तत्थ महाभूतेकदेसतोति भूतमिदन्ति, भिक्खवे, समनुपस्सथाति-आदीसु (म. नि. 1.401) हि अविसेसेन खन्धपञ्चकं भूतन्ति वुच्चति. तत्थ यदिदं कामभवे, रूपभवे, पञ्चवोकारभवे, एकच्चे च सञ्ञीभवे पवत्तं खन्धपञ्चकं, तं महाविसयताय महाभूतन्ति वत्तब्बतं अरहति. पथवी-आदयो पन चतस्सो धातुयो तस्स महाभूतस्स एकदेसभूता महाभूताति वुच्चन्ति. समुदायेसु हि पवत्तवोहारा अवयवेसुपि दिस्सन्ति यथा समुद्दो दिट्ठो, पटो दड्ढोति च. महाभूतसमञ्ञतोति तदधीनवुत्तिताय भवन्ति एत्थ उपादारूपानीति भूतानि, पथवी-आदयो चतस्सो धातुयो. सा पनायमेतासु भूतसमञ्ञा अनञ्ञत्थवुत्तिताय उपादारूपानं अविपरीतट्ठा, लोकस्स चेता बहूपकारा, चक्खुसमुद्दादीनं निस्सयभूता चाति महन्तानि भूतानीति समञ्ञायिंसु. महाभूतसन्निस्सयतोति महन्तानं महानुभावानं महासम्मतमन्धातुप्पभुतीनं रञ्ञं, सक्कादीनं देवानं, वेपचित्ति-आदीनं असुरानं, महाब्रह्मादीनं ब्रह्मानं, गुणतो वा महन्तानं बुद्धानं, पच्चेकबुद्धानं, सावकानं उपादायुपादाय वा सब्बेसम्पि भूतानं सत्तानं निस्सयभूतताय महन्ता भूता एतेसूति महाभूता. चातुमहाभूतिको हि नेसं कायोति. महाभूतभावतोति बहुभूतभावतो. अयं हि महा-सद्दो महाजनो सन्निपतितोति-आदीसु बहुभावे दिस्सति. पथवी-आदयो च धातुयो एकस्मिम्पि अत्तभावे अपरिमेय्यप्पभेदा पवत्तन्ति. तस्मा महन्ता बहू अनेकसतसहस्सप्पभेदा भूताति महाभूता. महाभूतपरियोसानतोति महाभूतस्स वसेन परियोसानप्पत्तितो.
कालो घसति भूतानि, सब्बानेव सहत्तना;
यो च कालघसो भूतो, स भूतपचनिं पचीति. (जा. 1.2.190)
हि एवमादीसु खीणासवो भूतोति वुत्तो. सो हि उच्छिन्नभवनेत्तिकताय आयतिं अप्पटिसन्धिकत्ता एकन्ततो भूतोति वुच्चति, न इतरे, भविस्सन्तीति वोहारं अनतीतत्ता. भूतो एव इध पूजावसेन महाभूतोति वुत्तो यथा महाखीणासवो, महामोग्गल्लानोति च. इमासञ्च धातूनं अनादिमति संसारे पबन्धवसेन पवत्तमानानं यथावुत्तस्स महाभूतस्सेव सन्ताने परियोसानप्पत्ति, नाञ्ञत्र. तस्मा महाभूते भूता परियोसानं पत्ताति महाभूता पुरिमपदे भूत-सद्दस्स लोपं कत्वा. एवमेता धातुयो महाभूतेकदेसतादीहि महाभूताति वेदितब्बा. पथवी-आदीनं कक्खळपग्घरणादिविसेसलक्खणसमङ्गिता अपरिच्चत्तधातुलक्खणानंयेवाति आह धातुलक्खणं अनतीतत्ताति. न हि सामञ्ञपरिच्चागेन विसेसो, विसेसनिरपेक्खं वा सामञ्ञं पवत्तति. तथा हि वदन्ति
तमत्थापेक्खतो भेदं, ससामञ्ञं जहाति नो;
गण्हाति संसयुप्पादा, समेवेकत्थकं द्वयन्ति.
सलक्खणधारणेन चाति येन सलक्खणधारणेन धातुयोति वुच्चन्ति, तेनेव धम्मातिपि वुच्चन्ति उभयथापि निस्सत्तनिज्जीवताय एव विभावनतो. तेनेवाह छधातुरोयं भिक्खु पुरिसो, धम्मेसु धम्मानुपस्सी विहरतीति च. अरूपानं खणतो रूपानं खणस्स नाति-इत्तरतायाह अत्तनो खणानुरूपन्ति. धरणेनाति ठानेन, पवत्तनेनाति अत्थो. खयट्ठेनाति खणभङ्गुताय. भयट्ठेनाति उदयवयपटिपीळनादिना सप्पटिभयताय. असारकट्ठेनाति अत्तसारविरहेन. 353. सहुप्पन्नाव एताति एता चतस्सो धातुयो सह उप्पन्नाव सह पवत्तमानाव समानकाले लब्भमानापि अवकंसतो सब्बपरियन्तिमे उतुचित्ताहारसमुट्ठानेसु सुद्धट्ठके, कम्मजेसु जीवितनवकेति एकेकस्मिं सुद्धट्ठकादिकलापेपि पदेसेन अविनिब्भुत्ता विसुं विसुं अनिद्दिसितब्बट्ठानताय. यत्थ हि तिस्सन्नं धातूनं पतिट्ठावसेन पथवी, तत्थेव तस्सा आबन्धनपरिपाचनसमुदीरणवसेन इतरा. एस नयो सेसासुपि. 354. पुरिमा द्वे गरुकत्ता सभागा अञ्ञमञ्ञन्ति अधिप्पायो. एत्थ च ननु पथवियापि लहुभावो अत्थि. तथा हि सा कक्खळं मुदुकं सण्हं फरुसं गरुकं लहुकन्ति निद्दिट्ठा, आपेपि लहुभावो लब्भतेवाति? न, निप्परियायगरुभावस्स अधिप्पेतत्ता. गरुभावो एव हि पथवीधातुया गरुतरं उपादाय लहुभावोति परियायेन वुत्तो सीतभावो विय तेजोधातुया. यदि एवं रूपस्स लहुताति कथं? अयम्पि वुत्तनया एव लहुताकारं उपादाय लब्भनतो. न हि परिच्छेदविकारलक्खणानि परमत्थतो लब्भन्ति निप्फन्नरूपानं अवत्थाविसेससभावतो. तस्मा परमत्थसिद्धं गरुभावं सन्धाय वुत्तं पुरिमा द्वे गरुकत्ता सभागाति. तथाति पदेन सभागाति इममत्थं उपसंहरति. द्वेति पन इदं यथा पुरिमाति एत्थ, एवं पच्छिमाति एत्थापि आनेत्वा सम्बन्धितब्बं. विसभागा गरुकलहुकभावतोति अधिप्पायो. यथा च गरुकलहुकभावेहि, एवं पेय्यभावापेय्यभावेहि च सभागविसभागता योजेतब्बा. 355. अज्झत्तिका हेट्ठा वुत्त-अज्झत्तिका, सत्तसन्तानपरियापन्नाति अत्थो. विञ्ञाणवत्थु विञ्ञत्ति-इन्द्रियानन्ति चक्खादीनं छन्नं विञ्ञाणवत्थूनं, द्विन्नं विञ्ञत्तीनं, इत्थिपुरिसिन्द्रियजीवितिन्द्रियानञ्च. ये पन विञ्ञाणवत्थूति हदयवत्थु गहितन्ति वदन्ति, तेसं इन्द्रिय-ग्गहणेन अट्ठन्नम्पि रूपिन्द्रियानं गहणं वेदितब्बं. वुत्तविपरीतप्पकाराति इदं बाहिरानं धातूनं यथा सब्बसो विञ्ञाणवत्थुविञ्ञत्ति-इन्द्रियानं अनिस्सयता च इरियापथविरहो च वुत्तविपरियायो, एवं चतुसमुट्ठानतापीति कत्वा वुत्तं, न लक्खणरूपस्स विय कुतोचिपि समुट्ठानस्स अभावतो उतुसमुट्ठानताय तासं. लहुतादिनिस्सयतापि अज्झत्तिकानं धातूनं वत्तब्बा, न वा वत्तब्बा. विञ्ञत्ति-ग्गहणं हि लक्खणन्ति. 356. इतराहीति आपोतेजोवायुधातूहि. एकसङ्गहाति सजातिसङ्गहेन एकसङ्गहा. समानजातियानं हि सङ्गहो सहजातिसङ्गहो. तेनाह समुट्ठाननानत्ताभावतोति. 357. तिण्णं महाभूतानं पतिट्ठा हुत्वा पच्चयो होतीति येहि महाभूतेहि सम्पिण्डनवसेन सङ्गहिता, परिपाचनवसेन अनुपालिता, समुदीरणवसेन वित्थम्भिता च, तेसं अत्तना सहजातानं तिण्णं महाभूतानं पतिट्ठा हुत्वा ततो एव सन्धारणवसेन अवस्सयो होति, वुत्तनयेन वा पतिट्ठा हुत्वा सहजातादिवसेन पच्चयो होतीति. एस नयो सेसासुपि. 358. यदिपि अञ्ञमञ्ञ-आभोगपच्चवेक्खणरहिता एते धम्माति हेट्ठा धातूनं असमन्नाहारता दस्सिता एव, अथापि इमिनाव नयेन विसुं कम्मट्ठानपरिग्गहो कातब्बोति दस्सेन्तो पथवीधातु चेत्थाति-आदिमाह. तत्थ पथवीधातु चेत्थाति च-सद्दो सम्पिण्डनत्थो, तेन अयम्पि एको मनसिकारप्पकारोति दीपेति. एत्थाति एतासु धातूसु. अहं पथवीधातूति वा पच्चयो होमीति वा न जानातीति अत्तनि विय अत्तनो किच्चे च आभोगाभावं दस्सेत्वा उपकारकस्स विय उपकत्तब्बानम्पि आभोगाभावं दस्सेतुं इतरानिपीति-आदि वुत्तं. सब्बत्थाति सब्बासु धातूसु, तत्थापि अत्तकिच्चुपकत्तब्बभेदेसु सब्बेसु. 359. पच्चयविभागतोति पच्चयधम्मविभागतो चेव पच्चयभावविभागतो च. पच्चयतोति हि इमिना पथवी-आदीनं अञ्ञासाधारणो पतिट्ठाभावादिना सेसभूतत्तयस्स पच्चयभावो वुत्तो. इध पन येहि धम्मेहि पथवी-आदीनं उप्पत्ति, तेसं पथवी-आदीनञ्च अनवसेसतो पच्चयभावविभागो वुच्चतीति अयं इमेसं द्विन्नं आकारानं विसेसो. कम्मन्ति कुसलाकुसलं रूपुप्पादकं कम्मं. चित्तन्ति यं किञ्चि रूपुप्पादकं चित्तं. आहारोति अज्झत्तिको रूपुप्पादको आहारो. उतूति यो कोचि उतु, अत्थतो तेजोधातु. कम्ममेवाति अवधारणं समुट्ठानसङ्कराभावदस्सनत्थं, तेन अकम्मजानम्पि केसञ्चि कम्मस्स परियायपच्चयभावो दीपितो होति. तथा हि वक्खति कम्मपच्चयचित्तसमुट्ठानन्ति-आदि. ननु च कम्मसमुट्ठानानं कम्मतो अञ्ञेनपि पच्चयेन भवितब्बन्ति? भवितब्बं, सो पन कम्मगतिकोवाति पटियोगीनिवत्तनत्थं अवधारणं कतं, तेनाह न चित्तादयोति. चित्तादिसमुट्ठानानन्ति एत्थापि अयमत्थो यथारहं वत्तब्बो. इतरेति चित्तादितो अञ्ञे. जनकपच्चयोति समुट्ठापकतं सन्धाय वुत्तं, पच्चयो पन कम्मपच्चयोव. वुत्तं हि कुसलाकुसला चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयोति (पट्ठा. 1.1.427). सेसानन्ति चित्तादिसमुट्ठानानं. परियायतो उपनिस्सयपच्चयो होतीति पट्ठाने (पट्ठा. 1.1.9) अरूपानंयेव उपनिस्सयपच्चयस्स आगतत्ता निप्परियायेन रूपधम्मानं उपनिस्सयपच्चयो नत्थि. सुत्ते पन पुग्गलं उपनिस्साय वनसण्डं उपनिस्सायाति वचनतो सुत्तन्तिकपरियायेन विना अभावो उपनिस्सयपच्चयोति वेदितब्बो. चित्तं जनकपच्चयो होतीति सहजातनिस्सयाहारादिवसेन पच्चयो होन्तं चित्तं समुट्ठापकतं उपादाय जनकपच्चयो होतीति वुत्तं. आहार-उतूसुपि एसेव नयो. एवं कम्मादीनं पच्चयधम्मानं वसेन धातूसु पच्चयविभागं दस्सेत्वा इदानि तंसमुट्ठानानं धातूनम्पि वसेन पच्चयविभागं दस्सेन्तो पठमं ताव कम्मसमुट्ठानं महाभूतन्ति-आदिना उद्दिसित्वा पुन तत्थ कम्मसमुट्ठाना पथवीधातूति-आदिना निद्दिसति. तत्थ कम्मसमुट्ठाना पथवीधातूति कम्मसमुट्ठानं महाभूतन्ति एत्थ सामञ्ञतो वुत्ता कम्मजपथवीधातु. कम्मसमुट्ठानानं इतरासन्ति कम्मजानं आपोधातु-आदीनं तिस्सन्नं धातूनं सहुप्पत्तिया अत्तनो उपकारकानं तासं उपकारकतो, आधारभावतो, उप्पादतो याव भङ्गाधरणतो, विगमाभावतो च सहजात-अञ्ञमञ्ञनिस्सय-अत्थि-अविगतवसेन चेव पतिट्ठावसेन च पच्चयो होति, होन्ती च कम्मं विय अत्तनो, तासञ्च न जनकवसेन पच्चयो होति असमुट्ठापकत्ता तासं. कामञ्चेत्थ निस्सयपच्चय-ग्गहणेनेव पतिट्ठाभावो सङ्गहितो, पथवीधातुया पन अनञ्ञसाधारणकिच्चं सहजातानं पतिट्ठाभावोति इमं विसेसं दस्सेतुं पतिट्ठावसेन चाति विसुं कत्वा वुत्तं. आबन्धनवसेन चाति-आदीसुपि एसेव नयो. तिसन्ततिमहाभूतानन्ति उतुचित्ताहारसमुट्ठानानं चतुमहाभूतानं अञ्ञमञ्ञं अवोकिण्णानं, अविच्छेदेन पवत्तिं उपादाय सन्ततीति सन्ततिग्गहणं. पथवीधातुया पतिट्ठाभावो नाम सहजातानं धम्मानंयेवाति आह न पतिट्ठावसेनाति. न आबन्धनवसेनाति-आदीसुपि एसेव नयो. एत्थाति एतेसु कम्मसमुट्ठानमहाभूतेसु. चित्तसमुट्ठाना पथवीधातु चित्तसमुट्ठानानं इतरासन्ति-आदीसु सुकरो तन्तिनयो नेतुन्ति चित्त-आहार
पे
एसेव नयोति अतिदिसति. सहजातादिपच्चयवसप्पवत्तासु च पनाति एत्थ च-सद्दो समुच्चयत्थो, पन-सद्दो विसेसत्थो, तदुभयेन च यथावुत्तसहजातादिपच्चयेहि पवत्तमाना धातुयो इमिना विसेसेन पवत्तन्तीति इममत्थं दीपेति. इदानि तं विसेसं दस्सेतुं एकं पटिच्चातिगाथमाह. तत्थ एकं धातुं पटिच्च तिस्सो धातुयो चतुधा सम्पवत्तन्ति, तिस्सो धातुयो पटिच्च एकाव धातु चतुधा सम्पवत्तति, द्वे धातुयो पटिच्च द्वे धातुयो छधा सम्पवत्तन्तीति योजना. अत्थो पन पथवी-आदीसु एकेकिस्सा पच्चयभावे इतरासं तिस्सन्नं तिस्सन्नं पच्चयुप्पन्नताति अयमेको चतुक्को, तिस्सन्नं तिस्सन्नं पच्चयभावे इतराय एकेकिस्सा पच्चयुप्पन्नताति अयमपरो चतुक्को, पठमदुतिया, ततियचतुत्था, पठमततिया, दुतियचतुत्था, पठमचतुत्था, दुतियततियाति इमासं द्विन्नं द्विन्नं पच्चयभावे तत्थ तत्थ इतरासं द्विन्नं द्विन्नं पच्चयुप्पन्नताति अयमेको छक्को. एवं पच्चयभावेन चतुधा, छधा च पवत्तमानानं एककद्विकतिकवसेन तिकदुक-एककवसेन च यथाक्कमं पच्चयपच्चयुप्पन्नताविभागो वेदितब्बो. अयञ्च पच्चयभावो सहजात-अञ्ञमञ्ञनिस्सय-अत्थि-अविगतपच्चयवसेन, तत्थापि च अञ्ञमञ्ञमुखेनेव वेदितब्बो. यं सन्धाय वुत्तं पटिच्चवारे एकं महाभूतं पटिच्च तयो महाभूता, तयो महाभूते पटिच्च एकं महाभूतं, द्वे महाभूते पटिच्च द्वे महाभूता उप्पज्जन्तीति (पट्ठा. 1.1.53). अभिक्कमपटिक्कमादीति आदि-सद्देन आदानविस्सज्जनादिकायिककिरियाकरणस्स सङ्गहो दट्ठब्बो. उप्पीळनस्स पच्चयो होति घट्टनकिरियाय पथवीधातुवसेन सिज्झनतो. सावाति पथवीधातुयेव. आपोधातुया अनुगता आपोधातुया तत्थ अप्पधानभावं, पथवीधातुया च पधानभावन्ति पतिट्ठाभावे विय पतिट्ठापनेपि सातिसयकिच्चत्ता तस्सा पतिट्ठापनस्स पादट्ठपनस्स पच्चयो होतीति सम्बन्धो. अवक्खेपनस्साति अधोनिक्खिपनस्स. तत्थ च गरुतरसभावाय आपोधातुया सातिसयो ब्यापारोति आह पथवीधातुया अनुगता आपोधातूति. तथा उद्धङ्गतिका तेजोधातूति उद्धरणे वायोधातुया तस्सा अनुगतभावो वुत्तो. तिरियं गतिकाय वायोधातुया अतिहरणवीतिहरणेसु सातिसयो ब्यापारोति तेजोधातुया तस्सा अनुगतभावो गहितो. तत्थ ठितट्ठानतो अभिमुखं पादस्स हरणं अतिहरणं, पुरतो हरणं. ततो थोकं वीतिक्कम्म हरणं वीतिहरणं, पस्सतो हरणं. एकेकेन मुखेनाति पत्थटत्ता पथवीति-आदिना (विसुद्धि. 1.347) विभत्तेसु तेरससु आकारेसु एकेकेन धातूनं परिग्गण्हनमुखेन. स्वायन्ति सो अयं उपचारसमाधि. कथं पनस्स ववत्थानपरियायोति आह चतुन्नं धातूनन्ति-आदि. 360. इदानि इमिस्सा भावनाय आनिसंसे दस्सेतुं इदञ्च पनाति-आदि वुत्तं. सुञ्ञतं अवगाहतीति धातुमत्ततादस्सनेन रूपकायस्स अनत्तकतं ववत्थापयतो तदनुसारेन नामकायस्सापि अनत्तकता सुपाकटा होतीति सब्बसो अत्तसुञ्ञतं परियोगाहति तत्थ पतिट्ठहति. सत्तसञ्ञं समुग्घातेतीति ततो एव सत्तो पोसो इत्थी पुरिसोति एवं पवत्तं अयाथावसञ्ञं उग्घातेति समूहनति. वाळमिगयक्खरक्खसादिविकप्पं अनावज्जमानोति ससन्ताने विय परसन्तानेपि धातुमत्तताय सुदिट्ठत्ता खीणासवो विय इमे सीहब्यग्घादयो वाळमिगा, इमे यक्खरक्खसाति एवमादिविकप्पं अकरोन्तो भयभेरवं सहति अभिभवति. यथावुत्तविकप्पनापज्जनं हि भयभेरवसहनस्स कारणं वुत्तं. उग्घातो उप्पिलावितत्तं. निग्घातो दीनभावप्पत्ति. महापञ्ञो च पन होति धातुवसेन काये सम्मदेव घनविनिब्भोगस्स करणतो. तथा हिदं कम्मट्ठानं बुद्धिचरितस्स अनुकूलन्ति वुत्तं, सुगतिपरायणो वा इन्द्रियानं अपरिपक्कतायन्ति अधिप्पायो.
एकूनवीसतिभावनानयपटिमण्डितस्स
चतुधातुववत्थाननिद्देसस्स लीनत्थवण्णना निट्ठिता.
361. को समाधीति-आदिना सरूपादिपुच्छा यावदेव विभागावबोधनत्था. सरूपादितो हि ञातस्स पभेदो वुच्चमानो सुविञ्ञेय्यो होति सङ्खेपपुब्बकत्ता वित्थारस्स, वित्थारविधिना च सङ्खेपविधि सङ्गय्हतीति समाधिस्स वित्थारं भावनानयञ्च दस्सेतुन्ति वुत्तं. अथ वा को समाधीति-आदिनापि समाधिस्सेव पकारभेदो दस्सीयति, भावनानिसंसोपि भावनानयनिस्सितो एवाति अधिप्पायेन वित्थारं भावनानयञ्च दस्सेतुन्ति वुत्तं. सब्बप्पकारतोति पलिबोधुपच्छेदादिकस्स सब्बस्स भावनाय पुब्बकिच्चस्स करणप्पकारतो चेव सब्बकम्मट्ठानभावनाविभावनतो च. समत्ता होतीति वत्वा तमेव समत्तभावं विभावेतुं दुविधोयेवाति-आदि वुत्तं. इध अधिप्पेतो समाधीति लोकियसमाधिं आह. दससु कम्मट्ठानेसूति यानि हेट्ठा उपचारावहानीति वुत्तानि दस कम्मट्ठानानि, तेसु. अप्पनापुब्बभागचित्तेसूति अप्पनाय पुब्बभागचित्तेसु अट्ठन्नं झानानं पुब्बभागचित्तुप्पादेसु. एकग्गताति एकावज्जनवीथियं, नानावज्जनवीथियञ्च एकग्गता. अवसेसकम्मट्ठानेसूति अप्पनावहानीति वुत्तेसु तिंसकम्मट्ठानेसु.