विपक्कभावं आपादेति. सब्बंपिवाद्वादसविधं अकुसलकम्मं सत्ता कुसलपाकानि हुत्वा विपच्चति, विपक्कभावं गच्छतीति अत्थो.
यस्मा कुसलकम्मानि अपायभूमियंपि पवत्तियं महासम्पत्तियो समुट्ठापेत्वा महिद्धिकानं नागसुपण्णादीनं सन्ताने सयमेव अत्तनोविपाकस्स ओकासं कत्वा सुखविपाकं जनयन्ति. अञ्ञेसंपि आपायिकानं तेन तेन कारणेन इट्ठारम्मण समायोगे सति अत्तनो विपाकस्स ओकासं लभित्वा सुखविपाकं जनयन्ति. तस्मा तथापवत्तियञ्चाति-आदि माह. न हि तानि सुखविपाकानि अकुसकम्मस्स विपाकानि भवितुं अरहन्ति. वुत्तेञ्हेतं विभङ्गे अट्ठानमेतं अनवकासो, यं कायदुच्चरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्याति-आदि. तत्थ महाविपाकानि सुगति कामलोके अहेतुकानि अट्ठपि सब्बस्मिं कामलोके तेसुच पञ्चचक्खुविञ्ञाण सोतविञ्ञाण सम्पटिच्छन सन्तीरण युगळानि रूपलोके विपच्चतीति वुत्तं यथारहं विपच्चतीति. रूपावचर कुसलञ्हि कम्मसमुट्ठानरूपानि जनयन्तंपि सयं विपच्चमानं आरम्मणन्तरे अञ्ञभूमिक विपाकभावेन नविपच्चति. कामविरागभावनाभावेन पन अप्पनापत्त कम्म विसेसत्ता कामतण्हाय अविसयभूते निमित्ता रम्मणे अत्तना सब्बसो सदिसेन महग्गतभावपत्तेन रूप विपाकभावेनेव विपच्चति. तस्मा रूपलोकेपि तानि पञ्चविपाकानि कामावचरकुसलस्सेवाति वेदितब्बानीति. द्वीसु कम्मस्स विपच्चनट्ठानेसु पटिसन्धिनाम महन्तंठानं होति. तस्मा तदा विपच्चन्तं कम्मं अत्तनो सामत्थियानुरूपं नातिहीनं विपाकं जनेतुं सक्कोति. पवत्तियं पन नानाठानेसु नानाकिच्चेहि विपच्चति. तस्मा तदा विपच्चन्तं कम्मं अत्तनो सामत्थियानुरूपं विपच्चेतुं नसक्कोति. पञ्चविञ्ञाणट्ठानादीसु परित्तकेसु विपच्चमानं ठाना नुरूपं विपच्चति. तदारम्मणट्ठाने विपच्चमानं येभुय्येन जवना नुरूपं विपच्चति. तस्मा सोळसकमग्गो द्वादसकमग्गो अहेतु कट्ठकन्ति एवंएकेकस्स कम्मस्स विपाकप्पभेदो पवत्तोतितं पभेदंदस्सेतुं तत्थापीति-आदिमाह.
कुसलं दुविधं सम्पजानकतं असम्पजानकतन्ति. तत्थ कम्मा यूहनकाले अन्तमसो हेट्ठा वुत्तं दिट्ठुजुकम्मञाणंपि सुट्ठु योजेत्वा कतं सम्पजानकतंनाम. यथाह-कम्मञ्च कम्मफलञ्च सद्दहित्वा कतं सम्पजानकतं नामाति. दिट्ठुजुकम्मञाण मत्तंपि अयोजेत्वा तं असम्पजानकतं नाम. यथाह-कम्मंपि कम्मफलम्पि अजानित्वा कतं असम्पजानकतं नामाति. तत्थ सम्पजानकतं तिहेतुकं होति. असम्पजानकतं दुहेतुकं. यथाह-सम्पजानकरणं पन चतुञाणसम्पयुत्तेहि होति. असम्पजान करणं चतूहि ञाणविप्पयुत्तेहीति. तत्थ एकमेकं उक्कट्ठं ओमकन्ति दुविधं होति. तत्थ कुसलसमये परियुट्ठिते नीवरणधम्मेवा अत्तुक्कंसन परवम्भनादिके पापधम्मेवा सुट्ठु सोधेत्वा कतं उक्कट्ठं नाम. असोधेत्वा कतं तेहिवोकिण्णं ओमकंनाम. अपिच, यं कत्वा पच्छा लाभा वत मे. नच वत मे अलाभा. सुलद्धं वत मे. नच वत मे दुल्लद्धं. यस्स मे ईदिसं पुञ्ञं पसुतन्ति एवं पुनप्पुनं अनुमोदितं. तं उक्कट्ठं. यं कत्वा पच्छा येनकेनचि कारणेन दुट्ठुकतं मयाति विप्पटिसारो उप्पज्जति. तंओमकं. एवं चतुब्बिधस्स कम्मस्स वसेन चतुब्बिधं विपाक कोट्ठासं विभजित्वा दस्सेतुं तथापीति-आदि माह. तत्थापीति तस्मिं कामावचरकुसलेपि. तिहेतुकमुक्कट्ठन्ति उक्कट्ठभूतं पणीतभूतं चतुब्बिधं तिहेतुकं. तिहेतुकपटिसन्धिन्ति चतुब्बिधं तिहेतुक पटिसन्धिविपाकं. एत्थच एकचेतना एकमेव पटिसन्धिं देति. पवत्तिविपाकं पन असङ्ख्येय्येसुपि भवेसु देतियेव. एत्थ सिया–