चत्तालीसकम्मट्ठानवण्णना

47. सङ्खातनिद्देसतोति सङ्खातानं “चत्तालीसाया”ति सङ्ख्यावसेन गहितानं उद्दिट्ठानं निद्देसतो. “एत्थ एत्तकानि उपचारज्झानावहानि, एत्तकानि अप्पनाज्झानावहानी”ति उपचारप्पनावहतो. “एत्तकानि एकज्झानिकानि, एत्तकानि दुकतिकज्झानिकानि, एत्तकानि सकलज्झानिकानी”ति झानप्पभेदतो. “एतेसु अङ्गसमतिक्कमो, एतेसु आरम्मणसमतिक्कमो”ति एवं समतिक्कमतो. “एत्तकानेत्थ वड्ढेतब्बानि, एत्तकानि न वड्ढेतब्बानी”ति वड्ढनावड्ढनतो. आरम्मणतोति सभावधम्मनिमित्तनवत्तब्बवसेन, चलिताचलितवसेन च आरम्मणविभागतो. भूमितोति कामावचरादिभूमिविभागतो. गहणतोति दिट्ठादिवसेन गहणविभागतो. पच्चयतोति आरुप्पादीनं यथारहं पच्चयभावतो. चरियानुकूलतोति रागचरियादीनं अनुकूलभावतो.
कम्मट्ठानानीति आरम्मणभावेन योगकम्मस्स पवत्तिट्ठानानि. चतुक्कज्झानिकाति चतुब्बिधरूपावचरज्झानवन्तो, तेसं आरम्मणभूताति अत्थो. चतुक्कनयवसेन चेतं वुत्तं. तिकचतुक्कज्झानिकेसूति तिकज्झानिकेसु पुरिमेसु ब्रह्मविहारेसु, चतुक्कज्झानिकेसु आनापानकसिणेसु. सेसेसूति वुत्तावसेसेसु एकवीसतिया कम्मट्ठानेसु.
दिब्बचक्खुना दिट्ठहदयरूपस्स सत्तस्स चित्तं आदिकम्मिको चेतोपरियञाणेन परिच्छिन्दितुं सक्कोति, न इतरस्साति कसिणफरणं चेतोपरियञाणस्स पच्चयो होति. तेन वुत्तं “परसत्तानञ्च चेतसा चित्तमञ्ञातुं समत्थो होती”ति. ओकासेन परिच्छिन्नत्ताति अत्तनो ठितोकासेन परिच्छिन्नत्ता. तथा उग्गहकोसल्लस्स सम्पादितत्ता परिच्छिन्नाकारेनेव तानि उपतिट्ठन्ति, तस्मा न तत्थ वड्ढनाति अधिप्पायो. सचे पन कोचि वड्ढेय्य, न तेन कोचि गुणोति दस्सेन्तो आह “आनिसंसाभावा चा”ति. “तेसु पना”ति-आदिना तमेव आनिसंसाभावं विवरति. यस्मा वड्ढितेसु कुणपरासियेव वड्ढति, अवड्ढितेपि कामरागविक्खम्भना होतियेव, तस्मा आनिसंसाभावो. विभूताति विपुलारम्मणताय सुपाकटा, वड्ढितनिमित्तताय अप्पमाणारम्मणभावेन परिब्यत्ताति अत्थो.
केवलन्ति सकलं अनवसेसं. “पथविं इमन्”ति वचनं उपट्ठानाकारेन वुत्तं, न निमित्तस्स वड्ढनेनाति अधिप्पायो. लाभित्ताति सातिसयं लाभिताय, उक्कंसगतवसिभावतोति अत्थो. थेरो हि परमाय वसिपत्तिया अस्समण्डले अस्सं सारेन्तो विय यत्थ तत्थ निसिन्नोपि ठितोपि तं झानं समापज्जतेव. तेनस्स समन्ततो निमित्तं वड्ढितं विय उपट्ठासि. तेन वुत्तं “सब्बदिसासू”ति-आदि.
वुत्ताति धम्मसङ्गहे वुत्ता. महन्तेति विपुले. निन्नथलादिवसेन हि एकदेसे अट्ठत्वा समन्ततो गहणवसेन सकलसरीरे निमित्तं गण्हन्तस्स तं महन्तं होति. महन्ते वा सरीरे. अप्पकेति सरीरस्स एकदेसे निमित्तं गण्हातीति योजना. अप्पके वा खुद्दके दारकसरीरे. एतन्ति असुभनिमित्तं. आदीनवन्ति “असुभरासि एव वड्ढति, न च कोचि आनिसंसो”ति वुत्तं आदीनवं.
सेसानिपि न वड्ढेतब्बानीति सङ्खेपतो वुत्तमत्थं उपपत्तितो विवरितुं “कस्मा”ति-आदि वुत्तं. पिचुपिण्डादिवसेन उपट्ठहन्तम्पि निमित्तं वातसङ्घातसन्निस्सयन्ति कत्वा वुत्तं “वातरासियेव वड्ढती”ति. ओकासेन परिच्छिन्नन्ति नासिकग्गमुखनिमित्तादि-ओकासेन सपरिच्छेदं. वायोकसिणवड्ढने विय न एत्थ कोचि गुणो, केवलं वातवड्ढनमेवाति आह “सादीनवत्ता”ति. तेसन्ति ब्रह्मविहारानं. निमित्तन्ति आरम्मणं. न च तेन अत्थो अत्थीति तेन सत्तरासिवड्ढनेन पथवीकसिणादिवड्ढने विय किञ्चि पयोजनं नत्थि. परिग्गहवसेनाति अपरिग्गहितस्स भावनाविसयस्स परिग्गहवसेन, न निमित्तवड्ढनवसेन. तेनाह “एकावासद्वि-आवासादिना”ति-आदि. एत्थाति ब्रह्मविहारभावनायं. यदयन्ति यं पटिभागनिमित्तं अयं योगी. सीमासम्भेदेनेव हेत्थ उपचारज्झानुप्पत्ति, न निमित्तुप्पत्तिया. यदि एवं कथं परित्तादि-आरम्मणता झानस्साति आह “परित्त-अप्पमाणारम्मणतापेत्थ परिग्गहवसेना”ति, कतिपये सत्ते परिग्गहेत्वा पवत्ता मेत्तादयो परित्तारम्मणा, बहुके अप्पमाणारम्मणाति अत्थो. आकासं कसिणुग्घाटिमत्ता न वड्ढेतब्बन्ति योजना. वक्खति वा यं तेन सम्बन्धितब्बं. परिकप्पजमेव आरम्मणं वड्ढेतुं सक्का, न इतरन्ति आह “न हि सक्का सभावधम्मं वड्ढेतुन्”ति आरुप्पानं परित्त-अप्पमाणारम्मणता परित्तकसिणुग्घाटिमाकासे, विपुलकसिणुग्घाटिमाकासे च पवत्तिया वेदितब्बा. सेसानि बुद्धानुस्सति-आदीनि दस कम्मट्ठानानि. अनिमित्तत्ताति पटिभागनिमित्ताभावा.
पटिभागनिमित्तारम्मणानीति पटिभागनिमित्तभूतानि आरम्मणानि. सेसानि अट्ठारस. सेसानि छाति चत्तारो ब्रह्मविहारा, आकासानञ्चायतनं, आकिञ्चञ्ञायतनन्ति इमानि सेसानि छ. विस्सन्दमानपुब्बताय विपुब्बकं. पग्घरमानलोहितताय लोहितकं. किमीनं पचलनेन पुळुवकं, चलितारम्मणं वुत्तं. वातपानविवरादीहि अन्तोपविट्ठस्स सूरियालोकादिकस्स चलनाकारो पञ्ञायतीति ओभासमण्डलारम्मणम्पि चलितारम्मणं वुत्तं. पुब्बभागेति पटिभागनिमित्तप्पवत्तिया पुब्बभागे. सन्निसिन्नमेवाति सन्तं निच्चलमेव.
देवेसूति कामावचरदेवेसु, तत्थ असुभानं पटिकूलस्स च आहारस्स अभावतो. अस्सासपस्सासानं ब्रह्मलोके अभावतो “आनापानस्सति चा”ति वुत्तं.
दिट्ठेनाति दिट्ठेन वत्थुना कारणभूतेन. गहेतब्बानीति उग्गहेतब्बानि, उप्पादेतब्ब-उग्गहनिमित्तानीति अत्थो. तेनाह “पुब्बभागे”ति-आदि. तस्साति कायगतासतिया. उच्छुसस्सादीनं पत्तेसु पचलमानवण्णग्गहणमुखेन वा तस्स गहेतब्बत्ता वुत्तं “वायोकसिणं दिट्ठफुट्ठेना”ति. न आदिकम्मिकेन गहेतब्बानीति आदिकम्मिकेन न गहेतब्बानि, भावनारम्भवसेन न पट्ठपेतब्बानि, हेट्ठिमे तयो ब्रह्मविहारे, कसिणेसु रूपावचरचतुत्थज्झानञ्च अनधिगन्त्वा सम्पादेतुं असक्कुणेय्यत्ता.
इमेसु पन कम्मट्ठानेसूति एत्थ कम्मट्ठानग्गहणेन यथारहं आरम्मणानं, झानानञ्च गहणं वेदितब्बं. सुखविहारस्साति दिट्ठधम्मसुखविहारस्स.
“एकादस कम्मट्ठानानि अनुकूलानी”ति उजुविपच्चनीकवसेन चेतं वुत्तं. एवं सेसेसुपि. वक्खति हि “सब्बञ्चेतन्”ति-आदि. अनुकूलानि रागविक्खम्भनस्स उपायभावतो. अट्ठ अनुकूलानीति योजना. एवं सेसेसु. एकन्ति इदं अनुस्सति-अपेक्खं अनुस्सतीसु एकन्ति, न मोहचरितवितक्कचरितापेक्खं तेसं अञ्ञस्सापि अनुकूलस्स अलब्भनतो “सद्धाचरितस्स पुरिमा छ अनुस्सतियो”ति इदं अतिसप्पायवसेन वुत्तं. इमस्सेव उजुविपच्चनीकं इमस्स अतिसप्पायन्ति गहेतब्बस्स विसेसस्स अभावतो सब्बचरितानं अनुकूलानि. परित्तन्ति सरावमत्तं, अप्पमाणन्ति ततो अधिकपमाणं. परित्तं वा सुप्पसरावमत्तं, अप्पमाणं अधिकपमाणं खलमण्डलादिकसिणभावेन परिग्गहितं.
चत्तारो धम्माति चत्तारो मनसिकरणीया धम्मा. उत्तरीति सीलसम्पदा, कल्याणमित्तता, सप्पायधम्मस्सवनं, वीरियं; पञ्ञाति इमेसु पञ्चसु धम्मेसु पतिट्ठानतो उपरि. असुभाति असुभभावना एकादससु असुभकम्मट्ठानेसु भावनानुयोगा. मेत्ताति अनोधिसो, ओधिसो वा पवत्ता मेत्ताभावना. आनापानस्सतीति सोळसवत्थुका आनापानस्सतिसमाधिभावना. वितक्कुपच्छेदायाति मिच्छावितक्कानं उपच्छिन्दनत्थाय. अनिच्चसञ्ञाति “सब्बे सङ्खारा अनिच्चा”ति (a. नि. 3.137; ध. प. 277; महानि. 27) एवं पवत्ता अनिच्चानुपस्सना. अस्मिमानसमुग्घातायाति “अस्मी”ति उप्पज्जनकस्स नवविधस्सापि मानस्स समुच्छिन्दनाय. एत्थ हि एकस्सेव चत्तारो धम्मा भावेतब्बा वुत्ता, न एकस्स चतुचरियताय. तेन विञ्ञायति “सब्बानिपि कम्मट्ठानानि सब्बाकुसलविक्खम्भनानि सब्बकुसलपरिब्रूहनानी”ति.
एकस्सेव सत्त कम्मट्ठानानि वुत्तानि, न चायस्मा राहुलो सब्बचरितोति अधिप्पायो. वचनमत्तेति “असुककम्मट्ठानं असुकचरितस्स अनुकूलन्”ति एवं वुत्तवचनमत्ते. अधिप्पायोति तथावचनस्स अधिप्पायो. सो पन “सब्बञ्चेतन्”ति-आदिना विभावितो एव.
48. “पियो गरू”ति-आदिना (a. नि. 7.37) वुत्तप्पकारं कल्याणमित्तं. “अत्तनो पत्तचीवरं सयमेव गहेत्वा”ति-आदिना वुत्तनयेन उपसङ्कमित्वा. सोमनस्समेव उप्पज्जति “एवं बहुपरिस्सयोयं अत्तभावो ठानेयेव मया निय्यातितो”ति. तेनाह “यथा ही”ति-आदि.
अतज्जनीयोति न तज्जेतब्बो न निग्गहेतब्बो. स्वायं अतज्जनीयभावो दोवचस्सताय वा सिया, आचरिये अनिविट्ठपेमताय वाति तदुभयं दस्सेतुं “दुब्बचो वा”ति-आदि वुत्तं. यो हि आचरियेन तज्जियमानो कोपञ्च दोसञ्च अपच्चयञ्च पातुकरोति, यो वा “किमस्स सन्तिके वासेना”ति पक्कमति, अयं दुविधोपि अतज्जनीयो. धम्मेनाति ओवादानुसासनिधम्मेन. गूळ्हं गन्थन्ति कम्मट्ठानगन्थं, सच्चपटिच्चसमुप्पादादिसहितं गम्भीरं सुञ्ञतापटिसंयुत्तञ्च.
तुम्हाकमत्थायाति वुत्तेति “सतपोरिसे पपाते पतनेन तुम्हाकं कोचि अत्थो होती”ति केनचि वुत्ते. घंसेन्तोति “मनुस्सकक्केन तुम्हाकं कोचि अत्थो”ति वुत्ते घंसेन्तो निरवसेसं अत्तभावं खेपेतुं उस्सहेय्यं. “मम अस्सासपस्सासनिरुन्धनेन तुम्हाकं कोचि रोगवूपसमादिको अत्थो अत्थी”ति केनचि वुत्ते. तीहिपि भिक्खूहि आचरिये भत्तिपवेदनमुखेन वीरियारम्भो एव पवेदितो.
49. अञ्ञत्थ पवत्तित्वापि चित्तं आगम्म यत्थ सेति, सो तस्स आसयो “मिगासयो” विय, आसयो एव अज्झासयो. सो दुविधो विपन्नो, सम्पन्नोति. तत्थ विपन्नो सस्सतादिमिच्छाभिनिवेसनिस्सितो. सम्पन्नो दुविधो वट्टनिस्सितो, विवट्टनिस्सितोति. तेसु विवट्टनिस्सितो अज्झासयो “सम्पन्नज्झासयेना”ति इधाधिप्पेतो. इदानि नं विभागेन दस्सेतुं “अलोभादीनं वसेना”ति-आदि वुत्तं. तत्थ छहाकारेहीति अलुब्भनादीहि छहि आकारेहि. सम्पन्नज्झासयेनाति पुब्बभागियानं सीलसम्पदादीनं साधनवसेन, लोकुत्तरानं उपनिस्सयभावेन च सम्पन्नो अज्झासयो एतस्साति सम्पन्नज्झासयो, तेन. अलोभादयो हि अनेकदोसविधमनतो, अनेकगुणावहतो च सत्तानं बहुकारा विसेसतो योगिनो. तथा हि अलोभादयो मच्छेरमलादीनं पटिपक्खभावेन पवत्तन्ति. वुत्तं हेतं (ध. स. अट्ठ. 1 मूलरासीवण्णना)–
“अलोभो मच्छेरमलस्स पटिपक्खो, अदोसो दुस्सील्यमलस्स, अमोहो कुसलेसु धम्मेसु अभावनाय. अलोभो चेत्थ दानहेतु, अदोसो सीलहेतु, अमोहो भावनाहेतु. तेसु च अलोभेन अनधिकं गण्हाति लुद्धस्स अधिकग्गहणतो, अदोसेन अनूनं दुट्ठस्स ऊनग्गहणतो, अमोहेन अविपरीतं मूळ्हस्स विपरीतग्गहणतो.
“अलोभेन चेत्थ विज्जमानं दोसं दोसतो धारेन्तो दोसे पवत्तति, लुद्धो हि दोसं पटिच्छादेति. अदोसेन विज्जमानं गुणं गुणतो धारेन्तो गुणे पवत्तति, दुट्ठो हि गुणं मक्खेति. अमोहेन याथावसभावं याथावसभावतो धारेन्तो याथावसभावे पवत्तति मूळ्हो हि तच्छं ‘अतच्छन्’ति, अतच्छञ्च ‘तच्छन्’ति गण्हाति. अलोभेन च पियविप्पयोगदुक्खं न होति लुद्धस्स पियसब्भावतो, पियविप्पयोगासहनतो च, अदोसेन अप्पियसम्पयोगदुक्खं न होति दुट्ठस्स अप्पियसब्भावतो, अप्पियसम्पयोगासहनतो च, अमोहेन इच्छितालाभदुक्खं न होति, अमूळ्हस्स हि ‘तं कुतेत्थ लब्भा’ति एवमादिपच्चवेक्खणसब्भावतो.
“अलोभेन चेत्थ जातिदुक्खं न होति अलोभस्स तण्हापटिपक्खतो, तण्हामूलकत्ता च जातिदुक्खस्स, अदोसेन जरादुक्खं न होति तिक्खदोसस्स खिप्पं जरासम्भवतो, अमोहेन मरणदुक्खं न होति, सम्मोहमरणञ्हि दुक्खं, न च तं अमूळ्हस्स होति. अलोभेन च गहट्ठानं, अमोहेन पब्बजितानं, अदोसेन पन सब्बेसम्पि सुखसंवासता होति.
“विसेसतो चेत्थ अलोभेन पेत्तिविसये उपपत्ति न होति, येभुय्येन हि सत्ता तण्हाय पेत्तिविसयं उपपज्जन्ति, तण्हाय च पटिपक्खो अलोभो. अदोसेन निरये उपपत्ति न होति, दोसेन हि चण्डजातिताय दोससदिसं निरयं उपपज्जन्ति, दोसस्स च पटिपक्खो अदोसो. अमोहेन तिरच्छानयोनियं निब्बत्ति न होति, मोहेन हि निच्चसम्मूळ्हं तिरच्छानयोनिं उपपज्जन्ति, मोहपटिपक्खो च अमोहो. एतेसु च अलोभो रागवसेन उपगमनस्स अभावकरो, अदोसो दोसवसेन अपगमनस्स, अमोहो मोहवसेन अमज्झत्तभावस्स.
“तीहिपि चेतेहि यथापटिपाटिया नेक्खम्मसञ्ञा अब्यापादसञ्ञा अविहिंसासञ्ञाति इमा तिस्सो, असुभसञ्ञा अप्पमाणसञ्ञा धातुसञ्ञाति इमा च तिस्सो सञ्ञायो होन्ति. अलोभेन पन कामसुखल्लिकानुयोग-अन्तस्स, अदोसेन अत्तकिलमथानुयोग-अन्तस्स परिवज्जनं होति, अमोहेन मज्झिमाय पटिपत्तिया पटिपज्जनं. तथा अलोभेन अभिज्झाकायगन्थस्स पभेदनं होति, अदोसेन ब्यापादकायगन्थस्स, अमोहेन सेसगन्थद्वयस्स. पुरिमानि च द्वे सतिपट्ठानानि पुरिमानं द्विन्नं आनुभावेन, पच्छिमानि पच्छिमस्सेव आनुभावेन इज्झन्ति.
“अलोभो चेत्थ आरोग्यस्स पच्चयो होति, अलुद्धो हि लोभनीयम्पि असप्पायं न सेवति, तेन अरोगो होति. अदोसो योब्बनस्स, अदुट्ठो हि वलितपलितावहेन दोसग्गिना अडय्हमानो दीघरत्तं युवा होति. अमोहो दीघायुकताय, अमूळ्हो हि हिताहितं ञत्वा अहितं परिवज्जेन्तो, हितञ्च पटिसेवमानो दीघायुको होति.
“अलोभो चेत्थ भोगसम्पत्तिया पच्चयो चागेन भोगपटिलाभतो, अदोसो मित्तसम्पत्तिया मेत्ताय मित्तानं पटिलाभतो, अपरिहानतो च, अमोहो अत्तसम्पत्तिया, अमूळ्हो हि अत्तनो हितमेव करोन्तो अत्तानं सम्पादेति. अलोभो च दिब्बविहारस्स पच्चयो होति, अदोसो ब्रह्मविहारस्स, अमोहो अरियविहारस्स.
“अलोभेन चेत्थ सकपक्खेसु सत्तसङ्खारेसु निब्बुतो होति तेसं विनासेन अभिसङ्गहेतुकस्स दुक्खस्स अभावा, अदोसेन परपक्खेसु, अदुट्ठस्स हि वेरीसुपि वेरिसञ्ञाय अभावतो, अमोहेन उदासीनपक्खेसु अमूळ्हस्स सब्बाभिसङ्गताय अभावतो.
“अलोभेन च अनिच्चदस्सनं होति, लुद्धो हि उपभोगासाय अनिच्चेपि सङ्खारे अनिच्चतो न पस्सति. अदोसेन दुक्खदस्सनं, अदोसज्झासयो हि परिच्चत्त-आघातवत्थुपरिग्गहो सङ्खारेयेव दुक्खतो पस्सति. अमोहेन अनत्तदस्सनं, अमूळ्हो हि याथावगहणकुसलो अपरिणायकं खन्धपञ्चकं अपरिणायकतो बुज्झति. यथा च एतेहि अनिच्चदस्सनादीनि, एवं एतेपि अनिच्चदस्सनादीहि होन्ति. अनिच्चदस्सनेन हि अलोभो होति, दुक्खदस्सनेन अदोसो, अनत्तदस्सनेन अमोहो. को हि नाम ‘अनिच्चमिदन्’ति सम्मा ञत्वा तस्सत्थाय पिहं उप्पादेय्य, सङ्खारे वा ‘दुक्खन्’ति जानन्तो अपरम्पि अच्चन्ततिखिणं कोधदुक्खं उप्पादेय्य, अत्तसुञ्ञतञ्च बुज्झित्वा पुन सम्मोहं आपज्जेय्या”ति.
तेन वुत्तं “पुब्बभागियानं सीलसम्पदादीनं साधनवसेन लोकुत्तरानं, उपनिस्सयभावेन च सम्पन्नो अज्झासयो एतस्साति सम्पन्नज्झासयो”ति. तेनाह “एवं तिस्सन्नं बोधीनं अञ्ञतरं पापुणाती”ति.
इदानि ते अज्झासये पाळियाव विभावेतुं “यथाहा”ति-आदि वुत्तं. तत्थ छाति गणनपरिच्छेदो. अज्झासयाति परिच्छिन्नधम्मनिदस्सनं. उभयं पन एकज्झं कत्वा छब्बिधा अज्झासयाति अत्थो. बोधिसत्ताति बुज्झनकसत्ता, बोधिया वा नियतभावेन सत्ता लग्गा, अधिमुत्ता तन्निन्ना तप्पोणाति अत्थो. बोधिपरिपाकाय संवत्तन्तीति यथाभिनीहारं अत्तना पत्तब्बबोधिया परिपाचनाय भवन्ति. अलोभज्झासयाति अलुब्भनाकारेन पवत्त-अज्झासया, आदितो “कथं नु खो मयं सब्बत्थ, सब्बदा च अलुद्धा एव हेस्सामा”ति, मज्झे च अलुब्भनवसेनेव, पच्छा च तस्सेव रोचनवसेन पवत्त-अज्झासया. लोभे दोसदस्साविनोति लुब्भनलक्खणे लोभे सब्बप्पकारेन आदीनवदस्साविनो. इदं तस्स अज्झासयस्स एकदेसतो ब्रूहनाकारदस्सनं. लोभे हि आदीनवं, अलोभे च आनिसंसं पस्सन्तस्स अलोभज्झासयो परिवड्ढति, स्वायं तत्थ आदीनवानिसंसदस्सनविधि विभावितोयेव. सेसपदेसुपि इमिना नयेन अत्थो वेदितब्बो. अयं पन विसेसो– नेक्खम्मन्ति इध पब्बज्जा. पविवेको तदङ्गविवेको, विक्खम्भनविवेको, कायविवेको, चित्तविवेको च. निस्सरणं निब्बानं. सब्बभवगतीसूति सब्बेसु भवेसु, सब्बासु च गतीसु. तदधिमुत्ततायाति यदत्थं भावनानुयोगो, यदत्था च पब्बज्जा, तदधिमुत्तेन. तेनेवाह “समाधाधिमुत्तेना”ति-आदि.
50. “किं चरितोसी”ति पुच्छितो सचे “न जानामी”ति वदेय्य, “के वा ते धम्मा बहुलं समुदाचरन्ती”ति पुच्छितब्बो. किं वाति किं असुभं वा अनुस्सतिट्ठानं वा अञ्ञं वा. किं ते मनसि करोतो फासु होतीति चित्तस्स एकग्गभावेन सुखं होति. चित्तं नमतीति पकतियाव अभिरतिवसेन नमति. एवमादीहीति आदि-सद्देन इरियापथादीनं सङ्गहो दट्ठब्बो. तेपि हि न सब्बस्स एकंसतो ब्यभिचारिनो एव. तथा हि समुदाचारो पुच्छितब्बो वुत्तो. “असुकञ्च असुकञ्च मनसिकारविधिं कतिपयदिवसं अनुयुञ्जाही”ति च वत्तब्बो.
“पकतिया उग्गहितकम्मट्ठानस्सा”ति इदं यं कम्मट्ठानं गहेतुकामो, तत्थ सज्झायवसेन वा मनसिकारवसेन वा कतपरिचयं सन्धाय वुत्तं. एकं द्वे निसज्जानीति एकं वा द्वे वा उण्हासनानि. सज्झायं कारेत्वा अत्तनो सम्मुखाव अधीयापेत्वा दातब्बं, सो चे अञ्ञत्थ गन्तुकामोति अधिप्पायो. तेनाह “सन्तिके वसन्तस्सा”ति. आगतागतक्खणे कथेतब्बं, पवत्तिं सुत्वाति अधिप्पायो.
पथवीकसिणन्ति पथवीकसिणकम्मट्ठानं. कतस्साति कतस्स कसिणस्स. तं तं आकारन्ति आचरियेन कम्मट्ठाने वुच्चमाने पदपदत्थाधिप्पाय-ओपम्मादिकं अत्तनो ञाणस्स पच्चुपट्ठितं तं तं आकारं, यं यं निमित्तन्ति वुत्तं. उपनिबन्धित्वाति उपनेत्वा निबद्धं विय कत्वा, हदये ठपेत्वा अपमुस्सन्तं कत्वाति अत्थो. एवं सुट्ठु उपट्ठितस्सतिताय निमित्तं गहेत्वा तत्थ सम्पजानकारिताय सक्कच्चं सुणन्तेन. तन्ति तं यथावुत्तं सुग्गहितं निस्साय. इतरस्साति तथा अगण्हन्तस्स. सब्बाकारेनाति कस्सचिपि पकारस्स तत्थ असेसितत्ता वुत्तं.

कम्मट्ठानग्गहणनिद्देसवण्णना निट्ठिता.

इति ततियपरिच्छेदवण्णना.