अरूपसत्तकसम्मसनकथावण्णना

717. कलापतोति अरूपधम्मकलापतो.
यस्मा तत्थ फस्सपञ्चमका धम्मा सब्बचित्तुप्पादसाधारणा सुपाकटा, सुविञ्ञेय्या च, तस्मा तेसं वसेन दस्सेन्तो “कलापतोति फस्सपञ्चमका धम्मा”ति आह. ये इमे सम्मसने उप्पन्ना फस्सपञ्चमका धम्मा, सब्बे ते विनट्ठाति सम्बन्धो.
पवत्तं चित्तन्ति सत्तसु ठानेसु सम्मसनवसेन पवत्तं चित्तं. सम्मसन्तोति एकज्झं गहेत्वा सम्मसन्तो. तं युत्ततरन्ति तं अरियवंसकथायं वुत्तं युत्ततरं आसन्नभावेन विभूततरं रूपसत्तके सम्मसनं सह गहेत्वा सम्मसनस्स वुत्तत्ता. अपिच रूपसत्तके सम्मसनस्स रूपधम्मेसु सातिसयं घनविनिब्भोगं कत्वा पवत्तत्ता तब्बिसयं अरूपसम्मसनं सातिसयं अनिच्चादिलक्खणप्पटिवेधाय सम्पवत्ततीति तं युत्ततरं, न पन अपुब्बकेसादिसम्मसनं कत्वा तब्बिसयं पवत्तितं. तथा सति कम्मट्ठानं नवं नवं एव सिया, पुब्बे गहितं सम्मसनविसयं छड्डेत्वा अञ्ञस्स सम्मसनविसयस्स गण्हनतो. सेसानिपीति यमकतो सम्मसनादीनिपि. तेनेवाति अरियवंसकथानयेनेव.
718. तम्पि चित्तन्ति आदाननिक्खेपतो सम्मसनवसेन पवत्तचित्तुप्पादम्पि. चित्तसीसेन हि निद्देसो. एस नयो सब्बत्थ. यमकतो सम्मसति नाम नामरूपधम्मे आरब्भ युगळवसेन सम्मसनस्स पवत्तनतो. अयञ्हि पुब्बे रूपसत्तकवसेन सम्मसित्वा ठितोपि इदानि आदाननिक्खेपादिवसेन सम्मसित्वाव तं सम्मसति. खणिकतो सम्मसनादीसुपि एसेव नयो.
719. एतम्पीति एतं चतुत्थसम्मसनचित्तम्पि. पठमचित्तन्ति आदाननिक्खेपादिवसेन रूपं सम्मसितचित्तं, यं रूपपरिग्गाहकचित्तन्ति अधिप्पेतं. सम्मसितसम्मसितचित्तसम्मसनेन तेसं खणिकभावस्स विभावनतो इदं सम्मसनं “खणिकतो सम्मसनन्”ति वुत्तं.
720. इदमेव च सम्मसनं दिगुणितं अनेकसम्मसनपटिपाटिसम्भवतो “पटिपाटितो सम्मसनन्”ति वुत्तं. वट्टेय्याति सम्भवेय्य. तथा सति पटिपाटिसम्मसनपसुता एव भावना सिया, न मूलकम्मट्ठानुपकारी, न चायं समापत्तिचारो. यस्मा च तत्तकेन रूपधम्मेसु, अरूपधम्मेसु च अनिच्चादिलक्खणानि सुट्ठु विभूतानि होन्ति, तस्मा वुत्तं “याव दसमचित्तसम्मसना…पे… ठपेतब्बन्”ति. Ýhapetabbanti च न एकादसमं द्वादसमेन सम्मसितब्बन्ति पटिपाटितो सम्मसनस्स परिच्छेददस्सनपरं, न ततो सम्मसनतो ओरमनदस्सनपरं, तस्मा पुनपि रूपं परिग्गहेत्वा याव दसमचित्तसम्मसना भावनमनुयुञ्जतेव. वुत्तन्ति अरियवंसकथायं वुत्तं.
721. विसुं सम्मसननयो नाम नत्थीति अनिच्चादिमनसिकारविनिमुत्तो अञ्ञो विपस्सनामनसिकारो नत्थि. विपस्सनाय च दिट्ठि-आदिविक्खम्भना इध दिट्ठि-उग्घाटनादयोति अधिप्पेता. विपस्सनाय एव हि पवत्तिविसेसेन दिट्ठि-उग्घाटनादयो इज्झन्तीति दस्सेन्तो “यं पनेतन्”ति-आदिमाह. तत्थ सत्तसञ्ञाति सत्ता अत्थीति उप्पज्जनकसञ्ञा. दुब्बलाय अत्तदिट्ठिया सहगतसञ्ञातिपि वदन्ति. सत्तसञ्ञं उग्घाटितचित्तेनाति सत्तसञ्ञाय विक्खम्भनवसेन पवत्तचित्तेन दिट्ठि नुप्पज्जति, सञ्ञाविपल्लासहेतु-उप्पज्जनका चित्तदिट्ठिविपल्लासा तदभावेन होन्तीति. मानो नाम यो दिट्ठूपनिस्सयो अपायगमनीयो, सो दिट्ठिया विक्खम्भिताय विक्खम्भितो एव होति, दिट्ठिया समुच्छिन्नाय समुच्छिज्जनतोति आह “दिट्ठि-उग्घाटित…पे… मानो नुप्पज्जती”ति. मानो विक्खम्भियमानो तण्हाय पवत्तिं निवारेति, अभिमतविसयेसु एव तण्हाय पवत्तनतोति वुत्तं “मानसमुग्घाटित…पे… तण्हा नुप्पज्जती”ति. तण्हाति इध सुखुमा निकन्ति अधिप्पेताति आह “तण्हाय…पे… परियादिन्ना नाम होती”ति.
अयं नयोति इदानि वुच्चमानो सम्मसनविधि.
मम विपस्सनाति इमस्सापि अत्तनियसञ्ञिताय विपस्सनाय सामिभूतो अत्ता परामसीयतीति दिट्ठिगाहताति तथा “गण्हतो हि दिट्ठिसमुग्घाटनं नाम न होती”ति वुत्तं. कामञ्चायं दिट्ठिविसुद्धिकङ्खावितरणविसुद्धिसमधिगमेन विसुद्धदिट्ठिको, मग्गेन पन असमुग्घाटितत्ता अनोळारिकाय च दिट्ठिया वसेनेवं वुत्तं.
सुट्ठूति सम्मा. मनापन्ति च किरियाविसेसनं, मनवड्ढनाकारेनाति अत्थो. उभयेनापि विपस्सनाविसयं अधिमानमाह. तेन वुत्तं “मानसमुग्घाटो नाम न होती”ति.
विपस्सितुं सक्कोमीति तत्थ समत्थतापदेसेन गुणविसेसयोगतो विपस्सनाय अस्सादेतब्बता दस्सीयति, चित्तं विपस्सितुं सक्कोमि. तस्मा विपस्सन्तो एव कालं वीतिनामेस्सामीति विपस्सनं अस्सादेन्तस्साति योजना.
यस्मा दिट्ठिसमुग्घाटनं नामेत्थ विसेसतो अनत्तानुपस्सनाय होति, तस्मा तं दस्सेन्तेन “सचे सङ्खारा”ति-आदिना अनत्तानुपस्सनाविधिं वत्वा यस्मा पन अनत्ततो अनुपस्सन्तेन सङ्खारा अनिच्चतोपि दुक्खतोपि अनुपस्सितब्बा एव तदुपब्रूहनतो, तस्मा “हुत्वा अभावट्ठेना”ति-आदि वुत्तं.
यस्मा मानसमुग्घाटनं नाम अनिच्चानुपस्सनाय होति. खणे खणे भिज्जनके सङ्खारे पस्सन्तस्स कुतो मानस्स अवसरो. अनिच्चसञ्ञा भावेतब्बा अस्मिमानसमुग्घाटायाति हि वुत्तं.
यस्मा निकन्तिपरियादानं नाम दुक्खानुपस्सनाय होति. न हि सभावतो, दुक्खवत्थुतो च दुक्खभूते सङ्खारे पस्सन्तस्स तत्थ ईसकम्पि अभिरतो होति. अस्सादानुपस्सिनो हि तत्थ तण्हा उप्पज्जेय्य. सेसं अनत्तलक्खणे वुत्तनयमेव. अयं पनेत्थ सङ्खेपत्थो– वुत्तनयेन पटिपाटितो सम्मसनं पसुतस्स योगिनो यदा अनत्तानुपस्सना तिक्खा सूरा विसदा पवत्तति, इतरा द्वेपि तदनुगतिका, तदानेन दिट्ठि-उग्घाटनं कतं होति. अत्तदिट्ठिमूलिका हि सब्बा दिट्ठियो. अनत्तानुपस्सना च अत्तदिट्ठिया उजुपटिपक्खा.
यदा पन अनिच्चानुपस्सना तिक्खा सूरा विसदा पवत्तति, इतरा द्वेपि तदनुगतिका तदानेन मानसमुग्घाटनं कतं होति. सति हि निच्चगाहे मानजप्पना “इदं निच्चं, इदं धुवन्”ति-आदिना (म. नि. 1.501) बकब्रह्मुनो विय. अनिच्चानुपस्सना च निच्चगाहस्स उजुपटिपक्खा.
यदा पन दुक्खानुपस्सना तिक्खा सूरा विसदा पवत्तति, इतरा द्वेपि तदनुगतिका, तदानेन निकन्तिपरियादानं कतं होति. सति हि सुखसञ्ञाय तण्हागाहोव, दुक्खानुपस्सना च निकन्तिया उजुपटिपक्खा. एवं तिस्सन्नं अनुपस्सनानं किच्चविसेसवसेन दिट्ठि-उग्घाटनादीनि होन्ति. तेन वुत्तं “इति अयं विपस्सना अत्तनो अत्तनो ठानेयेव तिट्ठती”ति. अनुपस्सनानं यथारहं सककिच्चकरणञ्हि सकट्ठानेयेव ठानं, तस्मा विसुं सम्मसननयो नत्थीति न वत्तब्बन्ति अधिप्पायो.
722. सब्बाकारतोति इध विय एकदेसेन अवत्वा सब्बाकारतो सरूपतो, किच्चतो च अनवसेसतो वत्तब्बा. इधेवाति तीरणपरिञ्ञायमेव. एकच्चानंयेवेत्थ अनुपस्सनानं पटिलाभोति आह “एकदेसं पटिविज्झन्तो”ति, ता पन सयमेव सरूपतो दस्सेस्सति तप्पटिपक्खे धम्मेति या अनुपस्सना इध सम्भवन्ति, तासं पटिपक्खे धम्मे निच्चसञ्ञादिके पजहति विक्खम्भेति.
खयानुपस्सनन्ति सङ्खारानं खणभङ्गानुपस्सनं. भावेन्तोति वड्ढेन्तो. घनसञ्ञन्ति सन्ततिसमूहकिच्चारम्मणानं वसेन एकत्तग्गहणं. खयानुपस्सनन्ति हुत्वा अभावानुपस्सनन्ति वदन्ति. याय पञ्ञाय घनविनिब्भोगं कत्वा “अनिच्चं खयट्ठेना”ति (पटि. म. 1.48) पस्सति, सा खयानुपस्सना. भङ्गानुपस्सनतो पट्ठाय तस्सा पारिपूरीति घनसञ्ञाय पहानं होति, ततो पुब्बे अपरिपुण्णताय तं न होति. एवमञ्ञत्थापीति परिपुण्णापरिपुण्णता पहानतीरणपरिञ्ञासु विपस्सनापञ्ञाय दट्ठब्बा. पच्चक्खतो, अन्वयतो च सङ्खारानं भङ्गं दिस्वा तत्थेव भङ्गसङ्खाते निरोधे अधिमुत्तता वयानुपस्सना, ताय आयूहनं पजहति. यदत्थं, याय च आयूहति, तस्मिं पवत्ते तण्हाय चस्स चित्तं न नमतीति. तेन वुत्तं “वयानुपस्सनं भावेन्तो आयूहनं पजहती”ति. जातस्स जरामरणेहि द्विधा परिणामदस्सनं, रूपसत्तकादिवसेन वा परिग्गहितस्स तंतंपरिच्छेदतो परं अञ्ञभावदस्सनं विपरिणामानुपस्सना, ताय धुवसञ्ञं थिरभावगहणं पजहति.
अनिमित्तानुपस्सनादयो अनिच्चानुपस्सनादयो एव. निमित्तन्ति सन्ततियं, समूहे च एकत्तसञ्ञाय गय्हमानं कालन्तरावट्ठायिभावेन, निच्चभावेन च सङ्खारानं सकिच्चपरिच्छेदताय सविग्गहं विय उपट्ठानमत्तं. पणिधिन्ति सुखपत्थनं, रागादिपणिधिं वा, अत्थतो तण्हावसेन सङ्खारेसु निन्नतं. अभिनिवेसन्ति अत्ताभिनिवेसं. एतेसञ्हि निमित्तादीनं पटिपक्खभावेन अनिच्चानुपस्सनादयो अनिमित्तादिनामेहि वुत्ताति अनिच्चानुपस्सनादीहि पहातब्बा निच्चसञ्ञादयो विय निमित्तग्गाहादयोव पटिपक्खाति दट्ठब्बा. रूपादि-आरम्मणं ञत्वा तदारम्मणस्स चित्तस्स भङ्गं दिस्वा सङ्खारा एव भिज्जन्ति, सङ्खारानं मरणं, न अञ्ञो कोचि अत्थीति भङ्गवसेन सुञ्ञतं गहेत्वा पवत्ता विपस्सना अधिपञ्ञा च सा धम्मेसु च विपस्सनाति अधिपञ्ञाधम्मविपस्सना, ताय निच्चसारादि-आदानवसेन पवत्तं अभिनिवेसं सतण्हं दिट्ठिं पजहति. यथाभूतञाणदस्सनं नाम सप्पच्चयनामरूपदस्सनं. तेन “अहोसिं नु खो अहमतीतमद्धानन्”ति (म. नि. 1.18; सं. नि. 2.20) एवमादिकं, “इस्सरतो लोको सम्भवती”ति एवमादिकञ्च सम्मोहाभिनिवेसं पजहति. भयतुपट्ठानवसेन उप्पन्नं सब्बभवादीसु आदीनवदस्सनञाणं आदीनवानुपस्सना, ताय कस्सचिपि आलयनिस्सय-अदस्सनतो आलयाभिनिवेसं तथापवत्तं तण्हं पजहति. सङ्खारानं मुञ्चनस्स उपायभूतं पटिसङ्खाञाणं पटिसङ्खानुपस्सना, ताय अनिच्चादीसु अप्पटिसङ्खातत्ता पटिसङ्खानस्स पटिपक्खभूतं अविज्जं पजहति. सङ्खारुपेक्खा, अनुलोमञाणञ्च विवट्टानुपस्सना. तस्सा हि वसेन तस्स पदुमपलासे उदकबिन्दु विय सब्बसङ्खारेहि चित्तं पतिलीयति पतिकुटति, तस्मा ताय संयोगाभिनिवेसं कामसंयोगादिकिलेसप्पवत्तिं पजहति. अनिच्चानुपस्सनादयो सत्त अनुपस्सना हेट्ठा अत्थतो विभत्ताति, परतो च संवण्णीयन्तीति इध न वुत्ता.
तासूति अट्ठारससु महाविपस्सनासु. इमिनाति योगिना. तस्माति अनिच्चादिलक्खणत्तयवसेन सङ्खारानं दिट्ठत्ता. तंदस्सनञ्हि अनिच्चादि-अनुपस्सनाति. पटिविद्धाति पटिलद्धा. यदग्गेन हि ञाणेन सविसयो पटिविद्धो, तदग्गेन तं पटिलद्धं नाम होति. ब्यञ्जनमेव नानं यथा “रुक्खो पादपो तरू”ति. तापि अनिमित्तापणिहितसुञ्ञतानुपस्सना.
सब्बापि विपस्सना, तस्मा एकदेसेन पटिविद्धा होन्तीति अधिप्पायो. कङ्खावितरणविसुद्धिया एव सङ्गहितं, तस्मा तं पगेव सिद्धन्ति अत्थो. तेनाह “इदम्पि द्वयं पटिविद्धमेव होती”ति. सेसेसु निब्बिदानुपस्सनादीसु दससु. “किञ्चि पटिविद्धं किञ्चि अप्पटिविद्धन्”ति इमिना तेसं एकदेसपटिवेधमाह. अनिच्चानुपस्सनाय हि सिद्धाय निरोधानुपस्सना, खयानुपस्सना, वयानुपस्सना, विपरिणामानुपस्सना च एकदेसेन सिद्धा नाम होन्ति, दुक्खानुपस्सनाय सिद्धाय निब्बिदानुपस्सना, आदीनवानुपस्सना च, अनत्तानुपस्सनाय सिद्धाय इतराति.