9. ब्रह्मविहारनिद्देसवण्णना
मेत्ताभावनाकथावण्णना
240. मेत्तं ब्रह्मविहारं. भावेतुकामेनाति उप्पादेतुकामेन पच्चवेक्खितब्बोति सम्बन्धो. सुखनिसिन्नेनाति विसमं अनिसीदित्वा पल्लङ्काभुजनेन सुखनिसिन्नेन. कस्माति पच्चवेक्खणाय कारणपुच्छा, अञ्ञं अधिगन्तुकामेन अञ्ञत्थ आदीनवानिसंसपच्चवेक्खणा किमत्थियाति अधिप्पायो. मेत्ता नाम अत्थतो अदोसो. तथा हि अदोसनिद्देसे मेत्ति मेत्तायना मेत्तायितत्तन्ति (ध. स. 1062) निद्दिट्ठं. खन्तीति च इध अधिवासनक्खन्ति अधिप्पेता. सा पन अत्थतो अदोसप्पधाना चत्तारो अरूपक्खन्धाति मेत्ताय सिज्झमानाय तितिक्खाखन्ति सिद्धा एव होतीति आह खन्ति अधिगन्तब्बाति. तेन खन्तियं आनिसंसपच्चवेक्खणा सत्थिकावाति दस्सेति. अभिभूतो परियुट्ठानेन. परियादिन्नचित्तो कुसलुप्पत्तिया ओकासालाभेन. आदीनवो दट्ठब्बो पाणघातादिवसेन दिट्ठधम्मिकसम्परायिकादि-अनत्थमूलभावतो. खन्ती परमं तपोति परापकारसहनादिका तितिक्खलक्खणा खन्ति उत्तमं तपो अकत्तब्बाकरणकत्तब्बकरणलक्खणाय सम्मापटिपत्तिया मूलभावतो. खन्तिबलं बलानीकन्ति परमं मङ्गलभूता खन्ति एव बलं एतस्साति खन्तिबलं. वुत्तञ्हि खन्तिबला समणब्राह्मणाति. दोसादिपटिपक्खविधमनसमत्थताय अनीकभूतेन तेनेव च खन्तिबलेन बलानीकं. खन्त्या भिय्यो न विज्जतीति अत्तनो परेसञ्च अनत्थपटिबाहनो, अत्थावहो च खन्तितो उत्तरि अपस्सयो नत्थि. विवेचनत्थायाति विक्खम्भनत्थाय. खन्तिया संयोजनत्थाय अत्तानन्ति अधिप्पायो. भावनं दूसेन्तीति दोसा, पुग्गलायेव दोसा पुग्गलदोसा. येसु भावना न सम्पज्जति, अञ्ञदत्थु विपज्जतेव, ते एव वुत्ता. पठमन्ति वक्खमानेन कोट्ठासतो कोट्ठासन्तरुपसंहरणनयेन विना सब्बपठमं. पियायितब्बो पियो, तप्पटिपक्खो अप्पियो. सो सङ्खेपतो दुविधो अत्थस्स अकारको, अनत्थस्स कारकोति. तत्थ यो अत्तनो, पियस्स च अनत्थस्स कारको, सो वेरिपुग्गलो दट्ठब्बो. यो पन अत्तनो, पियस्स च अत्थस्स अकारको, अप्पियस्स च अत्थस्स कारको, अत्थं मे नाचरीति-आदिना (ध. स. 1237), अप्पियस्स मे अमनापस्स अत्थं अचरीति-आदिना च आघातवत्थुभूतो, सो अप्पियो, अननुकूलवुत्तिको अनिट्ठोति अत्थो. लिङ्गविसभागेति इत्थिलिङ्गादिना लिङ्गेन विसदिसे. ओधिसोति भागसो. तिस्स दत्ताति-आदिना ओधिसकन्ति अत्थो. इदानि यथावुत्तेसु छसु पुग्गलेसु अभावेतब्बताय कारणं दस्सेन्तो अप्पियं हीति-आदिमाह. तत्थ अप्पियं हि पियट्ठाने ठपेन्तो किलमतीति दोसेन भावनाय सपरिस्सयतमाह. अप्पियता हि पियभावस्स उजुपटिपक्खा, न च तस्स पियट्ठाने ठपनेन विना भावना सिज्झति. अतिप्पियसहायकं मज्झत्तट्ठाने ठपेन्तो किलमतीति रागेन भावनाय सपरिस्सयतमाह अतिप्पियसहायस्स गेहस्सितपेमट्ठानभावतो. तेनाह अप्पमत्तकेपीति-आदि. मज्झत्तं इट्ठानिट्ठताहि मज्झसभावं नेव पियं नाप्पियन्ति अत्थो. गरुट्ठाने पियट्ठाने च ठपेन्तो किलमति मज्झत्ते सम्भावनीयपियायितब्बतानं अभावा. न हि अज्झुपेक्खितब्बे भावनीयता, मनापता वा पच्चुपट्ठाति, पियगरुभावसम्पन्ने च पठमं मेत्ता भावेतब्बा. कोधो उप्पज्जति कोट्ठासन्तरभावानुपनयनतो. तमेवाति विसभागलिङ्गमेव. लिङ्गसभागेति अविसेसेत्वा पियपुग्गलेति आह. भित्तियुद्धमकासीति सीलं अधिट्ठाय पिहितद्वारे गब्भे सयनपीठे निसीदित्वा मेत्तं भावेन्तो मेत्तामुखेन उप्पन्नरागेन अन्धीकतो भरियाय सन्तिकं गन्तुकामो द्वारं असल्लक्खेत्वा भित्तिं भिन्दित्वापि निक्खमितुकामताय भित्तिं पहरि. तेनाह मेत्तायनामुखेन रागो वञ्चेतीति (नेत्ति. अट्ठ. 21), अन्धतमं तदा होति, यं रागो सहते नरन्ति च. आदाननिक्खेपपरिच्छिन्ने अद्धापच्चुप्पन्नभूते धरमानताय पच्चक्खतो विय उपलब्भमाने खन्धप्पबन्धे इध सत्तादिग्गहणं, न तियद्धगतेति आह कालकते पनाति-आदि. कस्मा पन कालकते मेत्ताभावना न इज्झतीति? मेत्ताब्यापारस्स अयोग्यट्ठानभावतो. न हि मतपुग्गलो हितूपसंहारारहो. यत्थ सति सम्भवे पयोगतो हितूपसंहारो लब्भेय्य, तत्थेव मानसो हितूपसंहारो युज्जेय्य. दुक्खापनयनमोदप्पवत्तीसुपि एसेव नयोति करुणाभावनादीनम्पि कालकते अनिज्झनं वुत्तन्ति दट्ठब्बं. अञ्ञत्थ पगुणमेत्ताझानो आचरियस्स कालकतभावं अजानन्तो तं मेत्ताय फरितुकामो आचरियं आरब्भ मेत्तं आरभतीति वुत्तो. तेनाह पगुणाव मे मेत्ताझानसमापत्तीति. निमित्तन्ति आरम्मणं. गवेसाहीति यं पुग्गलं उद्दिस्समेत्तं आरभसि, सो जीवति न जीवतीति जानाहीति अत्थो. मेत्तायन्तोति मेत्तं करोन्तो, मेत्तं भावेन्तोति अत्थो. 241. अत्तनि भावना नाम सक्खिभावत्थाति नानाविधसुखानुबन्ध-अनवज्जसुख-अब्यासेकसुखादि यं अत्तनि उपलब्भति, तं निदस्सेन्तो तस्स वत्तमानताय आह अहं सुखितो होमीति. सरीरसुखं नाम अनेकन्तिकं, ईदिसस्स पुग्गलस्स अनोकासं चित्तदुक्खन्ति तदभावं सन्धायाह निद्दुक्खोति वाति. होमीति सम्बन्धो. तथा अवेरोति-आदीसु, विसेसतो च दुक्खाभावे सुखसञ्ञा. सा पनायं निद्दुक्खता वेरीनं पुग्गलानं वेरसञ्ञितानं पापधम्मानं अभावतो, विसेसतो ब्यापादविरहतो ईघसञ्ञिताय ईतिया अभावतो, अनवज्जकायिकसुखसमङ्गिताय च होतीति दस्सेन्तो आह अवेरो अब्यापज्जो अनीघो सुखीति. अत्तानं परिहरामीति एवंभूतो हुत्वा मम अत्तभावं पवत्तेमि, यापेमीति अत्थो. एवं सन्ते यं विभङ्गे वुत्तं, तं विरुज्झतीति सम्बन्धो. एवं सन्तेति एवं सति, यदि अत्तनिपि मेत्ता भावेतब्बाति अत्थो. यं विभङ्गे वुत्तन्ति वत्वा विभङ्गदेसनाय समानगतिकं सुत्तपदं आहरन्तो कथञ्च भिक्खूति-आदिमाह. तस्सत्थो परतो आगमिस्सति. तन्ति विभङ्गादीसु वचनं. अप्पनावसेनाति अप्पनावहभावनावसेन. इदन्ति अहं सुखितो होमीति-आदिवचनं. सक्खिभाववसेनाति अहं विय सब्बे सत्ता अत्तनो सुखकामा, तस्मा तेसु मया अत्तनि विय सुखूपसंहारो कातब्बोति एवं तत्थ अत्तानं सक्खिभावे ठपनवसेन. तेनाह सचेपि हीति-आदि. कस्मा पन अत्तनि भावना अप्पनावहा न होतीति? अत्तसिनेहवसेन सपरिस्सयभावतो. कोट्ठासन्तरे पन भावितभावनस्स तत्थापि सीमसम्भेदो होतियेव. सब्बा दिसाति अनवसेसा दसपि दिसा. अनुपरिगम्म चेतसाति चित्तेन परियेसनवसेन अनुगन्त्वा. नेवज्झगा पियतरमत्तना क्वचीति सब्बुस्साहेन परियेसन्तो अतिसयेन अत्ततो पियतरं अञ्ञं सत्तं कत्थचि दिसाय नेव अधिगच्छेय्य न पस्सेय्य. एवं पियो पुथु अत्ता परेसन्ति एवं कस्सचि अत्ततो पियतरस्स अनुपलब्भनवसेन पुथु विसुं विसुं तेसं तेसं सत्तानं अत्ता पियो. तस्मा तेन कारणेन, अत्तकामो अत्तनो हितसुखं इच्छन्तो, परं सत्तं अन्तमसो कुन्थकिपिल्लिकम्पि, न हिंसे न हनेय्य, न विहेठेय्याति अत्थो. अयं नयोति सब्बेहि सत्तेहि, अत्तनो च पियतरभावं निदस्सेत्वा तेसु करुणायनं वदता भगवता सुखेसिताय अत्तानं सक्खिभावे ठपेत्वा सत्तेसु मेत्ता भावेतब्बाति मेत्ताभावनाय नयदस्सनं कतमेवाति अत्थो. 242. सुखपवत्तनत्थन्ति सुखेन अकिच्छेन मेत्ताय पवत्तनत्थं. य्वास्साति यो पुग्गलो अस्स योगिनो. पियोति इट्ठो. मनापोति मनवड्ढनको. गरूति गुणविसेसवसेन गरुकातब्बो. भावनीयोति सम्भावेतब्बो. आचरियमत्तोति सीलादिना आचरियप्पमाणो. पियवचनादीनीति आदि-सद्देन अत्थचरियादिके सङ्गण्हाति. सीलसुतादीनीति आदि-सद्देन सद्धादिके, धुतधम्मजागरियानुयोगादिके च सङ्गण्हाति. कामन्ति युत्तप्पत्तकारितासुखसिद्धिदीपनोयं निपातो. तेनेतं दीपेति तादिसं पुग्गलं उद्दिस्स भावनं आरभन्तो योगी युत्तप्पत्तकारी, सुखेन चस्स तत्थ भावना इज्झति, तेन पन योगिना तावता सन्तोसो न कातब्बोति. तेनाह अप्पना सम्पज्जतीति-आदि. सीमासम्भेदन्ति मरियादापनयनं, अत्ता पियो मज्झत्तो वेरीति विभागाकरणन्ति अत्थो. तदनन्तरन्ति ततो पियमनापगरुभावनीयतो, तत्थ वा मेत्ताधिगमतो अनन्तरं. अतिप्पियसहायके मेत्ता भावेतब्बाति सम्बन्धो, गरुट्ठानीये पटिलद्धं मेत्तामनसिकारं अतिप्पियसहायके उपसंहरितब्बन्ति अत्थो. सुखूपसंहारकतस्स तं होति पगेव पटिपक्खधम्मानं विक्खम्भितत्ता. अतिप्पियसहायकतो अनन्तरं मज्झत्ते मेत्ता भावेतब्बा मज्झत्तं पियगरुट्ठाने ठपेतुं सुकरभावतो. अतिप्पियसहायकतोति च इदं पुरिमावत्थं गहेत्वा वुत्तं. पगुणमनसिकाराधिगमतो पट्ठाय हिस्स सोपि पियट्ठाने एव तिट्ठति. मज्झत्ततो वेरीपुग्गलेति मज्झत्तपुग्गले मेत्तायन्तेन तत्थ पगुणमनसिकाराधिगमेन पियभावं उपसंहरित्वा तदनन्तरं वेरीपुग्गलं भावनाय मज्झत्ते ठपेत्वा ततो मज्झत्ततो पियभावूपसंहारेन वेरीपुग्गले मेत्ता भावेतब्बा. वेरीपुग्गलेति च इदं पुरिमावत्थं गहेत्वा वुत्तं. एकेकस्मिं कोट्ठासे मुदुं कम्मनियं चित्तं कत्वाति पियगरुट्ठानीयो, अतिप्पियो, मज्झत्तो, वेरीति चतूसु पुग्गलकोट्ठासेसु पठमं ताव पियगरुट्ठानीये मेत्ताभावनं अधिगन्त्वा वसीभावप्पत्तिया तथापवत्तं चित्तं कोट्ठासन्तरूपसंहारत्थं मुदुं कम्मनियं कत्वा तदनन्तरं अतिप्पियसहाये अतिप्पियभावं विक्खम्भेत्वा पियभावमत्ते चित्तं ठपेन्तेन भावना उपसंहरितब्बा, तम्पि वसीभावापादनेन मुदुं कम्मनियं कत्वा तदनन्तरं मज्झत्ते उदासिनभावं विक्खम्भेत्वा पियभावं उपट्ठपेत्वा भावना उपसंहरितब्बा, पुन तम्पि वसीभावापादनेन मुदुं कम्मनियं कत्वा तदनन्तरं वेरिम्हि वेरीसञ्ञं विक्खम्भेत्वा मज्झत्तभावूपट्ठपनमुखेन पियभावं उप्पादेन्तेन भावना उपसंहरितब्बा. तेन वुत्तं तदनन्तरे तदनन्तरे उपसंहरितब्बन्ति, झानचित्तं उपनेतब्बं उप्पादेतब्बन्ति अत्थो. वेरीपुग्गलो वा नत्थि कम्मबलेन वा एतरहि पयोगसम्पत्तिया वा सब्बसो अनत्थकरस्स अभावतो. महापुरिसजातिकत्ताति महापुरिससभावत्ता चिरकालपरिचयसमिद्धखन्तिमेत्तानुद्दयादिगुणसम्पन्नताय उळारज्झासयत्ताति अत्थो. तादिसो हि सब्बसहो परापराधं तिणायपि न मञ्ञति. तेन वुत्तं अनत्थं करोन्तेपि परे वेरीसञ्ञाव नुप्पज्जतीति. तेनाति तेन योगिना. अत्थि वेरीपुग्गलोति सम्बन्धो. 243. पुरिमपुग्गलेसूति पियादीसु झानस्स आरम्मणभूतेसु पुरिमेसु पुग्गलेसु. मेत्तं समापज्जित्वाति पटिघं विक्खम्भेत्वा उप्पादितं मेत्ताझानं समापज्जित्वा. मेत्तायन्तेन पटिघं पटिविनोदेतब्बन्ति एत्थ केचि पन उपचारज्झानं सम्पादेत्वाति अत्थं वदन्ति, तेसं उपचारज्झानतो वुट्ठानम्पि इच्छितब्बं सिया वुट्ठहित्वाति वुत्तत्ता. पुब्बे तस्मिं पुग्गले असतिया अमनसिकारेन पटिघं अनुप्पादेन्तस्स साधारणतो तं विक्खम्भेत्वा झानस्स उप्पादनं, समापज्जनञ्च वुत्तं. इदानि पन तं अनुस्सरन्तस्सपि मनसि करोन्तस्सपि यथा पटिघं न उप्पज्जति, तं विधिं दस्सेतुं इदं वुत्तं तं पुग्गलं मेत्तायन्तेन पटिघं विनोदेतब्बन्ति. मेत्तायनमेव हि इध पटिघविनोदनं अधिप्पेतं. न निब्बातीति न वूपसम्मति.