यथा कथं वियाति यथावुत्तविधानं तं कथं विय दट्ठब्बं, अत्थि किञ्चि तदत्थसम्पटिपादने ओपम्मन्ति अधिप्पायो. इदानि ओपम्मं दस्सेतुं सेय्यथापीति-आदि वुत्तं. तत्थ सेय्यथापीति ओपम्मत्थे निपातो. कंसेति कंसभाजने. निमित्तन्ति निमित्तस्स, तेसं सद्दानं पवत्ताकारस्साति अत्थो. सामि-अत्थे हि इदं उपयोगवचनं. सुग्गहितत्ताति सुट्ठु गहितत्ता. सुमनसिकतत्ताति सुट्ठु चित्ते ठपितत्ता. सूपधारितत्ताति सम्मदेव उपधारितत्ता सल्लक्खितत्ता. सुखुमका सद्दाति अनुरवे आह, ये अप्पका. अप्पत्थो हि अयं क-सद्दो. सुखुमसद्दनिमित्तारम्मणतापीति सुखुमो सद्दोव निमित्तं सुखुमसद्दनिमित्तं, तदारम्मणतायपि. किं वुत्तं होति? कामं तदासुखुमापि सद्दा निरुद्धा, सद्दनिमित्तस्स पन सुग्गहितत्ता सुखुमतरसद्दनिमित्तारम्मणभावेनापि चित्तं पवत्तति. आदितो पट्ठाय हि तस्स तस्स निरुद्धस्स सद्दस्स निमित्तं अविक्खित्तेन चित्तेन उपधारेन्तस्स अनुक्कमेन परियोसाने अतिसुखुमसद्दनिमित्तम्पि आरम्मणं कत्वा चित्तं पवत्ततेव. चित्तं न विक्खेपं गच्छति तस्मिं यथा-उपट्ठिते निमित्ते समाधानसब्भावतो. एवं सन्तेति-आदि वुत्तस्सेवत्थस्स निगमनवसेन वुत्तं. तत्थ यस्स सुत्तपदस्स सद्धिं चोदनासोधनाहि अत्थो वुत्तो, तं उद्धरित्वा कायानुपस्सनासतिपट्ठानानि विभागतो दस्सेतुं पस्सम्भयन्ति-आदि वुत्तं. तं सब्बं वुत्तनयत्ता उत्तानमेव. 222. आदिकम्मिकस्स कम्मट्ठानवसेनाति समथकम्मट्ठानं सन्धाय वुत्तं. विपस्सनं कम्मट्ठानं पन इतरचतुक्केसुपि लब्भतेव. एत्थाति पठमचतुक्के. पञ्चसन्धिकन्ति पञ्चपब्बं, पञ्चभागन्ति अत्थो. कम्मट्ठानस्स उग्गण्हनन्ति कम्मट्ठानगन्थस्स उग्गण्हनं. तदत्थपरिपुच्छा कम्मट्ठानस्स परिपुच्छना अथ वा गन्थतो, अत्थतो च कम्मट्ठानस्स उग्गण्हनं उग्गहो. तत्थ संसयपरिपुच्छना परिपुच्छा. कम्मट्ठानस्स उपट्ठानन्ति निमित्तुपट्ठानं, एवं भावनमनुयुञ्जन्तस्स एवमिध निमित्तं उपट्ठातीति उपधारणं, तथा कम्मट्ठानप्पना एवं झानमप्पेतीति. कम्मट्ठानस्स लक्खणन्ति गणनानुबन्धनाफुसनानं वसेन भावनं उस्सुक्कापेत्वा ठपनाय सम्पत्ति, ततो परम्पि वा सल्लक्खणादिवसेन मत्थकप्पत्तीति कम्मट्ठानसभावस्स सल्लक्खणं. तेनाह कम्मट्ठानसभावूपधारणन्ति वुत्तं होतीति. अत्तनापि न किलमति ओधिसो कम्मट्ठानस्स उग्गण्हनतो. ततो एव आचरियम्पि न विहेसेति धम्माधिकरणम्पि भावनाय मत्थकं पापनतो. तस्माति तं निमित्तं अत्तनो अकिलमन-आचरियाविहेसनहेतु. थोकन्ति थोकं थोकं. उग्गहेतब्बतो उग्गहो, सब्बोपि कम्मट्ठानविधि, न पुब्बे वुत्त-उग्गहमत्तं. आचरियतो उग्गहो आचरियुग्गहो, ततो. एकपदम्पीति एककोट्ठासम्पि. 223. अनुवहनाति अस्सासपस्सासानं अनुगमनवसेन सतिया निरन्तरं अनुपवत्तना. फुसनाति अस्सासपस्सासे गणेन्तस्स गणनं पटिसंहरित्वा ते सतिया अनुबन्धन्तस्स यथा अप्पना होति, तथा चित्तं ठपेन्तस्स च नासिकग्गादिट्ठानस्स नेसं फुसना. यस्मा पन गणनादिवसेन विय फुसनावसेन विसुं मनसिकारो नत्थि, फुट्ठफुट्ठट्ठानेयेव गणनादि कातब्बन्ति दस्सेतुं इध फुसनागहणन्ति दीपेन्तो फुसनाति फुट्ठट्ठानन्ति आह. Żhapan±ti समाधानं. तं हि सम्मदेव आरम्मणे चित्तस्स आधानं ठपनं होति. तथा हि समाधि चित्तस्स ठिति सण्ठितीति (ध. स. 11.15) निद्दिट्ठो. समाधिप्पधाना पन अप्पनाति आह ठपनाति अप्पनाति. अनिच्चतादीनं सल्लक्खणतो सल्लक्खणा विपस्सना. पवत्ततो, निमित्ततो च विनिवट्टनतो विवट्टना नाम मग्गो. सकलसंकिलेसपटिप्पस्सद्धिभावतो सब्बसो सुद्धीति पारिसुद्धि फलं. तेसन्ति विवट्टनापारिसुद्धीनं. पटिपस्सनाति पटि पटि दस्सनं पेक्खनं. तेनाह पच्चवेक्खणाति. खण्डन्ति एकं तीणि पञ्चाति एवं गणनाय खण्डनं. ओकासेति गणनविधिं सन्धायाह. गणननिस्सितोव न कम्मट्ठाननिस्सितो. सिखाप्पत्तं नु खोति इदं चिरतरं गणनाय मनसि करोन्तस्स वसेन वुत्तं. सो हि तथा लद्धं अविक्खेपमत्तं निस्साय एवं मञ्ञेय्य अस्सासपस्सासेसु यो उपट्ठाति, तं गहेत्वाति इदं अस्सासपस्सासेसु यस्स एकोव पठमं उपट्ठाति, तं सन्धाय वुत्तं, यस्स पन उभोपि उपट्ठहन्ति, तेन उभयम्पि गहेत्वा गणेतब्बं. यो उपट्ठातीति इमिना च द्वीसु नासापुटवातेसु यो पाकटतरो उपट्ठाति, सो गहेतब्बोति अयम्पि अत्थो दीपितोति दट्ठब्बं. पवत्तमानं पवत्तमानन्ति आमेडितवचनेन निरन्तरं अस्सासपस्सासानं उपलक्खणं दस्सेति. एवन्ति वुत्तप्पकारेन उपलक्खेत्वा वाति अत्थो. पाकटा होन्ति गणनावसेन बहिद्धा विक्खेपाभावतो. पलिघस्स परिवत्तनं, तं यत्थ निक्खिपन्ति, सो पलिघत्थम्भो. तियामरत्तिन्ति अच्चन्तसंयोगे उपयोगवचनं. पुरिमनयेनाति सीघगणनाय, गोपालकगणनायाति अत्थो. एको द्वे तीणि चत्तारि पञ्चाति गणनाविधिदस्सनं. तस्मा अट्ठाति-आदीसुपि एकतो पट्ठायेव पच्चेकं अट्ठादीनि पापेतब्बानि. सीघं सीघं गणेतब्बमेव. कस्माति तत्थ कारणं, निदस्सनञ्च दस्सेति गणनपटिबद्धे हीति-आदिना. तत्थ अरीयति तेन नावाति अरित्तं, पाजनदण्डो. अरित्तेन उपत्थम्भनं अरित्तुपत्थम्भनं, तस्स वसेन. निप्परियायतो निरन्तरप्पवत्ति नाम ठपनायमेवाति आह निरन्तरं पवत्तं वियाति. अन्तो पविसन्तं वातं मनसि करोन्तो अन्तो चित्तं पवेसेति नाम. बहि चित्तनीहरणेपि एसेव नयो. वातब्भाहतन्ति अब्भन्तरगतं वातं बहुलं मनसि करोन्तस्स वातेन तं ठानं अब्भाहतं विय, मेदेन पूरितं विय च होति, तथा उपट्ठाति. नीहरतो फुट्ठोकासं मुञ्चित्वा, तथा पन नीहरतो वातस्स गतिसमन्नेसनमुखेन नानारम्मणेसु चित्तं विधावतीति आह पुथुत्तारम्मणे चित्तं विक्खिपतीति. एतन्ति एतं अस्सासपस्सासजातं. 224. अनुगमनन्ति पवत्तपवत्तानं अस्सासपस्सासानं आरम्मणकरणवसेन सतिया अनु अनु पवत्तनं अनुगच्छनं. तेनेवाह तञ्च खो न आदिमज्झपरियोसानानुगमनवसेनाति. नाभि आदि तत्थ पठमं उप्पज्जनतो. पठमुप्पत्तिवसेन हि इध आदिचिन्ता, न उप्पत्तिमत्तवसेन. तथा हि ते नाभितो पट्ठाय याव नासिकग्गा सब्बत्थ उप्पज्जन्तेव. यत्थ यत्थ च उप्पज्जन्ति, तत्थ तत्थेव भिज्जन्ति धम्मानं गमनाभावतो. यथापच्चयं पन देसन्तरुप्पत्तियं गतिसमञ्ञा. हदयं मज्झन्ति हदयसमीपं तस्स उपरिभागो मज्झं. नासिकग्गं परियोसानन्ति नासिकट्ठानं तस्स परियोसानं अस्सासपस्साससमञ्ञाय तदवधिभावतो. तथा हेते चित्तसमुट्ठानाति वुत्ता, न च बहिद्धा चित्तसमुट्ठानानं सम्भवो अत्थि. तेनाह अब्भन्तरं पविसनवातस्स नासिकग्गं आदीति. पविसननिक्खमनपरियायो पन तंसदिसवसेन वुत्तोति वेदितब्बो. विक्खेपगतन्ति विक्खेपं उपगतं, विक्खित्तं असमाहितन्ति अत्थो. सारद्धायाति सदरथभावाय. इञ्जनायाति कम्मट्ठानमनसिकारस्स चलनाय. विक्खेपगतेन चित्तेनाति हेतुम्हि करणवचनं, इत्थम्भूतलक्खणे वा. सारद्धाति सदरथा. इञ्जिताति इञ्जनका चलनका. तथा फन्दिता. आदिमज्झपरियोसानवसेनाति आदिमज्झपरियोसानानुगमनवसेन न मनसि कातब्बन्ति सम्बन्धो. अनुबन्धनाय मनसि करोन्तेन फुसनावसेन च ठपनावसेन च मनसि कातब्बन्ति येनाधिप्पायेन वुत्तं, तं विवरितुं गणनानुबन्धनावसेन वियाति-आदिमाह. तत्थ विसुं मनसिकारो नत्थीति गणनाय, अनुबन्धनाय च विना यथाक्कमं केवलं फुसनावसेन, ठपनावसेन च कम्मट्ठानमनसिकारो नत्थि. ननु फुसनाय विना ठपनाय विय, फुसनाय विना गणनायपि मनसिकारो नत्थियेव? यदिपि नत्थि, गणना पन यथा कम्मट्ठानमनसिकारस्स मूलभावतो पधानभावेन गहेतब्बा, एवं अनुबन्धना ठपनाय, ताय विना ठपनाय असम्भवतो. तस्मा सतिपि फुसनाय नानन्तरिकभावे गणनानुबन्धना एव मूलभावतो पधानभावेन गहेत्वा इतरासं तदभावं दस्सेन्तो आह गणनानुबन्धनावसेन विय हि फुसनाठपनावसेन विसुं मनसिकारो नत्थीति. यदि एवं ता कस्मा उद्देसे विसुं गहिताति आह फुट्ठफुट्ठट्ठानेयेवाति-आदि. तत्थ फुट्ठफुट्ठट्ठानेयेव गणेन्तोति इमिना गणनाय फुसना अङ्गन्ति दस्सेति. तेनाह गणनाय च फुसनाय च मनसि करोतीति. तत्थेवाति फुट्ठफुट्ठट्ठानेयेव. तेति अस्सासपस्सासे. सतिया अनुबन्धन्तोति गणनावीथिं अनुगन्त्वा सतिया निबन्धन्तो, फुट्ठोकासेयेव ते निरन्तरं उपधारेन्तोति अत्थो. अप्पनावसेन चित्तं ठपेन्तोति यथा अप्पना होति, एवं यथा-उपट्ठिते निमित्ते चित्तं ठपेन्तो समादहन्तो. अनुबन्धनाय चाति-आदीसु अनुबन्धनाय च फुसनाय च ठपनाय च मनसि करोतीति वुच्चतीति योजना. स्वायमत्थोति य्वायं फुट्ठफुट्ठट्ठानेयेव गणेन्तो, तत्थेव गणनं पटिसंहरित्वा ते सतिया अनुबन्धन्तोति च वुत्तो, सो अयमत्थो. या अच्चन्ताय न मिनोति न विनिच्छिनाति, सा मानस्स समीपेति उपमा यथा गोणो विय गवयोति. 225. पङ्गुळोति पीठसप्पी. दोला पेखोलो. कीळतन्ति कीळन्तानं. मातापुत्तानन्ति अत्तनो भरियाय, पुत्तस्स च. उभो कोटियोति आगच्छन्तस्स पुरिमकोटिं, गच्छन्तस्स पच्छिमकोटिन्ति द्वेपि कोटियो. मज्झन्ति दोलाफलकस्सेव मज्झं. उपनिबन्धनथम्भो वियाति उपनिबन्धनथम्भो, नासिकग्गं, मुखनिमित्तं वा, तस्स मूले समीपे ठत्वा. कथं ठत्वा? सतिया वसेन. सतिञ्हि तत्थ सूपट्ठितं करोन्तो योगावचरो तत्थ ठितो नाम होति, अवयवधम्मेन समुदायस्स अपदिसितब्बतो. निमित्तेति नासिकग्गादिनिमित्ते. सतिया निसीदन्तोति सतिवसेन निसीदन्तो. सतिञ्हि तत्थाति-आदिना ठाने विय वत्तब्बं. तत्थाति फुट्ठफुट्ठट्ठाने. 226. तेति नगरस्स अन्तोबहिगता मनुस्सा, तेसं सङ्गहा च हत्थगता. 227. आदितो पट्ठायाति उपमेय्यत्थदस्सनतो पट्ठाय. गाथायं निमित्तन्ति उपनिबन्धनानिमित्तं. अनारम्मणमेकचित्तस्साति एकस्स चित्तस्स न आरम्मणं, आरम्मणं न होन्तीति अत्थो. अजानतो च तयो धम्मेति निमित्तं अस्सासो पस्सासोति इमे तयो धम्मे आरम्मणकरणवसेन अविन्दन्तस्स. च-सद्दो ब्यतिरेके. भावनाति आनापानस्सतिसमाधिभावना. नुपलब्भतीति न उपलब्भति न सिज्झतीति अयं चोदनागाथाय अत्थो, दुतिया पन परिहारगाथा सुविञ्ञेय्याव. कथन्ति तासं अत्थं विवरितुं कथेतुकम्यतापुच्छा. इमे तयो धम्माति-आदीसु पदयोजनाय सद्धिं अयमत्थनिद्देसो इमे निमित्तादयो तयो धम्मा एकचित्तस्स कथं आरम्मणं न होन्ति, तथापि न चिमे न च इमे तयो धम्मा अविदिता होन्ति, कथं न च होन्ति अविदिता? तेसञ्हि अविदितत्ते चित्तञ्च कथं विक्खेपं न गच्छति, पधानञ्च भावनाय निप्फादकं वीरियञ्च कथं पञ्ञायति, नीवरणानं विक्खम्भकं सम्मदेव समाधानावहं भावनानुयोगसङ्खातं पयोगञ्च योगी कथं साधेति, उपरूपरि लोकियलोकुत्तरञ्च विसेसं कथमधिगच्छतीति.