7. पट्ठानमातिकत्थवण्णना
इदानि पट्ठानमातिकाय अत्थसंवण्णनानयो होति. केनट्ठेन पट्ठानन्ति? नानप्पकारपच्चयट्ठेन. प-सद्दो हि नानप्पकारत्थं दीपेति, ठान-सद्दो पच्चयत्थं. अथ वा विभजनट्ठेन पट्ठानं. यथा हि पञ्ञापना पट्ठपना विवरणा विभजना उत्तानीकम्मन्ति आगतट्ठाने विभजनट्ठो पट्ठानसद्दसमानत्थो पट्ठपना-सद्दो दिस्सति, एवमिधापि कुसलादीनं धम्मानं हेतुपच्चयादीहि विभजनतो विभजनट्ठेन पट्ठानं नाम. अथ वा पट्ठितट्ठेन पट्ठानं, गमनट्ठेनाति अत्थो. सब्बधम्मेसु हि असङ्गगमनस्स सब्बञ्ञुतञ्ञाणस्स हेतुपच्चयादिभेदभिन्नेसु कुसलादीसु वित्थारितनयलाभतो निस्सङ्गवसेन पवत्तगमनत्ता गमनट्ठेन पट्ठानं नाम, इति नानप्पकारपच्चयट्ठेन, विभजनट्ठेन, गमनट्ठेन च तिकपट्ठानादीसु चतुवीसतिया पट्ठानेसु एकेकम्पि पट्ठानं नाम, तेसं पन समूहतो पकरणं पट्ठानं नाम, तेसं पट्ठानानं मातिका. सयम्पि वा पट्ठानभूता मातिका, सब्बम्पेतं पट्ठानमातिका. या सा “हेतुपच्चयो, आरम्मणपच्चयो…पे… अविगतपच्चयो”ति एवं तिकपट्ठानादिचतुवीसतिप्पभेदसमन्तपट्ठानदेसनाय मूलभूतपच्चयभेदस्स वसेन भगवता पकरणस्स आदिम्हि ठपिता, अयं इध पट्ठानमातिका नाम. तत्थ अनुत्तानत्थादिसहितो सङ्खेपत्थविनिच्छयो ताव एवं वेदितब्बो– हेतुपच्चयोति-आदीसु हि हेतु च सो पच्चयो चाति हेतुपच्चयो, हेतु हुत्वा पच्चयो हेतुपच्चयो, हेतुभावेन पच्चयोति वुत्तं होति. तत्थ हेतूति वचनावयवकारणमूलानमेतं अधिवचनं. “पटिञ्ञाहेतू”ति-आदीसु हि लोके वचनावयवो “हेतू”ति वुच्चति, सासने पन “ये धम्मा हेतुप्पभवा”ति-आदीसु (महाव. 60; अप. थेर 1.1.286) कारणं, “तयो कुसला हेतू, तयो अकुसला हेतू”ति-आदीसु (ध. स. 1059) मूलं, इदं इध अधिप्पेतं तं पटिच्च एतस्मा एतीति पच्चयो, अपच्चक्खाय नं वत्ततीति अत्थो. यो हि धम्मो यं धम्मं पटिच्च अपच्चक्खाय तिट्ठति वा उप्पज्जति वा, सो तस्स उपकारकलक्खणेन पच्चयो नाम. इति मूलट्ठेन हेतु, उपकारकट्ठेन पच्चयोति सङ्खेपतो मूलट्ठेन उपकारको धम्मो हेतुपच्चयो, कुसलादीनं कुसलादिभावसाधकोति केचि, एवं सन्ते पन तंसमुट्ठानरूपेसु हेतुपच्चयता न सम्पज्जति, अहेतुकचित्तानञ्च विना एतेहि अब्याकतभावो सिद्धो, सहेतुकानम्पि च योनिसोमनसिकारादिपटिबद्धो कुसलादिभावो, न सम्पयुत्तहेतुपटिबद्धो. यदि च सिया, हेतूसुपि कुसलादिभावसाधकेन अञ्ञेन भवितब्बं, कुसलादिभावसाधनवसेन पन हेतूनं मूलट्ठं अग्गहेत्वा सुप्पतिट्ठितभावसाधनवसेन गय्हमाने न किञ्चि विरुज्झति. लद्धहेतुपच्चया हि धम्मा विरुळ्हमूला विय पादपा थिरा होन्ति सुप्पतिट्ठिता, इतरे पन तिलबीजकादिसेवाला विय न सुप्पतिट्ठिता, इति मूलट्ठेन उपकारकोति सुप्पतिट्ठितभावसाधनेन उपकारको धम्मो हेतुपच्चयोति वेदितब्बो. निद्देसे “हेतू हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो”ति वुत्तं, तत्थ “चित्तसमुट्ठानानन्”ति अवत्वा “तंसमुट्ठानानन्”ति इदं अचित्तसमुट्ठानानम्पि सङ्गण्हनत्थं. पञ्हावारस्मिं हि “पटिसन्धिक्खणे विपाकाब्याकता हेतू सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं हेतुपच्चयेन पच्चयो”ति आगतं, कस्मा पनायं हेतु पटिसन्धियमेव कटत्तारूपानं हेतुपच्चयेन पच्चयो होति न पवत्तेति? पटिसन्धियं कम्मजरूपानं चित्तपटिबद्धवुत्तिताय, भवपठमनिपाततो चित्तजाति. इतररूपसन्तति-उप्पत्थम्भाभावेन एव दुब्बलवत्थुं चित्तमेव निस्साय उप्पज्जति चेव तिट्ठति च. तं चित्तम्पि हि पटिसन्धिक्खणे कम्मवेगक्खित्तताय चेव अपुरेजातवत्थुकताय च अप्पतिट्ठितं, पपाते पतितमत्तको पुरिसो न किञ्चि सिप्पं कातुं विय चित्तजरूपं जनेतुं न सक्कोति, तमेव कटत्तारूपं निस्साय पतिट्ठाति. पटिसन्धिचित्तानि हि रूपं न जनेन्ति, कम्मजरूपमेव पन तेसं चित्तसमुट्ठानरूपट्ठाने तिट्ठति, पवत्तियं पन पटिलद्धुपत्थम्भताय तं रूपं विनापि कम्मपटिबद्धाव पवत्ति, हेतुपच्चयस्स पनेत्थ कुसलादिभेदतो, भूमिभेदतो च विभागो हेट्ठा वुत्तनयेनेव वेदितब्बोति अयं हेतुपच्चये नयो. ततो परेसु आरम्मणभावेन उपकारको धम्मो आरम्मणपच्चयो, सो निद्देसे “रूपायतनं चक्खुविञ्ञाणधातुया…पे… फोट्ठब्बायतनं कायविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं…पे… रूपायतनं सद्दगन्धरसफोट्ठब्बायतनं मनोधातुया…पे… सब्बे धम्मा मनोविञ्ञाणधातुया…पे… यं यं धम्मं आरब्भ ये ये धम्मा उप्पज्जन्ति चित्तचेतसिका धम्मा, ते ते धम्मा तेसं तेसं धम्मानं आरम्मणपच्चयेन पच्चयो”ति एवं निद्दिट्ठत्ता न कोचि धम्मो न होति. यथा हि दुब्बलपुरिसो दण्डं वा रज्जुं वा आलम्बित्वा उट्ठहति चेव तिट्ठति च, एवं चित्तचेतसिका धम्मा रूपादीसु छसु यं किञ्चि आलम्बित्वा उप्पज्जन्ति चेव तिट्ठन्ति च, तस्मा लोकियलोकुत्तरादिभेदा सब्बेपि धम्मा यथायोगं चित्तचेतसिकानं आरम्मणपच्चयोति वेदितब्बोति अयं आरम्मणपच्चये नयो. जेट्ठकट्ठेन उपकारको धम्मो अधिपतिपच्चयो, सो निद्देसे “छन्दाधिपति छन्दसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं…पे… वीरियचित्तवीमंसाधिपति…पे… अधिपतिपच्चयेन पच्चयो, यं यं धम्मं गरुं कत्वा ये ये धम्मा उप्पज्जन्ति चित्तचेतसिका धम्मा, ते ते धम्मा तेसं तेसं धम्मानं अधिपतिपच्चयेन पच्चयो”ति एवं द्विधा निद्दिट्ठो. तत्थ छन्दादयो सहजाताधिपतिभावेन वुत्ता, गरुकातब्बं आरम्मणाधिपतिभावेन. तत्थ च लोकियकुसलभूतो आरम्मणाधिपति लोकियकुसलानञ्चेव लोभसहगतचित्तानञ्च आरम्मणाधिपति होति, नाञ्ञस्स, अकुसलभूतो पन लोभसहगतचित्तुप्पादोति वुच्चति इतरेसु गरुकातब्बताय अभावतो, सो द्विहेतुकाहेतुकादिलोकियविपाकरूपक्खन्धभूतो च लोभसहगतस्सेव, नाञ्ञस्स, तथा किरियभूतोपीति अट्ठकथायं आगतं, तं ञाणसम्पयुत्तकिरियानं सब्बञ्ञुतञ्ञाणाभिञ्ञादिपुब्बवसप्पवत्तानं कामावचरकुसलेहि गरुकातब्बभावस्साविरोधभावस्स दस्सनतो वीमंसितब्बं. लोकुत्तरकुसलानि पन कामावचरञाणसम्पयुत्तजवनानमेव आरम्मणाधिपतिपच्चया होन्ति, निब्बानं पन तेसञ्ञेव लोकुत्तरकुसलविपाकानञ्चाति वेदितब्बन्ति अयं अधिपतिपच्चये नयो. अनन्तरभावेन उपकारको धम्मो अनन्तरपच्चयो, सोव समनन्तरपच्चयो, ब्यञ्जनमत्तमेव नानं “उपचयसन्तती”ति-आदीसु विय. यम्पि “अत्थानन्तरताय अनन्तरपच्चयो, कालानन्तरताय समनन्तरपच्चयो”ति आचरियानं मतं, तं “निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनकुसलं फलसमापत्तिया समनन्तरपच्चयेन पच्चयो”ति-आदीहि विरुज्झति, तंनिद्देसे “चक्खुविञ्ञाणधातु तंसम्पयुत्तका च धम्मा मनोधातुया…पे… कायविञ्ञाणधातु…पे… मनोधातु…पे… मनोविञ्ञाणधातुया…पे… पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं…पे… अब्याकतानं धम्मानं…पे… पुरिमा पुरिमा अकुसला धम्मा पच्छिमानं पच्छिमानं अकुसलानं…पे… अब्याकतानं…पे… येसं येसं धम्मानं अनन्तरा ये ये धम्मा उप्पज्जन्ति चित्तचेतसिका धम्मा, ते ते धम्मा तेसं तेसं धम्मानं अनन्तरपच्चयेन पच्चयो”ति इमिना अनन्तरपच्चयनिद्देससमको एव समनन्तरपच्चयो निद्दिट्ठो अञ्ञत्र नामनानात्ताति अयं अनन्तरसमनन्तरपच्चयद्वये नयो. उप्पज्जमानोव सह उप्पज्जमानभावेन उपकारको धम्मो सहजातपच्चयो, सो निद्देसे “चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञं सहजातपच्चयेन पच्चयो, चत्तारो महाभूता अञ्ञमञ्ञं…पे… ओक्कन्तिक्खणे नामरूपं अञ्ञमञ्ञं…पे… चित्तचेतसिका धम्मा चित्तसमुट्ठानानं रूपानं…पे… महाभूता उपादारूपानं…पे… रूपिनो धम्मा अरूपीनं धम्मानं किञ्चिकाले सहजातपच्चयेन पच्चयो, किञ्चिकाले नसहजातपच्चयेन पच्चयो”ति एवं छब्बिधो निद्दिट्ठो. तत्थ अञ्ञमञ्ञन्ति इमिना तेसं धम्मानं एकक्खणे पच्चयभावञ्चेव पच्चयुप्पन्नभावञ्च दीपेति, पटिसन्धिक्खणे वत्थुरूपं रूपं नाम. चित्तचेतसिकाति पवत्तियं चत्तारो खन्धा, पटिसन्धियम्पीति केचि तत्थ कटत्तारूपानम्पि चित्तसमुट्ठाने पविट्ठत्ता. तेसं हि पटिसन्धिचित्तचेतसिका सहजातपच्चया होन्तियेव, तानि पन वत्थुविरहितानि रूपानि पवत्तियं चित्तसमुट्ठानानं विय चित्तचेतसिकानं पच्चयत्थं न फरन्ति, तस्मा “अञ्ञमञ्ञन्”ति न वुत्तं, तथा भूतानं उपादारूपं. एवं हि अगय्हमाने पटिसन्धियं कटत्तारूपानं सहजाता नाम निस्सयता न वुत्ताति सहजातपच्चयनिद्देसो अपरिपुण्णो एव सिया. किञ्चिकालेति इदम्पि ओक्कन्तिक्खणे हदयवत्थुमेव सन्धाय वुत्तत्ता ततियकोट्ठासमेव भजतीति अत्थतो अयं पच्चयो पञ्चविधोति अयं सहजातपच्चये नयो. अञ्ञमञ्ञं उप्पादनुपत्थम्भनभावेन उपकारको धम्मो अञ्ञमञ्ञपच्चयो तिदण्डकं विय. सो निद्देसे “चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञपच्चयेन पच्चयो, चत्तारो महाभूता…पे… ओक्कन्तिक्खणे नामरूपं अञ्ञमञ्ञपच्चयेन पच्चयो”ति एवं तिधा निद्दिट्ठोति अयं अञ्ञमञ्ञपच्चये नयो. अधिट्ठानाकारेन, निस्सयाकारेन च उपकारको धम्मो निस्सयपच्चयो तरुचित्तकम्मादीनं पथवीपटादयो विय, सो निद्देसे सहजातपच्चये विय छधाव निद्दिट्ठो. छट्ठो पनेत्थ कोट्ठासो “चक्खायतनं चक्खुविञ्ञाणधातुया, सोतघानजिव्हाकायायतनं कायविञ्ञाणधातुया…पे… यं रूपं निस्साय मनोधातु च मनोविञ्ञाणधातु च वत्तन्ति, तं रूपं मनोधातुया च मनोविञ्ञाणधातुया च तंसम्पयुत्तकानञ्च धम्मानं निस्सयपच्चयेन पच्चयो”ति एवं पुरेजातनिस्सयदस्सनवसेन विभत्तो, सेसं तादिसमेव. तत्थ रूपन्ति हदयवत्थु. उपनिस्सयपच्चयोति एत्थ पनायं वचनत्थो– तदधीनवुत्तिताय अत्तनो फलेन निस्सितो, नप्पटिक्खित्तोति निस्सयो, यथा पन भुसो आयासो उपायासो, एवं भुसो निस्सयो उपनिस्सयो, बलवकारणस्सेतं अधिवचनं, तस्मा बलवकारणभावेन उपकारको धम्मो उपनिस्सयपच्चयोति वेदितब्बो. सो आरम्मणूपनिस्सयो अनन्तरूपनिस्सयो पकतूपनिस्सयोति तिविधो होति. तत्थ आरम्मणूपनिस्सयो ताव आरम्मणाधिपतिना सद्धिं नानत्तं अकत्वा विभत्तो. तत्थ यं आरम्मणं गरुं कत्वा चित्तचेतसिका उप्पज्जन्ति, तं नियमतो तेसं आरम्मणेसु बलवारम्मणं होति, इति गरुकातब्बमत्तट्ठेन आरम्मणाधिपति, बलवकारणट्ठेन आरम्मणूपनिस्सयोति एवमेतेसं नानत्तं वेदितब्बं. अनन्तरूपनिस्सयोपि अनन्तरपच्चयेन नानत्तं अकत्वाव विभत्तो, एवं सन्तेपि अत्तनो अत्तनो अनन्तरं अनुरूपस्स चित्तुप्पादस्स पवत्तनसमत्थताय अनन्तरता, पुरिमचित्तस्स पच्छिमचित्तुप्पादने बलवताय अनन्तरूपनिस्सयता च वेदितब्बा. यथा हि हेतुपच्चयादीसु कञ्चि धम्मं विनापि चित्तं उप्पज्जति, न एवं अनन्तरचित्तं विना चित्तस्स उप्पत्ति नाम अत्थि, तस्मा बलवपच्चयो होति, इति बलवकारणट्ठेन अनन्तरोव अनन्तरूपनिस्सयोति एवमेतेसं नानत्तं वेदितब्बं.