दोमनस्सं

547. दोमनस्सं नाम मानसं दुक्खं. तं चित्तपीळनलक्खणं, मनोविघातरसं, मानसब्याधिपच्चुपट्ठानं. दुक्खं पन दुक्खदुक्खतो कायिकदुक्खावहनतो च. चेतोदुक्खसमप्पिता हि केसे पकिरिय कन्दन्ति, उरानि पटिपिसन्ति, आवट्टन्ति, विवट्टन्ति, उद्धंपादं पपतन्ति, सत्थं आहरन्ति, विसं खादन्ति, रज्जुया उब्बन्धन्ति, अग्गिं पविसन्तीति तं नानप्पकारकं दुक्खमनुभवन्ति. तेनेतं वुच्चति–
“पीळेति यतो चित्तं, कायस्स च पीळनं समावहति;
दुक्खन्ति दोमनस्सं, विदोमनस्सा ततो आहू”ति.

अयं दोमनस्से विनिच्छयो.