एवं निग्गहं कत्वापि इदानि “यदि अयं मया तव मतेन कतो निग्गहो दुन्निग्गहो, योपि मम तया हेट्ठा अनुलोमपञ्चके कतो निग्गहो, सोपि दुन्निग्गहो”ति दस्सेन्तो “एसे चे दुन्निग्गहिते”ति-आदिमाह. तत्थ एसे चे दुन्निग्गहितेति एसो चे तव वादो मया दुन्निग्गहितो, अथ वा एसो चे तव मया कतो निग्गहो दुन्निग्गहो. हेवमेवं तत्थ दक्खाति तत्थापि तया मम हेट्ठा कते निग्गहे एवमेवं पस्स. इदानि य्वास्स हेट्ठा सकवादिना निग्गहो कतो, तं “वत्तब्बे खो”ति-आदिवचनेन दस्सेत्वा पुन तं निग्गहं अनिग्गहभावं उपनेन्तो “नो च मयं तया”ति-आदिमाह. तत्थ नो च मयं तया तत्थ हेताय पटिञ्ञायाति-आदीसु अयमत्थो– यस्मा सो तया मम कतो निग्गहो दुन्निग्गहो, तस्मा मयं तया तत्थ अनुलोमपञ्चके “आमन्ता”ति एताय पटिञ्ञाय एवं पटिजानन्ता पुन “न हेवा”ति पटिक्खेपे कतेपि “आजानाहि निग्गहन्”ति एवं निग्गहेतब्बायेव, एवं अनिग्गहेतब्बम्पि मं निग्गण्हासि, ईदिसेन पन निग्गहेन दुन्निग्गहिता मयं होम. इदानि यं निग्गहं सन्धाय दुन्निग्गहिता च होमाति अवोच, तं दस्सेतुं “हञ्चि पुग्गलो…पे… इदं ते मिच्छा”ति आह. एवमिदं अनुलोमपटिलोमतो चतूहि पापनारोपनाहि निग्गहस्स उपनीतत्ता उपनयनचतुक्कं नाम होति.
इदानि न हेवं निग्गहेतब्बेति-आदिकं निग्गमनचतुक्कं नाम होति. तत्थ न हेवं निग्गहेतब्बेति यथाहं तया निग्गहितो, न हि एवं निग्गहेतब्बो, एतस्स हि निग्गहस्स दुन्निग्गहभावो मया साधितो. तेन हीति तेन कारणेन. यस्मा एस निग्गहो दुन्निग्गहो, तस्मा यं मं निग्गण्हासि. हञ्चि पुग्गलो…पे… इदं ते मिच्छाति इदं निग्गण्हनं तव मिच्छाति अत्थो. तेन हि ये कते निग्गहेति येन कारणेन इदं मिच्छा, तेन कारणेन यो तया निग्गहो कतो, सो दुक्कटो. यं मया पटिकम्मं कतं, तदेव सुकतं. यापि चेसा पटिकम्मचतुक्कादिवसेन कथामग्गसम्पटिपादना कता, सापि सुकताति. तदेव पुग्गलो उपलब्भतीति-आदिकस्स अनुलोमपञ्चकस्स नुपलब्भतीति-आदिकानं पटिकम्मनिग्गहोपनयननिग्गमनचतुक्कानञ्च वसेन अनुलोमपच्चनीकं नाम निद्दिट्ठन्ति वेदितब्बं. एत्तावता सकवादिनो पुब्बपक्खे सति परवादिनो वचनसामञ्ञमत्तेन छलवादेन जयो होति.
इदानि यथा परवादिनो पुब्बपक्खे सति सकवादिनो धम्मेनेव तथेन जयो होति, तथा वादुप्पत्तिं दस्सेतुं “पुग्गलो नुपलब्भती”ति पच्चनीकानुलोमपञ्चकं आरद्धं. तत्थ पच्चनीके पुच्छा परवादिस्स, रूपादिभेदं सच्चिकट्ठपरमत्थं सन्धाय पटिञ्ञा सकवादिस्स, सुद्धसम्मुतिसच्चं वा परमत्थमिस्सकं वा सम्मुतिसच्चं सन्धाय “यो सच्चिकट्ठो”ति पुन अनुयोगो परवादिस्स, सम्मुतिवसेन “पुग्गलो नुपलब्भती”ति नवत्तब्बत्ता मिस्सकवसेन वा अनुयोगस्स संकिण्णत्ता “न हेवन्”ति पटिक्खेपो सकवादिस्स, पटिञ्ञातं पटिक्खिपतीति वचनसामञ्ञमत्तेन “आजानाहि निग्गहन्”ति-आदिवचनं परवादिस्स. एवमयं पुग्गलो नुपलब्भतीति दुतियवादं निस्साय दुतियो निग्गहो होतीति वेदितब्बो. एवं तेन छलेन निग्गहो आरोपितो.
इदानि धम्मेन समेन परवादिपटिञ्ञाय अत्तनो वादे जयं दस्सेतुं अनुलोमनये पुच्छा सकवादिस्स, अत्तनो लद्धिं निस्साय पटिञ्ञा परवादिस्स, लद्धिया ओकासं अदत्वा परमत्थवसेन पुन अनुयोगो सकवादिस्स, परमत्थवसेन पुग्गलस्स अनुपलब्भनतो पटिक्खेपो परवादिस्स, ततो परं धम्मेन समेन अत्तनो जयदस्सनत्थं “आजानाहि पटिकम्मन्”ति-आदि सब्बं सकवादिवचनमेव होति. तत्थ सब्बेसं पटिकम्मनिग्गहोपनयननिग्गमनचतुक्कानं हेट्ठा वुत्तनयेनेव अत्थो वेदितब्बो. एवमिदं “पुग्गलो नुपलब्भती”ति-आदिकस्स पच्चनीकपञ्चकस्स “उपलब्भती”ति-आदीनं पटिकम्मनिग्गहोपनयननिग्गमनचतुक्कानञ्च वसेन पच्चनीकानुलोमपञ्चकं नाम निद्दिट्ठं होति. एवमेतानि पठमसच्चिकट्ठे द्वे पञ्चकानि निद्दिट्ठानि, तत्थेतं वुच्चति–
“निग्गहो परवादिस्स, सुद्धो पठमपञ्चके;
असुद्धो पन तस्सेव, पटिकम्मजयो तहिं.
“निग्गहो सकवादिस्स, असुद्धो दुतियपञ्चके;
विसुद्धो पन तस्सेव, पटिकम्मजयो तहिं.
“तस्मा द्वीसुपि ठानेसु, जयोव सकवादिनो;
धम्मेन हि जयो नाम, अधम्मेन कुतो जयो.
“सच्चिकट्ठे यथा चेत्थ, पञ्चकद्वयमण्डिते;
धम्माधम्मवसेनेव, वुत्तो जयपराजयो.
“इतो परेसु सब्बेसु, सच्चिकट्ठेसु पण्डितो;
एवमेव विभावेय्य, उभो जयपराजये”ति. (कथा. अट्ठ. 7-10).

पठमो सुद्धिकसच्चिकट्ठो निट्ठितो.

एवं सुद्धिकसच्चिकट्ठं वित्थारेत्वा इदानि तमेव अपरेहिपि ओकासादीहि नयेहि वित्थारेतुं पुन “पुग्गलो उपलब्भती”ति-आदि आरद्धं. तत्थ पुच्छा सकवादिस्स, पटिञ्ञा परवादिस्स. पुन सब्बत्थाति सरीरं सन्धाय अनुयोगो सकवादिस्स, रूपस्मिं अत्तानं समनुपस्सनादोसञ्च “अञ्ञं जीवं अञ्ञं सरीरन्”ति आपज्जनदोसञ्च दिस्वा पटिक्खेपो परवादिस्स. सेसमेत्थ अनुलोमपच्चनीकपञ्चके हेट्ठा वुत्तनयेनेव वेदितब्बं. पाठो पन संखित्तो. तत्थ यस्मा सरीरं सन्धाय “सब्बत्थ नुपलब्भती”ति वुत्ते सरीरतो बहि उपलब्भतीति आपज्जति, तस्मा पच्चनीके पटिक्खेपो सकवादिस्स, पठमं अनुजानित्वा पच्छा अवजानातीति छलवादस्स वसेन पटिकम्मं परवादिस्स, सेसं पाकटमेव.
दुतियनये सब्बदाति पुरिमपच्छिमजातिकालञ्च धरमानपरिनिब्बुतकालञ्च सन्धाय अनुयोगो सकवादिस्स, स्वेव खत्तियो सो ब्राह्मणोति-आदीनं आपत्तिदोसञ्च धरमानपरिनिब्बुतानं विसेसाभावदोसञ्च दिस्वा पटिक्खेपो परवादिस्स. सेसं पठमनये वुत्तसदिसमेव.
ततियनये सब्बेसूति खन्धायतनादीनि सन्धाय पुच्छा सकवादिस्स, रूपस्मिं अत्ता, चक्खुस्मिं अत्ताति-आदिदोसभयेन पटिक्खेपो परवादिस्स. सेसं तादिसमेवाति.
एवमिमानि तीणि मुखानि अनुलोमपच्चनीकपञ्चके अनुलोममत्तवसेनेव ताव पटिपाटिया भाजेत्वा पुन पच्चनीकानुलोमपञ्चके पच्चनीकमत्तवसेनेव भाजेतुं “पुग्गलो नुपलब्भती”ति-आदि आरद्धं. तत्थ हेट्ठा वुत्तनयेन अत्थो वेदितब्बो. एत्तावता सुद्धिकस्स चेव इमेसञ्च तिण्णन्ति चतुन्नं सच्चिकट्ठानं एकेकस्मिं सच्चिकट्ठे अनुलोमपच्चनीकस्स, पच्चनीकानुलोमस्स चाति द्विन्नं द्विन्नं पच्चनीकानं वसेन अयं अट्ठमुखा नाम वादयुत्ति निद्दिट्ठा होतीति वेदितब्बा. या एकेकस्मिं मुखे एकेकस्स निग्गहस्स वसेन वुच्चति. तत्थेतं वुच्चति–
“एवं चतुब्बिधे पञ्हे, पञ्चकद्वयभेदतो;
एसा अट्ठमुखा नाम, वादयुत्ति पकासिता.
“अट्ठेव निग्गहा तत्थ, चत्तारो तेसु धम्मिका;
अधम्मिका च चत्तारो, सब्बत्थ सकवादिनो;
जयो पराजयो चेव, सब्बत्थ परवादिनो”ति. (कथा. अट्ठ. 14).
अयं तावेत्थ अनुत्तानत्थतो संवण्णना.
अत्थविनिच्छयो पनेत्थापि मोग्गलिपुत्ततिस्सत्थेरेन कतनिद्देसस्स नयमुखमत्तदस्सनवसेनेव होति. थेरेन हि भगवता ठपिताय एतिस्सा मातिकाय पदुद्धारवसेन निद्देसं अकत्वा भगवता दिन्न-अट्ठमुखवादयुत्तिनये ठत्वा अपरेहि परियायेहि पुग्गलवादं, तदञ्ञं नानप्पकारं मिच्छागाहञ्च निराकरोन्तेनेव पुग्गलकथं आदिं कत्वा साधिकद्विसतकथाहि निद्देसो कतो.
तत्थ पुग्गलवादनिराकरणत्थं ताव खन्धायतनधातु-इन्द्रियवसेन सत्तपञ्ञासाय धम्मेसु एकेकेन सद्धिं “पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, वेदनापि उपलब्भति सच्चिकट्ठपरमत्थेना”ति-आदिना नयेन पुग्गलसंसन्दनवसप्पवत्तं सुद्धिकसंसन्दनं, यथा रूपवेदनादयो सत्तपञ्ञास धम्मा अञ्ञमञ्ञा विसदिसा उपलब्भन्ति, एवं रूपादीहि विसदिसो पुग्गलो उपलब्भतीति पुच्छनवसप्पवत्तं ओपम्मसंसन्दनं, “रूपं पुग्गलो, रूपस्मिं पुग्गलो, अञ्ञत्र रूपा पुग्गलो, पुग्गलस्मिं रूपन्”ति एवं चतुक्कनयेन सत्तपञ्ञासाय धम्मेहि पुच्छनवसप्पवत्तं चतुक्कनयसंसन्दनन्ति तिविधा संसन्दननया वुत्ता. तत्थ पुग्गलस्स रूपादिसभावत्ते निच्चसस्सतुच्छेदादिप्पसङ्गतो यथानुरूपं निराकरणं वेदितब्बं, अतिवित्थारभयेनेत्थ उपरि चेतं न वित्थारीयति.
ततो “यथा रूपादयो सप्पच्चया, अप्पच्चयादयो वा होन्ति, एवं तव पुग्गलोपि सप्पच्चयतादिलक्खणयुत्तो”ति पुच्छनवसप्पवत्ता लक्खणयुत्तिकथा, “पुग्गलो”ति, “उपलब्भती”ति च पदद्वयादिसोधनत्थं “यो पुग्गलो, सो उपलब्भति. यो वा उपलब्भति, सो पुग्गलो”ति-आदिपुच्छनवसप्पवत्तं वचनसोधनं, “रूपधातुया रूपी”ति-आदि नामपञ्ञत्तिसोधनवसप्पवत्तो पञ्ञत्तानुयोगो च, “सोव पुग्गलो सन्धावति अस्मा लोका परं लोकं, अञ्ञो वा, न अञ्ञो वा, नेव अञ्ञो नानञ्ञो वा”ति-आदिना गतिपरिवत्तनमुखेन चुतिपटिसन्धानुयोगो “रुक्खं उपादाय छायादीनं विय खन्धादिं उपादाय परमत्थतो पुग्गलपञ्ञत्ती”ति वादे तस्स अनिच्चसङ्खततादिप्पसङ्गदीपको उपादापञ्ञत्तानुयोगो, “कल्याणपापकानं कम्मानं कारको पुग्गलो”ति वादे तस्स वट्टदुक्खानुपच्छेदादिप्पसङ्गदीपको पुरिसकारानुयोगो च, “यो इद्धिविकुब्बको, सो पुग्गलो”ति-आदिवादभेदको अभिञ्ञानुयोगो, “मातापितादयो नाम अत्थि, तेन पुग्गलो अत्थी”ति वादभेदको ञातकानुयोगो “एवं खत्तियो”ति-आदि जात्यानुयोगो, “गहट्ठो पब्बजितो”ति-आदि पटिपत्तानुयोगो, “देवो मनुस्सो”ति-आदि उपपत्तानुयोगो, “सोतापन्नो”ति-आदि पटिवेधानुयोगो, “अट्ठ पुरिसपुग्गला”ति-आदि सङ्घानुयोगो, “पुग्गलो सङ्खतो”ति-आदिवसप्पवत्तो सच्चिकट्ठसभागानुयोगो, “सुखं वेदनं वेदियमानो”ति-आदि वेदकानुयोगो, “काये कायानुपस्सी”ति-आदि किच्चानुयोगो, “अत्थि पुग्गलो अत्तहिताय पटिपन्नो”ति-आदिना पुग्गलसभावसाधकसुत्तेसु सन्निस्सितेसु–
सब्बे धम्मा अनत्ता (म. नि. 1.353, 356; ध. प. 279), दुक्खमेव उप्पज्जमानं उप्पज्जति (सं. नि. 2.15).
किन्नु सत्तोति पच्चेसि, मार दिट्ठिगतं नु ते;
सुद्धसङ्खारपुञ्जोयं, नयिध सत्तूपलब्भति.
दुक्खमेव हि सम्भोति, दुक्खं तिट्ठति वेति च;
नाञ्ञत्र दुक्खा सम्भोति, नाञ्ञं दुक्खा निरुज्झति. (सं. नि. 1.171).

यस्मा च खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा…पे… तस्मा सुञ्ञो लोकोति वुच्चति (सं. नि. 4.85).

“अत्तनि वा, भिक्खवे, सति अत्तनियं मेति अस्साति…पे… अत्तनि च भिक्खवे अत्तनिये च सच्चतो थेततो अनुपलब्भनियमाने यम्पि तं दिट्ठिट्ठानं, सो लोको, सो अत्ता, सो पेच्च भविस्सामि, निच्चो धुवो सस्सतो अविपरिणामधम्मो, सस्सतिसमं तथेव ठस्सामीति ननायं, भिक्खवे, केवलो परिपूरो बालधम्मो”ति (म. नि. 1.244), “तत्र, सेनिय, य्वायं सत्था दिट्ठे चेव धम्मे अत्तानं सच्चतो थेततो न पञ्ञापेति, अभिसम्पराये च…पे… अयं वुच्चति, सेनिय, सत्था सम्मासम्बुद्धो”ति-आदिना पुग्गलाभावदीपकसुत्तसन्दस्सनवसप्पवत्तो सुत्तसन्दस्सनानुयोगो चाति एत्तकेन कथामग्गेन वित्थारतो पठमा पुग्गलकथा विभत्ता. तत्थ “अत्थि पुग्गलो अत्तहिताय पटिपन्नो”ति-आदीसु यथा रूपादयो धम्मा पच्चत्तलक्खणसामञ्ञलक्खणवसेन लब्भन्ति, न एवं पुग्गलो, रूपादीसु पन सति लोकवोहारमत्तेन “अत्थि पुग्गलो”ति वुच्चतीति. वुत्तम्पि चेतं भगवता– “इमा खो, चित्त…पे… लोकवोहारा लोकपञ्ञत्तियो”ति (दी. नि. 1.440). द्विधापि बुद्धानं कथा सम्मुतिकथा, परमत्थकथा च. तत्थ “सत्तो पुग्गलो गामो पब्बतो”ति-आदिका सम्मुतिकथा नाम, “अनिच्चं दुक्खं अनत्ता खन्धा आयतनानी”ति-आदिका परमत्थकथा नाम. बुद्धा हि ये ये सत्ता यथा यथा बुज्झित्वा चतुसच्चपटिवेधं कातुं सक्कोन्ति, तेसं तेसं तथा तथा सम्मुतिवसेन वा परमत्थवसेन वा वोमिस्सकवसेन वा देसेत्वा नामरूपपरिच्छेददस्सनवसेनेव अमतं मग्गं पकासेन्ति. अयञ्हि–
दुवे सच्चानि अक्खासि, सम्बुद्धो वदतं वरो;
सम्मुतिं परमत्थञ्च, ततियं नुपलब्भति.
तत्थ–
सङ्केतवचनं सच्चं, लोकसम्मुतिकारणं;
परमत्थवचनं सच्चं, धम्मानं तथलक्खणं.
तस्मा विञ्ञू अकत्वान, ब्यञ्जनेभिनिवेसनं;
परमत्थे पतिट्ठाय, पुग्गलादिं विवज्जये.
पञ्ञत्तिं अनतिक्कम्म, परमत्थो पकासितो;
विनायकेन सो यस्मा, तस्मा अञ्ञोपि पण्डितो;
परमत्थं पकासेन्तो, समञ्ञं नातिधावयेति. (कथा. अट्ठ. 237).

अयं पुग्गलकथानयो.