रूपनिब्बत्तिपस्सनाकारकथावण्णना
700. सब्बेसन्ति कामावचरादि-अण्डजादिभेदभिन्नानं सब्बेसं सत्तानं. पठमं कम्मतो निब्बत्तति तंमूलकत्ता उतुजादिरूपानं. परतो पवत्तनककायदसकादिवसेन लब्भमानं पबन्धत्तयं, सन्ततिसीसं वा सन्धाय तिसन्ततिवसेनाति वुत्तं. दन्धं मन्दं चिरेन निरोधो एतस्साति दन्धनिरोधं सत्तरसचित्तक्खणायुकत्ता. तेनाह गरुपरिवत्तीति. तेनाति तस्मा, यस्मा ततो सीघतरं खो, भिक्खवे, आयुसङ्खारा खीयन्तीति (सं. नि. 2.228) वचनतो रूपधम्मापि इत्तरकाला एव, अरूपधम्मा पन तेहि सातिसयं इत्तरकाला, तस्मा आह भगवाति अत्थो. यं पनेत्थ वत्तब्बं, तं हेट्ठा विचारितमेव. तेहि सदिसाति चित्तस्स उप्पादभङ्गक्खणेहि सदिसा. सब्बेसम्पि हि सङ्खारानं उप्पादभङ्गक्खणेसु विसदिसता नत्थि, समानकालाव ते. Żh±nappattanti ठितिक्खणप्पत्तं. तेनाति दुतियभवङ्गचित्तेन. वत्थुरूपं एकस्स चित्तस्स निस्सयो हुत्वा अञ्ञस्स न होति ठपेत्वा मरणासन्नं, तस्मा वुत्तं तेन सद्धिन्ति-आदि. एवं पटिसन्धितो पट्ठाय याव चुतिचित्तस्स उप्पत्ति, तं दस्सेत्वा इदानि निरोधं दस्सेतुं पटिसन्धिचित्तस्साति-आदि आरद्धं. तत्थ ठानक्खणेति पटिसन्धिचित्तस्स ठितिक्खणे. याव पवत्ति नाम अत्थीति याव संसारप्पवत्ति नाम अत्थि, याव वा चित्तस्स पवत्ति नाम अत्थि. असञ्ञूपपत्तियञ्हि नत्थि चित्तप्पवत्तीति. रूपूपपत्तियं संसेदजा ओपपातिकसदिसाति ओपपातिकानंयेव गहणं. ओपपातिकानम्पीति पि-सद्देन वा संसेदजे सम्पिण्डेति. सत्तसन्ततिवसेनाति चक्खुदसकादीनं सत्तन्नं सन्ततिसीसानं वसेन. 701. तत्थाति कम्मतो रूपपवत्तियं. नानाक्खणिककम्मपच्चयभूतंयेव इध कम्मन्ति अधिप्पेतन्ति आह कम्मं नाम कुसलाकुसलचेतनाति. जीवितनवकं चक्खुदसकादि-अन्तोगधमेव कत्वा समसत्ततिरूपन्ति वुत्तं. तं वा चक्खुदसकादि विय सुखपरिग्गहं न होतीति. तदेवाति यथावुत्तं विपाकक्खन्धकटत्तारूपमाह. कम्मञ्हि कम्मजस्स जनकं, परिपाचकम्पि होति जीवितिन्द्रियस्स, कम्मजग्गिनो च वसेन अनुरक्खणसब्भावतो, आहारादिपटिलाभहेतुताय उपत्थम्भकनिमित्ततो च. तेनाह उपत्थम्भकपच्चयोपि होतीति. उपत्थम्भकपच्चयता चस्स उपनिस्सयपच्चयवसेनेव वेदितब्बा. कम्मं पच्चयो एतस्साति कम्मपच्चयं, तदेव चित्तं, तं समुट्ठानं एतस्साति कम्मपच्चयचित्तसमुट्ठानं. विपाकचेतसिकानम्पि कम्मपच्चयचित्तसमुट्ठानता वत्तब्बा, न वा वत्तब्बा कम्मसमुट्ठानकम्मपच्चयग्गहणेन गहितत्ता. Żh±nappatt± ओजा अञ्ञं ओजट्ठमकं समुट्ठापेति आहारानुगते सरीरेति गहेतब्बं. तत्रापीति कम्मसमुट्ठानाहारसमुट्ठानेपि ओजट्ठमके. चतस्सो वा पञ्च वा पवत्तियो घटेतीति सदिससन्ततिवसेन चतस्सो वा पञ्च वा रूपकलापप्पवत्तियो सन्तानेति. बाहिरपच्चयविसेसेन पन विसदिसा बहूपि पवत्तियो घटेतीति वदन्ति. यथा कम्मपच्चयाहारसमुट्ठाने पवेणिघटना, एवं कम्मपच्चय-उतुसमुट्ठानेपीति तं दस्सेतुं कम्मपच्चय-उतुसमुट्ठानं नामाति-आदि वुत्तं. एत्थ च यथा तत्थ तत्थ कोट्ठासे परम्परप्पवत्तिं दस्सेन्तेन अकम्मजा दुतियादिपवत्तियो असम्भेदेन दस्सिता, एवं कम्मजाहारसमुट्ठान-उतुवसेन, कम्मज-उतुसमुट्ठानाहारवसेन, कम्मपच्चयचित्तजाहार-उतुसमुट्ठान-उतु-आहारवसेन च सम्भेदवसेनापि रूपप्पवत्ति दस्सेतब्बाति वदन्ति. तत्थ कम्मजतो पवत्त-आहारा विसेसपच्चयलाभे सति यथावुत्तपरिमाणाहि पवत्तीहि उद्धम्पि पवत्तियो न घटेन्तीति न सक्का वत्तुं. तथा हि दस द्वादस वारे पवत्तिं घटेतीति (विसुद्धि. 2.703), एवं दीघम्पि अद्धानं अनुपादिन्नपक्खे ठत्वापि उतुसमुट्ठानं पवत्तति एवाति (विसुद्धि. 2.704) च वक्खति. 702. जनकाजनका मताति पुरिमका तिकोट्ठाससङ्गहिता जनका, पच्छिमकोट्ठासिका सोळसाति वुत्ता अजनकाति मता ञाता. कुसलकिरियतोति कुसलतो च किरियतो च. इरियाय कायिककिरियाय पवत्तिट्ठानताय पथभावतो इरियापथो, गमनादि, अत्थतो तदवत्था रूपप्पवत्ति. कामञ्चेत्थ रूपविनिमुत्तो इरियापथो, विञ्ञत्ति च नत्थि, तथापि न सब्बं रूपसमुट्ठापकचित्तं इरियापथूपत्थम्भकं, विञ्ञत्तिविकारुप्पादकञ्च होति. यं पन चित्तं विञ्ञत्तिजनकं, तं एकंसतो इतरस्स जनकं अविनाभावतो, तथा इरियापथूपत्थम्भकं रूपस्स. एतस्स विसेसस्स दस्सनत्थं रूपं, इरियापथं, विञ्ञत्तिञ्चाति समुच्चयो कतो. विपाकवज्जानीति एत्थ विपाकाभिञ्ञाद्वयवज्जानीति वत्तब्बं तदञ्ञेसंयेव सेसग्गहणेन गहेतब्बत्ता. न वा वत्तब्बं सेसग्गहणेनेव अभिञ्ञाचित्तानम्पि निवत्तेतब्बतो. न विञ्ञत्तिं जनयन्ति महग्गतकुसलादीनं सन्तभावेन अविप्फारिकभावतो. विप्फारिकमेव हि कामावचरकुसलादिविञ्ञत्तिं समुट्ठापेति, इरियापथूपत्थम्भकानि पन होन्ति सतिपि सन्तभावे झानवेगेन स-उस्साहत्ता, यतो तेसं जवनकिच्चता. पञ्च भवङ्गचित्तानीति सम्बन्धो. रूपमेव जनयन्ति, न इरियापथं निरुस्साहसन्तभावेन परिदुब्बलभावतो. किरियामयचित्तेहि अविमिस्सभवङ्गप्पवत्तिकाले खन्धादिसरीरावयवानं निच्चलभावेनावट्ठानं. तथा हि अब्बोकिण्णे भवङ्गे पवत्तमाने अङ्गानि ओसीदन्ति पविट्ठानि विय होन्ति. द्वत्तिंसाति पन आदिना वुत्तेसु जागरणचित्तेसु वत्तमानेसु अङ्गानि उपत्थद्धानि यथापवत्त-इरियापथभावेनेव पवत्तन्तीति. द्वेपञ्चविञ्ञाणानि सब्बदुब्बलताय रूपं न जनेन्ति. पटिसन्धिचित्तं वत्थुदुब्बलताय. खीणासवानं चुतिचित्तन्ति एत्थ
कामावचरानं पच्छिमचित्तस्स उप्पादक्खणे यस्स चित्तस्स अनन्तरा कामावचरानं पच्छिमचित्तं उप्पज्जिस्सति, रूपावचरे अरूपावचरे पच्छिमभविकानं, ये च रूपावचरं अरूपावचरं उपपज्जित्वा परिनिब्बायिस्सन्ति, तेसं चवन्तानं तेसं वचीसङ्खारो निरुज्झिस्सति, नो च तेसं कायसङ्खारो निरुज्झिस्सतीति (यम. 2.सङ्खारयमक.88)
पन वचनतो अञ्ञेसम्पि चुतिचित्तं रूपं न समुट्ठापेतीति विञ्ञायति. न हि रूपसमुट्ठापकचित्तस्स गब्भगततादिविबन्धाभावे कायसङ्खारासमुट्ठापने कारणं अत्थि, न च युत्तं चुतो च चित्तसमुट्ठानरूपञ्चस्स पवत्तति, नापि चुतिचित्तं रूपं समुट्ठापेतीति पाळि अत्थि, खीणासवानन्ति, पन विसेसनं अप्पटिसन्धिकनिरोधेन निरुज्झन्तस्स तेसं चुतिचित्तस्स रूपसमुट्ठापनं पाकटन्ति कत्वा कतन्ति दट्ठब्बं. सोळस चित्तानीति परिच्छिज्ज गहणं तेसं रूपजनने एकंसतो नियमेतब्बत्ता, अञ्ञानि पन बहूनि अरूपे उप्पन्नानि अनोकासगतत्ता रूपं न जनेन्तियेव. न ठितिक्खणे, भङ्गक्खणे वा रूपं जनेन्तीति सम्बन्धो. उप्पादक्खणे पन बलवं अनन्तरादिपच्चयलाभतो.
यथा पथवी-आदयो रूपधम्मा चित्तहेतुका चित्तसमुट्ठाना, एवं वेदनादयोपीति वुत्तं चित्तसमुट्ठानं नाम तयो अरूपिनो खन्धा, सद्दनवकन्ति-आदि. तेनेवाह कतमे धम्मा चित्तसमुट्ठाना? वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो कायविञ्ञत्ति वचीविञ्ञत्तीति (ध. स. 1201, 1535). तत्थ कायविञ्ञत्ति-आदीनं चित्तसमुट्ठानता परियायतो वुत्ताति वेदितब्बा तेसं अनिप्फन्नत्ता. एवं वुत्तं चतुसमुट्ठानरूपन्ति इमिना अतंसमुट्ठानस्सेव चित्तजरूपस्स चित्तपच्चयता दस्सिता. यथा पन कम्मपच्चयं दस्सितं एवं चित्तपच्चये गय्हमाने तंसमुट्ठानरूपस्स, सहजातवेदनादीनञ्च चित्तपच्चयता सिया. चित्तसमुट्ठानचित्तपच्चये पन असङ्करतो दस्सेतुं पच्छाजातपच्चयवसेनेव चित्तपच्चयं उद्धटन्ति दट्ठब्बं. चित्तसमुट्ठान-उतु-आहारेहि कम्मसमुट्ठान-उतु-आहारा बलवन्तो होन्तीति तेसं वसेन चतुपञ्चपवत्तिघटनं वुत्तं, चित्तसमुट्ठानानं पन वसेन द्वत्तिप्पवत्तिघटनं तंपाकतिकचित्तवसेन, महग्गतानुत्तरचित्तवसेन पन बहुतरापि पवत्तियो इच्छितब्बा. तंनिब्बत्तानं चित्तजरूपानं उळारपणीतभावतो. 703. उपादिन्नं कम्मजरूपं पच्चयं लभित्वाति एतेन बहिद्धा अनुपादिन्न-ओजा रूपाहरणकिच्चं न करोतीति दस्सेति. पच्चयलाभो चस्स कम्मजभूतसन्निस्सयतावसेनाति आह तत्थ पतिट्ठायाति. तत्थ कम्मपच्चयचित्तसमुट्ठानादिरूपस्सपि कम्ममूलकत्ता सिया कम्मजपरियायोति तंनिवत्तनत्थं उपादिन्नन्ति विसेसेत्वा वुत्तं. आहारपच्चयस्स आहारो न केवलं उपत्थम्भकोव, अथ खो जनकोपीति दस्सेतुं चतुसमुट्ठानरूपन्ति वुत्तं. दस द्वादस वारेति वत्वा कथं इमस्सेव दस द्वादस वारे पवत्तिघटनाति अनुयोगं सन्धायाह एकदिवसं परिभुत्ताहारोति-आदि. दारकस्स सरीरं फरित्वाति नाभिमूलानुगताहि रसहरणीहि फरित्वा, अञ्ञथा जलाबु-अन्तरिके काये मक्खनावसेन न सम्माविनियोगो आहारस्स सम्भवतीति. उपादिन्नको अनुपादिन्नकोति दुविधे आहारे पुब्बे अनुपादिन्नको आहारपच्चय-आहारो दस्सितोति इतरं दस्सेतुं कम्मजाहारोति-आदि वुत्तं. तं कम्मपच्चयाहारसमुट्ठाने वुत्तनयमेव. तेनाह चतस्सो वा पञ्च वा पवत्तियो घटेतीति. आहारपच्चय-उतुनोपि उतुपच्चयाहारस्स विय दस द्वादस वारे पवत्तिघटना वेदितब्बा. वुत्तनयत्ता न उद्धतन्ति वदन्ति. सेसानन्ति कम्मचित्त-उतुसमुट्ठानानं तिसन्ततिरूपानं. कबळीकाराहारो हि अञ्ञाहारसमुट्ठितस्स, तिसन्ततिरूपानञ्च उपत्थम्भकवसेन अत्तना उप्पादितस्स जनको हुत्वा पच्चयो होति. एवं आहारपच्चयो होन्तोयेव अत्थि-अविगतवसेनापि पच्चयो होति, निस्सयभावो पन पट्ठाननयेन नत्थि. आहारपच्चया पवत्तमानानि रूपानि आहारनिस्सयानि नाम होन्तीति सुत्तन्तनयेन वुत्तोति दट्ठब्बो. परतो उतुनो निस्सयजोतनायपि एसेव नयो. 704. कम्मसमुट्ठानादिवसेन चतुब्बिधायपि तेजोधातुया रूपुप्पादने समत्थभावतो उतु नाम चतुसमुट्ठाना तेजोधातूति वुत्तं. एस दुविधो होतीति एस उतु तेजोधातुभावाविसेसेपि तिक्खमन्दताविसेसेन उण्हो, सीतोति दुविधो होति. यं पनेत्थ वत्तब्बं, तं हेट्ठा विचारितमेव. यदिपि उतु उपादिन्नकेन विनापि रूपं समुट्ठापेति, इन्द्रियबद्धे पन तेन विना तस्स रूपुप्पादनं नत्थीति आह उपादिन्नकं पच्चयं लभित्वाति. तेनाह चतुसमुट्ठानो उतूति. उतुसमुट्ठानोयेव हि उतु उपादिन्नकेन विना रूपं समुट्ठापेति. उतुपच्चयं नाम चतुसमुट्ठानिकं रूपं. यञ्हि उतुसमुट्ठानं पन्नरसविधं रूपं, यञ्च तदञ्ञतिसन्ततिरूपं, तस्स सब्बस्सपि सभागो उतु-उपत्थम्भकपच्चयो होतीति. यस्मा विसभागो उतु हिमादि विय पदुमादीनं विसदिसरूपुप्पत्तिहेतुभूतं पुरिमरूपं विनासेन्तं विय होति, तस्मा सभागं, विसभागञ्च एकज्झं गहेत्वा वुत्तं उतु चतुसमुट्ठानिकरूपानं पवत्तिया च विनासस्स च पच्चयो होतीति. दीघम्पि अद्धानन्ति दस द्वादस वारेति अञ्ञस्स वुत्तपरिच्छेदतो दीघम्पि कालं. उतु हि सभागसन्ततिवसेन लद्धपच्चयं चिरतरम्पि कालं सदिसाकारं रूपप्पवत्तिं सन्तानेति उपादिन्नकसन्निस्सयेन विना, पगेव इतरथा. तेनाह अनुपादिन्नपक्खे ठत्वापीति, मंसविनिमुत्तकेसलोमनखचम्मखिलतिलकादिवसेन जीवमानसरीरे अञ्ञत्थ मतकळेवरादिवसेनाति अधिप्पायो. रूपस्स निब्बत्तिया दिट्ठाय तस्स भङ्गोपि दिट्ठोयेव होति इत्तरकालत्ता धम्मप्पवत्तियाति आह निब्बत्तिं पस्सन्तो कालेन रूपं सम्मसति नामाति. न हि निब्बत्तिमत्तदस्सनं सम्मसनं नाम होति, उदयब्बयदस्सनञ्च अधिकतन्ति. एस नयो इतो परेसुपि निब्बत्तिग्गहणेसु.