सम्बहुलसुत्तन्तसंसन्दना
672. सो एवं याथावसरसतो नामरूपं ववत्थपेत्वा सुट्ठुतरं “सत्तो पुग्गलो”ति इमिस्सा लोकसमञ्ञाय पहानत्थाय सत्तसम्मोहस्स समतिक्कमत्थाय असम्मोहभूमियं चित्तं ठपनत्थाय सम्बहुलसुत्तन्तवसेन “नामरूपमत्तमेविदं, न सत्तो, न पुग्गलो अत्थी”ति एतमत्थं संसन्देत्वा ववत्थपेति. वुत्तञ्हेतं–
“यथापि अङ्गसम्भारा, होति सद्दो रथो इति;
एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुती”ति. (सं. नि. 1.171).
अपरम्पि वुत्तं, “सेय्यथापि, आवुसो, कट्ठञ्च पटिच्च वल्लिञ्च पटिच्च मत्तिकञ्च पटिच्च तिणञ्च पटिच्च आकासो परिवारितो अगारन्त्वेव सङ्खं गच्छति, एवमेव खो, आवुसो, अट्ठिञ्च पटिच्च न्हारुञ्च पटिच्च मंसञ्च पटिच्च चम्मञ्च पटिच्च आकासो परिवारितो रूपन्त्वेव सङ्खं गच्छती”ति (म. नि. 1.306). अपरम्पि वुत्तं–
“दुक्खमेव हि सम्भोति, दुक्खं तिट्ठति वेति च;
नाञ्ञत्र दुक्खा सम्भोति, नाञ्ञं दुक्खा निरुज्झती”ति. (सं. नि. 1.171).