कोट्ठासववत्थापनकथावण्णना

182. अद्दारिट्ठकवण्णाति अभिनवारिट्ठफलवण्णा. कण्णचूळिकाति उपरिकण्णसक्खलिकाय परभागं सन्धाय वुत्तं. तिरियं अञ्ञमञ्ञेन परिच्छिन्ना, कथं? द्वे केसा एकतो नत्थीति.
आसयोति निस्सयो, पच्चयोति अत्थो.
184. असम्भिन्नकाळका अञ्ञेन वण्णेन असम्मिस्सकाळका.
185. पत्तसदिसत्ता नखा एव नखपत्तानि. नखा तिरियं अञ्ञमञ्ञेन परिच्छिन्नाति विसुं ववत्थिततं सन्धाय वुत्तं. तमेव हि अत्थं दस्सेतुं “द्वे नखा एकतो नत्थी”ति आह.
186. दन्तपाळियाति दन्तावलिया. यानक-उपत्थम्भिनीति सकटस्स धुरट्ठाने उपत्थम्भकदण्डो. दन्तानं आधारभूता अट्ठि हनुकट्ठि.
187. सङ्कड्ढियमानाति सम्पिण्डियमाना. कोसकारककोसो उपल्लिण्डुपोट्टलकं, यं “कोसेय्यफलन्”तिपि वुच्चति. पुटबन्ध-उपाहनो सकलपिट्ठिपादच्छादन-उपाहनो. आनिसदं आसनपदेसो. तूणिरो सरावासो. गलकञ्चुकं कण्ठत्ताणं. कीटकुलावकं खरमुखकुटि.
अनुलोमेन पटिलोमेन चाति एत्थ अंसपदेसतो पट्ठाय बाहुनो पिट्ठिपदेसेन ओतरणं अनुलोमो, मणिबन्धतो पट्ठाय बाहुनो पुरिमभागेन आरोहनं पटिलोमो. तेनेव नयेनाति दक्खिणहत्थे वुत्तेन नयेन अनुलोमेन पटिलोमेन चाति अत्थो. सुखुमम्पीति यथावुत्त-ओळारिकचम्मतो सुखुमं. अन्तोमुखचम्मादिकोट्ठासेसु वा तचेन परिच्छिन्नत्ता यं दुरुपलक्खणीयं, तं “सुखुमन्”ति वुत्तं. तञ्हि वुत्तनयेन ञाणेन तचं विवरित्वा पस्सन्तस्स पाकटं होति. इध छविपि तचगतिका एवाति “तचो उपरि आकासेन परिच्छिन्नो”ति वुत्तो.
188. निसदपोतो सिलापुत्तको. उद्धनकोटीति मत्तिकापिण्डेन कत-उद्धनस्स कोटि. तालगुळपटलं नाम पक्कतालफललसिकं तालपट्टिकादीसु लिम्पित्वा सुक्खापेत्वा उद्धरित्वा गहितपटलं. सुखुमन्ति यथावुत्तमंसतो सुखुमं. पण्हिकमंसादिथूलानं सकलसरीरस्स किसानं येभुय्येन मंसेन पटिच्छादितत्ता वुत्तं “तिरियं अञ्ञमञ्ञेन परिच्छिन्नन्”ति.
189. जालाकारो कञ्चुको जालकञ्चुको. विसुं ववत्थितभावेनेव न्हारू तिरियं अञ्ञमञ्ञेन परिच्छिन्ना.
190. दन्तानं विसुं गहितत्ता “ठपेत्वा द्वत्तिंस दन्तट्ठीनी”ति वुत्तं. एकं जण्णुकट्ठि, एकं ऊरुट्ठीति एक-ग्गहणं “एकेकस्मिं पादे”ति अधिकतत्ता. एवं तिमत्तानीति एवं मत्तसद्देहि आनिसदट्ठि-आदीनि इध अवुत्तानिपि दस्सेतीति वेदितब्बं. एवञ्च कत्वा “अतिरेकतिसत-अट्ठिकसमुस्सयन्”ति (विसुद्धि. 1.122) इदञ्च वचनं समत्थितं होति.
कीळागोळकानि सुत्तेन बन्धित्वा अञ्ञमञ्ञं घट्टेत्वा कीळनगोळकानि. धनुकदण्डो दारकानं कीळनकखुद्दकधनुकं. तत्थ जङ्घट्ठिकस्स पतिट्ठितट्ठानन्ति जण्णुकट्ठिम्हि पविसित्वा ठितट्ठानन्ति अधिप्पायो. तेन ऊरुट्ठिना पतिट्ठितं ठानं यं कटिट्ठिनो, तं अग्गच्छिन्नमहापुन्नागफलसदिसं.
कुम्भकारेन निप्फादितं उद्धनं कुम्भकारिक-उद्धनं. सीसकपट्टवेठकं वेठेत्वा ठपितं सीसमयं पट्टकं. येन सुत्तं कन्तन्ति, तस्मिं तक्कम्हि विज्झित्वा ठपितगोळका वट्टना नाम, वट्टनानं आवळि वट्टनावळि.
मण्डलाकारेन छिन्नवंसकळीरखण्डानि वंसकळीरचक्कलकानि. अवलेखनसत्थकं उच्छुतचावलेखनसत्थकं.
192. वक्कभागेन परिच्छिन्नन्ति वक्कपरियन्तेन भागेन परिच्छिन्नं. इतो परेसुपि एवरूपेसु एसेव नयो.
193. यं निस्सायाति यं लोहितं निस्साय, निस्सयनिस्सयोपि “निस्सयो”त्वेव वुच्चति. भवति हि कारणकारणेपि कारणवोहारो यथा “चोरेहि गामो दड्ढो”ति. अथ वा यस्मिं रूपकलापे हदयवत्थु तम्पि लोहितगतिकमेव हुत्वा तिट्ठतीति “यं निस्साया”ति वुत्तं.
194. पण्डुकधातुकन्ति पण्डुसभावं.
195. परियोनहनमंसन्ति पटिच्छादकमंसं.
196. उदरजिव्हामंसन्ति जिव्हासण्ठानं उदरस्स मत्थकपस्से तिट्ठनकमंसं. “नीलन्”ति वत्वा नीलं नाम बहुधातुकन्ति आह “निग्गुण्डिपुप्फवण्णन्”ति.
197. पप्फासमंसन्ति यथाठाने एव लम्बित्वा थोकं परिवत्तकमंसं. निरसन्ति निहीनरसं. निरोजन्ति निप्पभं, ओजारहितं वा.
198. ओभग्गाति अवभुजित्वा ठिता. सक्खरसुधावण्णन्ति मरुम्बेहि कतसुधावण्णं. “सेतसक्खरसुधावण्णन्”तिपि पाठो, सेतसक्खरवण्णं, सुधावण्णञ्चाति अत्थो.
199. अन्तस्स आभुजित्वा आभुजित्वा ठितप्पदेसा अन्तभोगट्ठानानि. तेसं बन्धनभूतं अन्तगुणं नामाति दस्सेन्तो आह “अन्तगुणन्ति अन्तभोगट्ठानेसु बन्धनन्”ति. कुद्दालफरसुकम्मादीनि करोन्तानं अन्तभोगे अगळन्ते एकतो आबन्धित्वा, किं विय? यन्तसुत्तकमिव यन्तफलकानीति. किमिव तत्थ ठितन्ति आह “पादपुञ्छन…पे… ठितन्”ति. पुरिमञ्चेत्थ आबन्धनस्स, दुतियं ठानाकारस्स निदस्सनन्ति दट्ठब्बं.
200. असितं नाम भुत्तं ओदनादि. पीतं नाम पिवनवसेन अज्झोहटपानकादि. खायितं नाम संखादितं पिट्ठमूलफलखज्जादि. सायितं नाम अस्सादितं अम्बपक्कमधुफाणितादि.
यत्थाति यस्मिं उदरे. यन्ति च उदरमेव पच्चामसति. यत्थ पानभोजनादीनि पतित्वा तिट्ठतीति सम्बन्धो. सुवानवमथु सारमेय्यवन्तं. विवेकन्ति विभागं.
201. हेट्ठानाभिपिट्ठिकण्टकमूलानं अन्तरेति पुरिमभागवसेन नाभिया हेट्ठापदेसस्स पच्छिमभागवसेन हेट्ठिमपिट्ठिकण्टकानं वेमज्झे. वेळुनाळिकसदिसो पदेसोति अधिप्पायो.
202. समोहितन्ति निचितं.
204. पूतिभावं आपन्नं कुक्कुटण्डं पूतिकुक्कुटण्डं. उद्देको पित्तादीहि विना केवलो उद्धङ्गमवातो.
205. आचामो अवस्सावनकञ्जिकं.
206. वक्कहदययकनपप्फासे तेमयमानन्ति एत्थ यकनं हेट्ठाभागपूरणेनेव तेमेति, इतरानि तेसं उपरि थोकं थोकं पग्घरणेनाति दट्ठब्बं.
207. उतुविकारो उण्हवलाहकादिहेतुको. विसमच्छिन्नो भिसादिकलापो विसमं उदकं पग्घरति, एवमेवं सरीरं केसकूपादिविवरेहि उपरि, हेट्ठा, तिरियञ्च सेदं विसमं पग्घरतीति दस्सेतुं विसमच्छिन्न-ग्गहणं कतं.
208. विसमाहारन्ति तदापवत्तमानसरीरावत्थाय असप्पायाहारं, अतिकटुक-अच्चुण्हादिविसभागाहारं वा. सम्मोहविनोदनियं (विभ. अट्ठ. 356) पन “विसभागाहारन्”त्वेव वुत्तं तदा पवत्तमानानं धातूनं विसभागत्ता.
209. “न्हानकाले”ति इदं उदकस्स उपरि सिनेहस्स सम्भवदस्सनत्थं वुत्तं. परिब्भमन्तसिनेहबिन्दुविसटसण्ठानाति विसटं हुत्वा परिब्भमन्तसिनेहबिन्दुसण्ठाना. उतुविसभागो बहिद्धासमुट्ठानो. धातुविसभागो अन्तोसमुट्ठानो. ते पदेसाति ते हत्थतलादिपदेसा.
210. किञ्चीति उण्हादिरसानं अञ्ञतरं आहारवत्थु. नेसन्ति सत्तानं. हदयं आगिलायतीति विसभागाहारादिं पटिच्च हदयप्पदेसो विवत्तति.
211. दधिनो विस्सन्दन-अच्छरसो दधिमुत्तं. गळित्वाति सन्दित्वा. तालुमत्थकविवरेन ओतरित्वाति मत्थकविवरतो आगन्त्वा तालुमत्थकेन ओतरित्वा.
212. तेलं विय सकटस्स नाभि-अक्खसीसानं अट्ठिसन्धीनं अब्भञ्जनकिच्चं साधयमाना. कटकटायन्तीति “कट कटा”ति सद्दं करोन्ति. अनुरवदस्सनं हेतं. दुक्खन्तीति दुक्खितानि सञ्जातदुक्खानि होन्ति.
213. समूलकूलमासं झापेत्वा छारिकं अवस्सावेत्वा गहितयूसो मासखारो. उच्छिट्ठोदकगब्भमलादीनं छड्डनट्ठानं चन्दनिका. रवणघटं नाम पकतिया सम्मुखमेव होति. यस्स पन आरग्गमत्तम्पि उदकस्स पविसनमुखं नत्थि, तं दस्सेतुं “अमुखे रवणघटे”ति वुत्तं. आयूहनन्ति समीहनं.
214. एवञ्हीति-आदि यथावुत्ताय उग्गहकोसल्लपटिपत्तिया निगमनं. इदानि यथावुत्तं मनसिकारकोसल्लपटिपत्तिम्पि निगमनवसेन गहेत्वा कम्मट्ठानं मत्थकं पापेत्वा दस्सेतुं “अनुपुब्बतो”ति-आदि आरद्धं. तत्थ पण्णत्तिसमतिक्कमावसानेति केसादिपण्णत्तिसमतिक्कमवसेन पवत्ताय भावनाय अवसाने. अपुब्बापरियमिवाति एकज्झमिव. केसाति इति-सद्दो आदि-अत्थो, पकारत्थो वा, एवमादिना इमिना पकारेन वाति अत्थो. ते धम्माति वण्णादिवसेन ववत्थापिता पटिक्कूलाकारतो उपट्ठिता कोट्ठासधम्मा.
बहिद्धापीति ससन्तानतो बहिपि, परसन्तानकायेपीति अत्थो. मनसिकारं उपसंहरतीति यथावुत्तं पटिक्कूलमनसिकारं उपनेति. यथा इदं, तथा एतन्ति. एवं सब्बकोट्ठासेसु पाकटीभूतेसूति यथा अत्तनो काये, एवं परेसम्पि काये सब्बेसु केसादिकोट्ठासेसु पटिक्कूलवसेन विभूतभावेन उपट्ठितेसूति अत्थो. अयमेत्थ कसिणेसु वड्ढनसदिसो योगिनो भावनाविसेसो दस्सितो.
अनुपुब्बमुञ्चनादीति आदि-सद्देन सुत्तन्तनयेन विभावितं वीरियसमतायोजनं सङ्गण्हाति. पुनप्पुनं मनसि करोतोति वुत्तनयेन अत्तनो काये केसादिके “पटिक्कूला पटिक्कूला”ति अभिण्हसो मनसिकारं पवत्तेन्तस्स यदा सद्धादीनि इन्द्रियानि लद्धसमथानि विसदानि पवत्तन्ति, तदा अस्सद्धियादीनं दूरीभावेन सातिसयं बलप्पत्तेहि सत्तहि सद्धम्मेहि लद्धूपत्थम्भानि वितक्कादीनि झानङ्गानि पटुतरानि हुत्वा पातुभवन्ति. तेसं उजुविपच्चनीकताय नीवरणानि विक्खम्भितानेव होन्ति सद्धिं तदेकट्ठेहि पापधम्मेहि. उपचारसमाधिना चित्तं समाधियति, सो तंयेव निमित्तं आसेवन्तो भावेन्तो बहुलीकरोन्तो अप्पनं पापुणाति. तेन वुत्तं “अनुक्कमेन अप्पना उप्पज्जती”ति. सब्बाकारतोति वण्णादिवसेन पञ्चधापि. ति अप्पना.
यदि पनेतं कम्मट्ठानं अविञ्ञाणकासुभकम्मट्ठानानि विय पठमज्झानवसेन सिज्झति, अथ कस्मा “कायगतासती”ति वुत्तन्ति आह “एवं पठमज्झानवसेना”ति-आदि. नानावण्णसण्ठानादीसु द्वत्तिंसाय कोट्ठासेसु पवत्तमानाय सतिया किच्चमेत्थ सातिसयन्ति आह “सतिबलेन इज्झनतो”ति.
पन्तसेनासनेसु, अधिकुसलेसु च अरतिं, कामगुणेसु च रतिं सहति अभिभवतीति अरतिरतिसहो सरीरसभावचिन्तनेन अनभिरतिया पहीनत्ता. तथा कोट्ठासभावनाय अत्तसिनेहस्स परिक्खीणत्ता भयभेरवं सहति, सीतादीनञ्च अधिवासकजातिको होति. अत्तसिनेहवसेन हि पुरिसस्स भयभेरवं होति, दुक्खस्स च अनधिवासनं. इमं पन कोट्ठासभावनमनुयुत्तस्स न केवलं पठमज्झानमत्तमेव, उत्तरिपि पटिवेधो अत्थीति दस्सेतुं “केसादीनन्”ति-आदि वुत्तं.