पञ्चवसीकथा

78. तत्रिमा पञ्च वसियो आवज्जनवसी, समापज्जनवसी, अधिट्ठानवसी, वुट्ठानवसी, पच्चवेक्खणवसीति. पठमं झानं यत्थिच्छकं यदिच्छकं यावदिच्छकं आवज्जेति, आवज्जनाय दन्धायितत्तं नत्थीति आवज्जनवसी. पठमं झानं यत्थिच्छकं…पे… समापज्जति, समापज्जनाय दन्धायितत्तं नत्थीति समापज्जनवसी. एवं सेसापि वित्थारेतब्बा.
अयं पनेत्थ अत्थप्पकासना, पठमज्झानतो वुट्ठाय पठमं वितक्कं आवज्जयतो भवङ्गं उपच्छिन्दित्वा उप्पन्नावज्जनानन्तरं वितक्कारम्मणानेव चत्तारि पञ्च वा जवनानि जवन्ति. ततो द्वे भवङ्गानि, ततो पुन विचारारम्मणं आवज्जनं, वुत्तनयानेव जवनानीति एवं पञ्चसु झानङ्गेसु यदा निरन्तरं चित्तं पेसेतुं सक्कोति, अथस्स आवज्जनवसी सिद्धा होति. अयं पन मत्थकप्पत्ता वसी भगवतो यमकपाटिहारिये लब्भति अञ्ञेसं वा एवरूपे काले. इतो परं सीघतरा आवज्जनवसी नाम नत्थि.
आयस्मतो पन महामोग्गल्लानस्स नन्दोपनन्दनागराजदमने विय सीघं समापज्जनसमत्थता समापज्जनवसी नाम.
अच्छरामत्तं वा दसच्छरामत्तं वा खणं ठपेतुं समत्थता अधिट्ठानवसी नाम. तथेव लहुं वुट्ठातुं समत्थता वुट्ठानवसी नाम. तदुभयदस्सनत्थं बुद्धरक्खितत्थेरस्स वत्थुं कथेतुं वट्टति.
सो हायस्मा उपसम्पदाय अट्ठवस्सिको हुत्वा थेरम्बत्थले महारोहणगुत्तत्थेरस्स गिलानुपट्ठानं आगतानं तिंसमत्तानं इद्धिमन्तसहस्सानं मज्झे निसिन्नो थेरस्स यागुं पटिग्गाहयमानं उपट्ठाकनागराजानं गहेस्सामीति आकासतो पक्खन्दन्तं सुपण्णराजानं दिस्वा तावदेव पब्बतं निम्मिनित्वा नागराजानं बाहायं गहेत्वा तत्थ पाविसि. सुपण्णराजा पब्बते पहारं दत्वा पलायि. महाथेरो आह– “सचे, आवुसो, बुद्धरक्खितो नाभविस्स, सब्बेव गारय्हा अस्सामा”ति.
पच्चवेक्खणवसी पन आवज्जनवसिया एव वुत्ता. पच्चवेक्खणजवनानेव हि तत्थ आवज्जनानन्तरानीति.