Viņņąšakkhandhakathąvaššaną
451. Ya― kiņcēti anavasesapariyądąnadēpakena padadvayena vedayitassa bahubhedata― dassento vuccamąna― rąsaĩĩha― ulliŠgeti. Vedayita― ąrammašarasąnubhavana― lakkhaša― etassąti vedayitalakkhaša―. Sabba― ta― dhammajątanti adhippąyo, pubbe vą rģpakkhandhakathąya― vutta― adhikąrato ąnetvą sambandhitabba―. Ekato katvąti atētądibhedabhinna― sabba― ta― buddhiyą ekato katvą. Evaņhi rąsaĩĩhassa sambhavo. Nēlądibhedassa ąrammašassa saņjąnana―, nēla― pēta― dēgha― rassanti (dha. sa. 615) ca ądiną saņņuppądavasena jąnana― gahaša― lakkhaša― etassąti saņjąnanalakkhaša―. AbhisaŠkharaša― ąyģhana― byąpąrąpatti, abhisandahana― vą, ubhayathąpi cetanąpadhąnatąya saŠkhąrakkhandhassa eva― vutta― abhisaŠkharašalakkhašanti. Tathą hi suttantabhąjanēye saŠkhąrakkhandha― vibhajantena bhagavatą cakkhusamphassają cetanąti-ądiną (vibha. 21) cetanąva vibhattą. Minitabbavatthu― nąžiyą minamąno puriso viya yena saņjąnanąkąravisiĩĩhena ąkąrena visaya― gašhąti, ta― ąrammašģpaladdhisaŠkhąta― vijąnana― lakkhaša― etassąti vijąnanalakkhaša―. Itare vedanąkkhandhądayo suviņņeyyą hontēti viņņąšena ekuppądądibhąvato, samąnająti-ądivibhągato ca. Attaną vijąnanalakkhašanti vuttamattha― suttena samatthetu― ya― kiņcēti-ądi vutta―. Yathąpaccaya― pavattimattameta―, yadida― sabhąvadhammoti dassetu― vijąnanalakkhašanti bhąvasądhanavasena vutta―. Dhammasabhąvą vinimutto koci kattą nąma natthēti tasseva kattubhąva― dassetu― vijąnątēti vutta―. Ya― vijąnanaĩĩhena viņņąša―, tadeva cintanądi-atthena citta―, mananaĩĩhena manoti pariyąyatopi na― bodheti. Ettąvatą ca khandhato, bhedato, pariyąyato ca viņņąša― vibhąvita― hoti. Jąyanti ettha visadisąpi sadisąkąrąti jąti, samąnąkąro. Są panąya― jąti kąma― anekavidhą nąnappakąrą, ta― idhądhippetameva pana dassento kusala―, akusala―, abyąkataņcąti ąha. Tattha kusalaĩĩhena kusala―. Koya― kusalaĩĩho nąma? ūrogyaĩĩho anavajjaĩĩho sukhavipąkaĩĩho. ūrogyaĩĩhenąpi hi kusala― vuccati kacci nu bhoto kusalanti-ądēsu (ją. 1.15.146; 2.20.129). Anavajjaĩĩhenąpi katamo pana, bhante, kusalo kąyasamącąro? Yo kho, mahąrąja anavajjo kąyasamącąroti-ądēsu (ma. ni. 2.361). Sukhavipąkaĩĩhenąpi kusaląna―, bhikkhave, dhammąna― samądąnahetģti-ądēsu (dē. ni. 3.80). Kusalacittaņhi rągądēna― cetasikarogąna― avajjasabhąvąna― paĩipakkhabhąvato, sukhavipąkavipaccanato ca aroga―, anavajja―, sukhavipąkaņcąti. Saddatthato pana kucchite pąpadhamme salayati calayati kammeti viddha―setēti kusala―. Kucchitena vą ąkąrena sayantēti kusą, pąpadhammą, te kuse lunąti chindatēti kusala―. Kucchitąna― vą sąnato tanukarašato ņąša― kusa― nąma, tena lątabba― gahetabba― pavattetabbanti kusala―. Yathą vą kuso ubhayabhągagata― hatthapadesa― lunąti, evamida― uppannąnuppannavasena ubhayabhągagata― sa―kilesapakkha― lunąti chindati, tasmą kuso viya lunątēti kusala―. Kucchitąna― vą sąvajjadhammąna― salanato sa―varašato kusala―. Kusaladhammavasena hi akusalą pavattinivąrašena, appavattibhąvąpądanena ca manacchaĩĩhesu dvąresu appavattiyą sa―vutą pihitą honti. Kucchite vą pąpadhamme salayati kampeti apanetēti kusala―. Kucchitąna― vą pąšątipątądēna― pąpadhammąna― sąnato nisąnato tejanato kusą, dosalobhądayo. Dosądēnaņhi vasena cetanąya tikkhabhąvappattiyą pąšątipątądēna― mahąsąvajjatą, te kuse lunąti chindatēti kusala―. Kucchitąna― vą sąnato antakarašato vinąsanato kusąni, puņņakiriyavasena pavattąni saddhądēni indriyąni, tehi lątabba― pavattetabbanti kusala―. Ku iti vą bhģmi vuccati, adhiĩĩhąnabhąvena ta―sadisassa attano nissayabhģtassa rģpąrģpappabandhassa sampati, ąyatiņca anudahanena vinąsanato ku― siyantēti kusą, rągądayo, te viya attano nissayassa lavanato chindanato kusala―. Payogasampąditą hi kusaladhammą accantameva rģpąrģpadhamme appavattikarašena samucchindantēti. Na kusalanti akusala―, kusalapaĩipakkhanti attho. Na kusalanti hi kusalapaĩikkhepena akusalapadassa avayavabhedena atthe vuccamąne yathą ya― dhammająta― na aroga―, na anavajja―, na sukhavipąka―, na ca kosallasambhģta―, ta― akusalanti ayamattho dassito hoti, eva― ya― na kucchitąna― salanasabhąva―, na kusąna― lavanasabhąva―, na kusena kusehi vą pavattetabba―, na ca kuso viya lavanaka―, ta― akusala― nąmąti ayampi attho dassito hoti. Ettha ca yasmą kusala― akusalassa ujuvipaccanēkabhģta―, yato cetasikarogapaĩipakkhądibhąvato arogądipariyąyenapi bodhita―, tasmą akusala― pana kusalassa ujuvipaccanēkabhģtanti vutta― kusalapaĩipakkhanti atthoti. Ta― pana yathąkkama― pahąyakapahątabbabhąvenevąti daĩĩhabba―. Na byąkatanti abyąkata―, kusaląkusalabhąvena akathitanti attho. Tattha kusalabhąvo anavajjasukhavipąkaĩĩho. Akusalabhąvo sąvajjadukkhavipąkaĩĩho, tadubhayabhąvena avuttanti vutta― hoti. Eteneva arogasarogądibhąvena ca avuttatą vaššitąti daĩĩhabbą. Ettha ca kusala― akusalanti ca vatvą abyąkatanti vuttattą kusaląkusalabhąveneva avuttatą viņņąyati, na pakąrantarena. Avuttatą cettha na tathą avattabbatąmattena, atha kho tadubhayavinimuttasabhąvatąya tesa― dhammąnanti daĩĩhabba―. Tathą heta― avipąkalakkhašanti vuccati. 452. Bhģmibhedatoti bhavanti ettha dhammąti bhģmi, ĩhąna―, avatthą ca. Avatthąpi hi avatthąvantąna― pavattiĩĩhąna― viya gayhati, eva― nesa― sukhaggahaša― hotēti Tattha lokiyą bhģmi ĩhąnavaseneva veditabbą, lokuttarą avatthąvasena. Lokiyą vą ĩhąnąvatthąvasena, lokuttarą avatthąvaseneva. Kąmąvacaranti ettha vatthukąmo kilesakąmoti dve kąmą. Tesu vatthukąmo visesato paņca kąmagušą kąmēyantēti, kilesakąmo tašhą kąmetēti. Te dvepi sahitą hutvą yattha avacaranti, ta― kąmąvacara―. Ki― pana tanti? Ekądasavidho kąmabhavo. Ida― yebhuyyena tattha avacarati pavattatēti kąmąvacara― ekassa avacarasaddassa lopa― katvą. Eva― rģpąrģpąvacarąnipi veditabbąni rģpatašhą rģpa―, arģpatašhą arģpanti katvą. Atha vą kąmatašhą kąmo uttarapadalopena, avacarati etthąti avacara―, kąmassa avacara― kąmąvacara―. Eva― rģpąvacarąrģpąvacarąnipi veditabbąni. Lokato uttaratēti lokuttara― kusalassa adhippetattą. Itara― pana lokato uttiššanti lokuttara―. SomanassupekkhąņąšasaŠkhąrabhedatoti ettha somanassupekkhąbhedo tąva yutto tesa― bhinnasabhąvattą, ņąšasaŠkhąrabhedo pana kathanti? Nąya― doso ņąšasaŠkhąrakato bhedoņąšasaŠkhąrabhedo, so ca tesa― bhąvąbhąvakatoti katvą. Sobhana― mano, sundara― vą mano etassąti sumano, sumanassa bhąvo somanassa―, mąnasikasukhą vedaną ružhiyą, somanassena uppądato paĩĩhąya yąva bhaŠgą sahagata― pavatta― sa―saĩĩha―, sampayuttanti attho. Somanassasahagatatą cassa ąrammašavasena veditabbą. Iĩĩhąrammaše hi citta― somanassasahagata― hoti. Nanu ca iĩĩhąrammaša― lobhassa vatthu, katha― tattha kusala― hotēti? Nayidamekantika― iĩĩhepi ąbhogądivasena kusalassa uppajjanato. Yassa hi catusampatticakkasamąyogądivasena yonisova ąbhogo hoti, kusalameva ca mayą kattabbanti kusalakaraše citta― niyamita―, akusalappavattito ca nivattetvą kusalakaraše eva parišąmita―, abhišhakarašavasena ca samudącarita―, tassa iĩĩhepi ąrammaše alobhądisampayuttameva citta― hoti, na lobhądisampayutta―. Ņąšena sama― pakąrehi yuttanti ņąšasampayutta―. Ekuppądądayo eva cettha pakąrąti veditabbą. Tattha kammģpapatti-indriyaparipąkakilesadģrēbhąvą ņąšasampayuttatąya kąraša―. Yo hi paresa― dhamma― deseti, anavajjąni sippąyatanakammąyatanavijjaĩĩhąnąni sikkhąpetēti evamądika― paņņąsa―vattaniya― karoti, tassa kammģpanissayavasena kusalacitta― uppajjamąna― ņąšasampayutta― hoti. Tathą abyąpajje loke uppannassa upapatti― nissąya ņąšasampayutta― hoti. Vuttaņheta― tassa tattha sukhino dhammapadą plavanti, dandho, bhikkhave, satuppądo, atha kho so satto khippa―yeva visesabhągē (a. ni. 4.191) hotēti. Tathą paņņądasakapattassa indriyaparipąka― nissąya kusala― uppajjamąna― ņąšasampayutta― hoti. Yena pana kilesą vikkhambhitą, tassa kilesadģrēbhąva― nissąya ņąšasampayutta― hoti. Vuttampi ceta― yogą ve jąyate bhģri, ayogą bhģrisaŠkhayoti (dha. pa. 282). Attano vą parassa vą samussąhajanita― cittapayogasaŠkhąta― saŠkharaša― saŠkhąro, so etassa natthēti asaŠkhąra―. Tena pana saha saŠkhąrena pavattatēti sasaŠkhąra―. Ņąšena vippayutta― virahitanti ņąšavippayutta―. Vippayogoti cettha ņąšassa abhąvo appavattiyevąti daĩĩhabba―. Upekkhatēti upekkhą, vedayamąnąpi ąrammaša― ajjhupekkhati majjhattatąkąrasašĩhitattąti attho. Atha vą upetą sukhadukkhąna― aviruddhą ikkhą anubhavananti upekkhą. Atha vą iĩĩhe ca aniĩĩhe ca ąrammaše pakkhapątąbhąvena upapattito yuttito ikkhati anubhavatēti upekkhą, tąya sahagatanti upekkhąsahagata―. Sesa― sabba― heĩĩhą vuttanayameva. Eva― aĩĩha kąmąvacarakusalacittąni uddisitvą idąni tesa― pavatti-ąkąra― dassetu― yadą hēti-ądi ąraddha―. Tattha paĩiggąhakądisampattinti ettha ądi-saddena desakąlakalyąšamittądisampatti― saŠgašhąti. Aņņa― vą somanassahetunti ettha aņņaggahašena saddhąbahulatą, visuddhadiĩĩhitą, kusalakiriyąya ąnisa―sadassąvitą, somanassapaĩisandhikatą, ekądasa pētisambojjhaŠgaĩĩhąniyą dhammąti evamądēna― saŠgaho. ūdinayappavattanti ettha ądi-saddena na kevala― atthi yiĩĩhanti-ądēna― (ma. ni. 1.441; 2.95) navanna―yeva sammądiĩĩhivatthģna― gahaša―, atha kho dhammavicayasambojjhaŠgaĩĩhąniyądēnampi saŠgaho veditabbo. Purakkhatvąti pubbaŠgama― katvą. Taņca kho sahajątapubbaŠgamavasena manopubbaŠgamą dhammąti-ądēsu (dha. pa. 1-2) viya sampayogassa adhippetattą. Asa―sēdantoti silokamacchariyądivasena puņņakiriyąya― sa―sēda― saŠkoca― anąpajjanto, tena muttacągatądi― dasseti. Anussąhitoti kenacipi na ussąhito. Sarasato hi puņņapaĩipattidassanamida―. Parehēti pana pąkaĩussąhanadassana―. Dąnądēnēti dąna― sēla― yąva diĩĩhijukammanti imąni dąnądēni dasa puņņąni, dąnądēnēti vą dąnasēlabhąvanąmayąni itaresampi sattanna― etthevantogadhattą. Yattha saya― uppajjanti, ta― santąna― punanti, pujja― bhavaphala― nibbattentēti vą puņņąni. Assa puņņacetanąsamaŠgino. Amuttacągatą deyyadhamme sąpekkhacittatą. ūdi-saddena sēlasamądąnądēsu anadhimuttatądi― saŠgašhąti. Tadevąti somanassasahagatądiną sadisatąya vutta―. Sadisampi hi tadevąti voharēyati yathą są eva tittirē, tąniyeva osadhąnēti. Imasmiņhi attheti lēnassa cittassa ussąhanapayogasaŠkhąte atthe. Etanti saŠkhąroti eta― pada―. Pubbapayogassąti puņņakiriyąya― saŠkoce jąyamąne tato vivecetvą samussąhanavasena pavattassa cittapayogassa, pubbaggahašaņcettha tathąpavattapubbąbhisaŠkhąravasena so saŠkhąro hotēti katvą vutta―, na tassa saŠkhąrassa pubbakąlikattą. Atthi dinnanti-ądi (ma. ni. 1.441; 2.95) nayappavattąya sammądiĩĩhiyą asambhavadassanattha― bąla-ggahaša―. Sa―sēdanussąhanąbhąvadassanattha― sahasą-gahaša―. Somanassarahitą honti puņņa― karontąti adhippąyo. Somanassahetģna― abhąva― ągammąti ida― nidassanamatta― daĩĩhabba―. MajjhattąrammašatathąrģpacetosaŠkhąrądayopi hi upekkhąsahagatatąya kąraša― hontiyevąti.