दिब्बस्स रत्तिदिवस्स दिगुणवुद्धिनाम हेट्ठिमानं देवानं रत्तिदिवतो उपरिमानं रत्तिदिवस्स दिगुणवुद्धि. एतेन मनुस्सलोके एकं वस्ससतं तावतिंसे एको दिब्बरत्तिदिवो. द्वेवस्ससतानि यामे. चत्तारि तुसिते. अट्ठ निम्मानरतियं. सहस्सं छ चवस्ससतानि वसवत्तियं एको दिब्बरत्तिदिवोति सिद्धं होति. रत्तिदिवानञ्च दिगुणवुद्धिया सिद्धाय माससंवच्छरानंपि दिगुणवुद्धि सिद्धाव होतीति. एवञ्चसति यथावुत्तानि तावतिंसादीनं दिब्बवस्ससहस्सादिनिपि अत्तनो अत्तनो रत्तिदिवमाससंवच्छरेति-एव वेदितब्बानीति सिद्धं होति. तथाच सति उपरिमानं आयुपरिमाणानि हेट्ठिमानं आयुपरिमाणतो चतुगुणानीति सिद्धं होति. तेन वुत्तं. ततो चतुगुणं तावतिंसानं. ततो चतुगुणं यामानन्ति-आदि. दिब्बगणनाय च तथा सिद्धाय सति मनुस्सगणनायपि चतुगुणभावो सिद्धोयेव होति. तस्मा मनुस्सगणनायपि हेट्ठिमानं नवुतिवस्ससतसहस्सादीनि चतूहि उपरूपरिगुणितानि उपरिमानं तिकोटिसट्ठिवस्ससत सहस्सादिनि भवन्तीति कत्वा तानि सब्बानिपि आदि-अन्तदस्सन वसेन निद्दिसन्तो नवसतन्ति गाथमाह. वस्सानं नवसतं कोटियो च एकवीस कोटियो च तथासट्ठिवस्स सतसहस्सानि च वसवत्तीसु देवेसु आयुप्पमाणं होतीति योजना. यस्मा अवितक्कविचारमत्तं झानं ओळारिकस्स वितक्कस्स समतिक्कमा पथमज्झानतो सुट्ठुबलवं होति. ततोयेव ततीयज्झानतोपि नातिदुब्बलञ्च होति. तस्मा तं ततीयज्झानेन एकतो हुत्वा समतले भूमन्तरे विपाकं देतीति वुत्तं दुतीयज्झानविपाकं ततियज्झानविपाकञ्च दुतीयज्झानभूमियन्ति. तेनेवच भूमीनं ठितिक्कमोपि चतुत्थज्झान वसेनेव सिद्धो. थेरेन पन हेट्ठा पञ्चकनयवसेनेव झानानि वुत्तानि. तस्मा इधपि तेनेव नयेन विपाकानि गहेत्वा चतुत्थज्झानविपाकं ततीयज्झानभूमियन्ति-आदि वुत्तं. तेसूति ताहि छहि पटिसन्धीति गहितपटिसन्धिकेसु. कप्पस्साति इदं असङ्ख्येय्यकप्पं सन्धाय वुत्तं. चतुब्बिधा हि कप्पामहाकप्पो असङ्ख्येय्यकप्पो अन्तरकप्पो आयुकप्पोति, तत्थ आयुकप्पोनाम तेसं तेसं सत्तानं तंतं आयुपरिच्छेदो वुच्चति. अन्तरकप्पोनाम एकस्सविवट्टट्ठायि-असङ्ख्येय्यस्स अब्भन्तरे मनुस्सानं आयुकप्पस्स हायनवड्ढनवसेन दिस्समानन्तरा चतुसट्ठिपभेदा चूळकप्पा वुच्चन्ति. पीसतिभेदाति केचि. असीतिभेदाति अपरे. चुद्दसप्प भेदाति वेदविदु. ये लोके मन्वन्तरकप्पाति वुच्चन्ति. एकमेकेन मनुनामकेन महासम्मतराजेन उपलक्खिता अन्तरकप्पाति वुत्तं होति. केचि पन एकस्मिं विवट्टट्ठायिम्हि महासम्मतरा जानं एकमेव इच्छन्ति. चतुसट्ठि-अन्तरकप्पा पन एको असङ्ख्ये कप्पोनाम. सो चतुब्बिधो संवट्टो संवट्टट्ठायी विवट्टो विवट्टट्ठायीति. तत्थ विनस्समानो कप्पो संवट्टो. यथा विनट्ठं तिट्ठमानो कप्पो संवट्टट्ठायी. वड्ढमानो कप्पो विवट्टो. यथा विवट्टं तिट्ठमानो कप्पो विवट्टट्ठायीति वेदितब्बो. ते पन चत्तारो असङ्ख्येय्यकप्पा एको महाकप्पोनाम. एत्थच यो जनायामवित्थारे सेतसासपरासिम्हि वस्ससत वस्ससतच्चयेन एकेकबीजहरणेन परिक्खीणेपि एको महाकप्पो परिक्खयं नगच्छति. एवं दिघो महाकप्पोति वेदितब्बो. तत्थ यदा कप्पो तेजेन संवट्टति. आभस्सरतो हेट्ठा अग्गिना दय्हति. यदा आपेन संवट्टति. सुभाकिण्णतो हेट्ठा उदकेन विलीयति. यदा वायुना संवट्टति. वेहप्फलतो हेट्ठा वातेन विद्धंसतीति एवं अट्ठकथायं वुत्तत्ता अयं लोको निरन्तरं सत्तसु वारेसु अग्गिना विनस्सति. अट्ठमे वारे उदकेन विनस्सति. पुन सत्तसु अग्गिना. अट्ठमे उदकेनाति एवं अट्ठन्नं अट्ठकानं वसेन चतुसट्ठिवारेसु अन्तिमे उदकवारे उदकं पहाय वातवारो होतीति अयमत्थो सिद्धो होति. कथं. यं वुत्तं आभस्सरानं अट्ठकप्पानीति. एतेन अट्ठमे वारे आपोसंवट्टो होति. अन्तरा सत्तसु सत्तसु वारेसु तेजोसंवट्टा होन्तीति सिद्धं. यञ्च वुत्तं सुभाकिण्णानं चतुसट्ठिकप्पानीति. एतेन चतुसट्ठिमे चतुसट्ठिमे वारे वातसंवट्टोहोति. अन्तरा तेसट्ठिया वारेसु तेजोसंवट्टा आपोसंवट्टाच होन्तीति सिद्धं होतीति. तेनाहु पोराणा–
अग्गिना भस्सरा हेट्ठा, आपेन सुभाकिण्णतो;
वेहप्फलतो वातेन, एवं लोको विनस्सति.
सत्तसत्तग्गिना वारा, अट्ठमे अट्ठमे दका;
चतुसट्ठि यदा पुण्णा, एको वायुवारो सियाति.
एवञ्च विनट्ठे लोके एकस्मिं कप्पेपि पथमज्झानभूमि अविनट्ठानाम नत्थि. तस्मा ब्रह्मपारिसज्जानंदेवानं कप्पस्सततीयो भागो आयुप्पमाणं, ब्रह्मपुरोहितानंउपड्ढकप्पो, महा ब्रह्मानंएकोकप्पोति एत्थ असङ्ख्येय्य कप्पोव सम्भवति. नमहाकप्पो. तेन वुत्तं कप्पस्साति इदं असङ्ख्येय्यकप्पं सन्धाय वुत्तन्ति. आयुकप्पं सन्धाय वुत्तन्तिपि युज्जतियेव. तेजोसंवट्टकप्पेसु हि पथमज्झानतलं विवट्टमानं सब्बपथमं विवट्टति. संवट्टमानं सब्बपच्छा संवट्टति. तस्मा विवट्टस्स पच्छिमड्ढेन संवट्टस्सच पुब्बड्ढेन सह एकं विवट्टट्ठायिकप्पं गहेत्वा द्वे असङ्ख्येय्यानि तस्मिं तले एको आयुकप्पोति सक्का वत्तुन्ति. दुतीय तलतो पट्ठाय पन महाकप्पोव गहेतब्बो. अप्पकं ऊनकंवा अधिकंवा गणनूपगं न होतीति कत्वा उपड्ढेहि सह सत्तकप्पानि सन्धाय आभस्सरानं अट्ठकप्पानीति वुत्तं. एवं चतुसट्ठिकप्पानीति एत्थपीति. आकासानञ्चायतनभवं उपगच्छन्तीति आकासानञ्चायतनुपगा, तेसं. एकोव विसयो आरम्मणं यस्स तं एकविसयं. एकजातियन्ति एकस्मिं भवे. [पटिसन्धिचतुक्कं.] 145. जनेतीति जनकं उपत्थम्भेतीति उपत्थम्भकं. उपपीळेतीति उपपीळकं. उपघातेतीति उपघातकं. तत्थ जनकं नाम पटिसन्धिपवत्तीसु विपाकक्खन्ध कटत्तारूपानं निब्बत्तिका कुसलाकुसलचेतना. तत्थ पटिसन्धिनिब्बत्तिका कम्मपथपत्ताव दट्ठब्बा. पवत्तिनिब्बत्तिका पन कम्मपथं पत्तापि अपत्तापि अन्तमसो पञ्चद्वारिकजवनचेतनापि सुपिनन्ते कुसलाकुसलचेतनापीति. उपत्थम्भकंनाम विपच्चितुं अलद्धोकासावा विपक्कविपाका वा सब्बापि कुसलाकुसलचेतना. सा हि जनकभूतापि समाना अत्तनोविपाकवारतो पुरेवा पच्छावा सभाङ्गं कम्मन्त रंवाकम्मनिब्बत्तक्खन्धसन्तानंवा-उपत्थम्भमाना पवत्तति. यथा गन्थारब्भे रतनत्तयपणामचेतनाति. यं पन विसुद्धिमग्गे उपत्थम्भकं पन विपाकं जनेतुं नसक्कोतीति वुत्तं. तं अलद्धविपाकवारं सन्धाय वुत्तन्ति गहेतब्बं. न हि पच्चयसामग्गियं सति किञ्चिकम्मं पवत्तिविपाकमत्तस्सपि अजनकंनाम अत्थीति. तत्थ कम्मन्तरस्स उपत्थम्भनंनाम अलद्धोकासस्स अञ्ञस्स जनककम्मस्स ओकासकरणं. तं पन मरणासन्नकाले पाकटं. तदा हि कुसले जविते अञ्ञं पटिसन्धिजनकं कुसलकम्मं ओकासं लभति. अकुसले जविते अञ्ञं अकुसलकम्मन्ति. वुत्तञ्हेतं इति वुत्तके–
इमस्मिं चायं समये, कालङ्करियाथ पुग्गलो;
सग्गम्हि उपपज्जेय्य, चित्तञ्हिस्स पसादितं.
इमस्मिं चायं समये, कालङ्करियाथ पुग्गलो;
निरये उपपज्जेय्य, चित्तञ्हिस्स पदूसितन्ति.
पवत्तिकालेपि एतं बहुलं लब्भतियेव. कम्मनिब्बत्तखन्धसन्तानस्स उपत्थम्भनंनाम अञ्ञेन लद्धोकासेन कुसलकम्मेनवा अकुसलकम्मेनवा निब्बत्तस्स खन्धसन्तानस्स जीवितन्तराये अपनेत्वा जीवितपरिक्खारे समुदानेत्वा चिरतर पवत्तिकरणं. यथाह–
अभिवादनसीलिस्स, निच्चं वुद्धापचायिनो;
चत्तारो धम्मा वड्ढन्ति, आयु वण्णो सुखं बलन्ति.
एत्थ पन कुसलंपि अकुसलकम्मनिब्बत्तस्स खन्धसन्तानस्स अकुसलंपि कुसलकम्मनिब्बत्तस्स उपत्थम्भकंनाम नत्थीति नवत्तब्बं. अकुसल कम्म निब्बत्तस्सपि हि महिद्धिकानं नागसुपण्णादीनं खन्धसन्तानस्स पवत्तिकाले पुब्बकतं कुसलं वुत्तनयेन उपब्रूहनं करोतियेव. तथाकुसलकम्मनिब्बत्तस्सपि केसञ्चि विनिपातिकासुरादीनं खन्धसन्तानस्स पवत्तिकाले पुब्बकतं अकुसलं चिरतरप्पवत्तिं करोतियेवाति. उपपीळक-उपघातकानिपि वुत्तप्पकारा कुसलाकुसल चेतनायो-एव. तापि हि जनकभूतापि समाना अत्तनो विपाकवारतो पुरेवा पच्छा वा विपाकवार गहण कालेपि वा कम्मन्तरंवा कम्मनिब्बत्त खन्धसन्तानंवा दुब्बलतरं कत्वावा विबाधयमाना सब्बसोवा उपच्छिन्दमाना पवत्तन्तीति. तत्थ उपपीळके ताव कम्मन्तरस्स विबाधनंनाम अञ्ञस्स जनककम्मस्स दुब्बलभावकरणं. कम्मञ्हि नाम आयूहनकाले बलवन्तंपि पच्छा कतेन उजुपटिपक्खेन कम्मन्तरेन विबाधियमानं पुन विहतसामत्थियं होति. उपरिभूमि निब्बत्तकंपि समानं हेट्ठाभूमियं निब्बत्तेति. महेसक्खेसु महिद्धिकेसु निब्बत्तकंपि समानं अप्पेसक्खेसु निब्बत्तेति. तथा उच्चकुलेसु निब्बत्तकंपि नीचकुलेसु. दीघायुकेसु निब्बत्तकंपि अप्पायुकेसु. महाभोगेसु निब्बत्तकंपि अप्पभोगेसु. पुरिसत्त भावनिब्बत्तकंपि समानं इत्थत्तभावंवा नपुंसकभावं वा निब्बत्तेति. वण्णसम्पत्तिनिब्बत्तकंपि दुब्बण्णभावं. इन्द्रियसम्पत्तिनिब्बत्तकंपि अन्धंवा बधिरंवा यंकिञ्चि इन्द्रियवेकल्लं. अङ्गपच्चङ्ग सम्पत्तिजनकंपि हत्थपादादि अङ्गवेकल्लं जनेति. तथा आयूहनकाले महानिरयेसु निब्बत्तकंपि अकुसलं पच्छाकतेन बलवकुसलेन विबाधियमानं उस्सदेसुवा पेतेसुवा निब्बत्तेति. अजातसत्तु राजा चेत्थ निदस्सनं. उस्सदेसु निब्बत्तकंपि पेतेसुवा तिरच्छा नेसुवाति आदिसब्बं वत्तब्बं. उपत्थम्भकंपि तब्बिपरियायेन वेदितब्बमेव. तथा हि कम्मं नाम कतकालेदुब्बलंपिसमानं पच्छासभागेनबलवताकुसलेनवा अकुसलेनवा उपत्थम्भीयमानं सुट्ठु बलवं होतीति. कम्मनिब्बत्त खन्धसन्तानस्स विबाधनंनाम अञ्ञेन कम्मेन निब्बत्तस्स सत्तस्स गहितपटिसन्धितो पट्ठाय यदाकदाचि सरीरे नाना-अन्तराये उप्पादेत्वावा ठानन्तरखेत्तवत्थु गोमहिंस धन धञ्ञभोग सम्पत्तीनं पुत्तदारञाति मित्तानञ्च विपत्तिं कत्वावा दुक्खुप्पत्ति करणं. दुविधञ्हि कम्मफलंनाम विपाकफलं निसन्दफलन्ति. तत्थ विपाकफलंनाम कम्मकारकस्सेव होति. न अञ्ञस्स. निसन्द फलं पन अञ्ञेसंपि साधारणमेव. धम्मपदे आनन्दसेट्ठिवत्थु एत्थ वत्तब्बं. चक्खादीसु पन कम्मजसन्तथिसीसेसु येन कम्मेन यंकिञ्चि एकंवा द्वेवा तीणिवा सब्बसो भिज्जन्ति. चक्खुपालत्थे रादीनं विय. तं कम्मं उपघातके सङ्गहितन्ति युत्तं. उपघा तकन्ति पन उपच्छेदकन्तिच अत्थतो एकं. तथा हि मज्झिमट्ठ कथायं पथमं उपच्छेदकनामेन वत्वा उपघातकन्तिपि एतस्सेव नामन्ति वुत्तं. अङ्गुत्तरट्ठकथायं पथमं उपघातकनामेन वत्वा उपच्छेदकन्तिपि तस्सेवेतं नामन्ति वुत्तं. विसुद्धि मग्गेपि मरणस्सतिनिद्देसे तदेव कम्मुपच्छेदककम्मन्ति वुत्तं. इधच परतो उपच्छेदककम्मुनाति वक्खति. इमस्सपि कम्मन्तरुपच्छेदनं मरणासन्नकाले पाकटं. तदाहि पथमं पापकम्मबलेन दुग्गतिनिमित्ते उपट्ठहन्ते पुन कल्याण कम्मं तं पटिबाहित्वा सुगतिनिमित्तं दस्सेत्वा सग्गे निब्बत्तेति. कल्याणकम्मबलेन सुगतिनिमित्ते उपट्ठहन्ते पुन पापकम्मं तं पटिबाहित्वा दुग्गतिनिमित्तं दस्सेत्वा अपाये निब्बत्तेति. दुट्ठ गामणिरञ्ञो सोणत्थेरपितुच वत्थूनि कथेतब्बानि. अङ्गुत्तरट्ठकथायं पन कुसलाकुसलकम्मक्खय करस्स मग्गकम्मस्सपि कम्मन्तरुपच्छेदकहा वुत्ता. अङ्गुलिमालत्थेरादीनं वियाति. इमस्मिं भवे लद्धानि महग्गतकम्मानि येन अकुसलेन परिहायन्ति. तस्सपि कम्मन्तरुपच्छेदके सङ्गहो युत्तो. देवदत्तस्स वियाति. कम्मनिब्बत्तखन्धसन्तानुपच्छेदनं पन तस्मिं तस्मिं भवे आयु कम्मेसु विज्जमानेसु लद्धोकासस्स कस्सचि अपराधकम्मस्स बलेन कललकालतो पट्ठाय अन्तराव केनचिरोगेनवा भयेनवा उपक्कमेनवा मरन्तानं वसेन वेदितब्बं.