4. पुग्गलपञ्ञत्तिमातिका
एककमातिकत्थवण्णना
इदानि पुग्गलपञ्ञत्तिमातिकासंवण्णनानयो होति. तत्थ अनुत्तानत्थतो ताव छ पञ्ञत्तियोति एत्थ “आचिक्खति देसेति पञ्ञपेति पट्ठपेती”ति (सं. नि. 2.20) आगतट्ठाने सन्दस्सना पकासना पञ्ञत्ति नाम. “सुपञ्ञत्तं मञ्चपीठन्”ति (पारा. 269) आगतट्ठाने ठपना निक्खिपना पञ्ञत्ति नाम, इध उभयम्पि वट्टति. छ पञ्ञत्तियोति हि छ पञ्ञापना छ सन्दस्सना पकासनातिपि, छ ठपना निक्खिपनातिपि वुत्तं होति. नामपञ्ञत्तियेव हि ते ते विज्जमानाविज्जमाने धम्मे सन्दस्सेतीतिपि. तेन तेन कोट्ठासेन ठपेतीतिपि. खन्धपञ्ञत्तीति-आदि पन सङ्खेपतो तासं पञ्ञत्तीनं सरूपदस्सनं. तत्थ खन्धानं “खन्धा”ति पञ्ञापना सन्दस्सना पकासना च ठपना निक्खिपना च खन्धपञ्ञत्ति नाम…पे… पुग्गलानं “पुग्गला”ति पञ्ञापना सन्दस्सना पकासना च ठपना निक्खिपना च पुग्गलपञ्ञत्ति नाम. इमा एव छ पञ्ञत्तियो विज्जन्ति. अञ्ञासम्पि सम्मुतिपरमत्थकथानं पञ्ञत्तीनं अनन्तत्ता, उपलक्खणवसेन पन पधानभावतो च एताव वुत्ता. पाळिमुत्तकनयेन पन सब्बसङ्गाहिका विज्जमानपञ्ञत्ति-आदयो छ नामपञ्ञत्तियो अट्ठकथासु (पु. प. अट्ठ. मातिकावण्णना 1) आगता, ता च हेट्ठा वुत्ताति इध न वुत्ता. तासु इध पुग्गलपञ्ञत्तिपदेन अविज्जमानपञ्ञत्ति, सेसेहि विज्जमानपञ्ञत्ति चाति द्वे एव लब्भन्ति. अट्ठकथामुत्तकेन पन आचरियनयेन अपरापि छ पञ्ञत्तियो– उपादापञ्ञत्ति उपनिधापञ्ञत्ति समोधानपञ्ञत्ति उपनिक्खित्तपञ्ञत्ति तज्जापञ्ञत्ति सन्ततिपञ्ञत्तीति, या “अत्थपञ्ञत्ती”ति वुच्चति. तत्थ या खन्धपञ्चकं उपादाय निस्साय सम्मता सत्तादिका, अङ्गानि उपादाय रथादिका, चन्दादिपरिवत्तादयो उपादाय कालदिसादिका, तंतंभूतनिमित्तं, भावनाविसेसञ्च उपादाय कसिणादि-उग्गहपटिभागनिमित्तादिकाति अयं एवरूपा सभावधम्मेहि एकत्तेन वा सच्छिकट्ठपरमत्थेन अनुपलब्भसभावा उपादापञ्ञत्ति नाम. पञ्ञापेतब्बट्ठेन चेसा पञ्ञत्ति वुत्ता, न पन पञ्ञापनट्ठेन. या तस्स तस्सत्थस्स पञ्ञापना, सा अविज्जमानपञ्ञत्तियेव. या पन अञ्ञं पठमादिं उपनिधाय अपेक्खित्वा दुतियं रस्सं दीघं दूरं सन्तिकन्ति-आदिका तदञ्ञापेक्खूपनिधा, छत्तपाणीति-आदिका हत्थगतूपनिधा, कुण्डलीति-आदिका सम्पयुत्तूपनिधा, धञ्ञसकटन्ति आदिका समारोपितूपनिधा, इन्दसालगुहाति-आदिका अविदूरगतूपनिधा, सुवण्णवण्णोति-आदिका पटिभागूपनिधा, ब्राह्मणगामोति-आदिका तब्बहुलूपनिधा, मणिकटकन्ति-आदिका तब्बिसिट्ठूपनिधाति एवमादि अनेकप्पकारा पञ्ञापना, अयं उपनिधापञ्ञत्ति नाम. धञ्ञरासीति-आदिका पन समोधानपञ्ञत्ति नाम. पुरिमस्स पुरिमस्स उपनिक्खिपित्वा द्वे तीणीति-आदिका उपनिक्खित्तपञ्ञत्ति नाम. तंतंसभावनिस्सिता पथवी-आदिका तज्जापञ्ञत्ति नाम. आसीतिकोति-आदिका पन सन्ततिपञ्ञत्ति नाम. अट्ठकथामुत्तकेनेव आचरियनयेन अपरापि धम्मकथिकादिका किच्चपञ्ञत्ति, किसथूलादिका सण्ठानपञ्ञत्ति, इत्थिपुरिसादिका लिङ्गपञ्ञत्ति, कामावचरादिका, कोसलकादिका च भूमिपञ्ञत्ति, तिस्सो नागोति-आदिका पच्चत्तपञ्ञत्ति, निरोधादिका असङ्खतपञ्ञत्ति चाति छ पञ्ञत्तियो. एतासु पन द्वादससु तज्जापञ्ञत्ति, एकच्चा भूमिपञ्ञत्ति, असङ्खतपञ्ञत्ति च विज्जमानपञ्ञत्तिसङ्खाता नामपञ्ञत्ति, तदञ्ञा परमत्थावसेसा, पन अत्थपञ्ञत्तीति दीपिता अविज्जमानादिपञ्ञत्तियो चाति. अयं तावेत्थ अनुत्तानत्थतो संवण्णना. अत्थनिच्छयो पनेत्थापि पाळिनयेनेव सद्धिं होति, न विना पाळिं तस्स वत्तुमसक्कुणेय्यत्ता पाळियञ्च यस्मा आदितो पञ्च पञ्ञत्तियो, तदत्थभूता खन्धादयो च हेट्ठा विभङ्गप्पकरणे निप्पदेसतो कथिताति ता इध “कित्तावता खन्धानं खन्धपञ्ञत्ति, यावता पञ्चक्खन्धा रूपक्खन्धो”ति-आदिना सङ्खेपेनेव निद्दिट्ठा, ता चेत्थापि वुत्तत्था. पुग्गलपञ्ञत्ति पन हेट्ठा न वुत्ताति “कित्तावता पुग्गलानं पुग्गलपञ्ञत्ति? समयविमुत्तो, असमयविमुत्तो”ति-आदिना एककादिभेदेन याव दसका दसधा मातिकं ठपेत्वा वित्थारेनेव विभत्ता, सा च ञातब्बपभेदतो अवुच्चमाना दुब्बिञ्ञेय्या, तस्मा पुग्गलपञ्ञत्तिया एव चेत्थ पाळिनयानुसारेन सङ्खेपतो अत्थनिच्छयो होति, सो चेत्थ मातिकायं वुत्ते सब्बपुग्गले अनुद्धरित्वा ञातब्बानं दुब्बिञ्ञेय्यानं पुग्गलानं एककादिभेदतोव मातिकं उद्धरित्वा विभजनवसेन सङ्खेपतोव होति. कथं? “समयविमुत्तो असमयविमुत्तो, कुप्पधम्मो अकुप्पधम्मो, चेतनाभब्बो अनुरक्खणाभब्बो, भयूपरतो अभयूपरतो, भब्बागमनो अभब्बागमनो, नियतो अनियतो, पटिपन्नको फले ठितो, समसीसी ठितकप्पी, सोतापन्नो सत्तक्खत्तुपरमो कोलंकोलो एकबीजी, सकदागामी, अनागामी अन्तरापरिनिब्बायी उपहच्चपरिनिब्बायी असङ्खारपरिनिब्बायी ससङ्खारपरिनिब्बायी उद्धंसोतो अकनिट्ठगामी, अरहा”ति एककमातिका. तत्थ यो अप्पनं निब्बत्तेतुं युत्तपत्तकाले रूपारूपसमापत्तिसङ्खातेहि अट्ठहि विमोक्खेहि पच्चनीकधम्मतो विमुच्चित्वा तीसु मग्गेसु येन केनचि यथासकं आसवे खेपेत्वा वुट्ठितो, अयं समयविमुत्तो नाम. “एकच्चे आसवा परिक्खीणा”ति-आदिवचनतो (पु. प. 1) हि अट्ठसमापत्तिलाभी पुथुज्जनो वा खीणासवो वा इध न गहितो, समापत्तिलाभिनो पन फलट्ठसेखाव गहिताति वेदितब्बा. सुक्खविपस्सकखीणासवो, सब्बेपि च अरिया मग्गविमोक्खं सन्धाय असमयविमुत्ता नाम. बाहिरानञ्हि अट्ठन्नं समापत्तीनं समापज्जन्तस्स पविवेकट्ठानलाभादिसमयोपि अत्थि, वत्तकरणकालादि-असमयोपि अत्थि. मग्गविमोक्खेन विमुच्चनस्स पन तादिसो समयो वा असमयो वा नत्थि, यस्स सद्धा बलवती, विपस्सना च आरद्धा, तस्स गच्छन्तस्स वा भुञ्जन्तस्स वा मग्गफलपटिवेधो नाम न होतीति नत्थि, तस्मा सब्बे अरिया अरियविमोक्खे असमयविमुत्ताति वेदितब्बा. पुरिमपदेपि लोकियसमापत्तिञ्ञेव सन्धाय सेखा समयविमुत्ता नाम जाता. अवसिभावा अट्ठसमापत्तिलाभी पन पुथुज्जनो, सोतापन्नसकदागामिनो द्वे सेखा अट्ठसमापत्तिं सन्धाय कुप्पधम्मो नाम. परिहानधम्मोतिपि दुविधा एव. अनागामि-आदयो सुप्पहीनसमाधिपारिपन्थिकत्ता वसिभावा समापत्तिलाभी पुथुज्जनो, अरिया च लोकुत्तरधम्मेपि सन्धाय अकुप्पधम्मो नाम. अपरिहानधम्मोति ते एव. चेतनाभब्बोति चेतनासङ्खातेन झानसमापत्तिवळञ्जनेन अपरिहानिं आपज्जितुं भब्बो. यो हि रूपारूपज्झानेसु आचिण्णवसिताय चेतनासङ्खाताय झानसमापत्तिया निरन्तरं वळञ्जमानो तेहि न परिहायति, अवळञ्जमानो च परिहायति, अयं वळञ्जमानो चेतनाभब्बो नाम. अनुरक्खणाभब्बोति झानस्स उपकारानुपकारधम्मे जानित्वा अनुरक्खणाय अवळञ्जमानोपि अपरिहानिं आपज्जितुं भब्बो, एसो च पुरिमतो बलवतरो, आचिण्णवसिनो पञ्ञासम्पदाय उपकारानुपकारधम्मे जानित्वा तदनुरूपं पटिपज्जनतोति वेदितब्बो. भयूपरतोति भयेन पापतो उपरतो विरतो सेखो, कल्याणपुथुज्जनो च. तेसु पच्छिमो दुग्गतिवट्टकिलेस-उपवादसङ्खातेहि चतूहि भयेहि पापतो ओरमति, सेखो दुग्गतिवज्जेहि, अपायेहि मुत्तत्ता. खीणासवो पन अभयूपरतो नाम समुच्छिन्नभयत्ता, उपवादतो पन ओरमितब्बो. अभब्बागमनोति सम्मत्तनियामागमनस्स अभब्बो, ये आनन्तरियसङ्खातेन कम्मावरणेन, नियतमिच्छादिट्ठिसङ्खातेन किलेसावरणेन, अहेतुकदुहेतुकपटिसन्धिसङ्खातेन विपाकावरणेन च समन्नागता, बुद्धादीसु च सद्धारहिता, मग्गभावनाय च उत्तरकुरुकादयो विय अच्छन्दिका, पुब्बूपनिस्सयरहिता च, सब्बेते अभब्बागमना नाम. विपरीता भब्बागमना नाम. पञ्चानन्तरियनियतमिच्छादिट्ठिका निरयगमने, अट्ठ अरियपुग्गला अनुपादापरिनिब्बानादीसु नियता नाम. अवसेसपुग्गला अनिबद्धगतिकताय अनियता नाम, उत्तरकुरुका पन सुगतिनियतापि मिच्छत्तसम्मत्तनियामस्सेव इधाधिप्पेतत्ता “नियता”ति न वुत्ता. मग्गसमङ्गी पुग्गलो मग्गक्खणे फलत्थाय पटिपन्नको नाम, फलसमङ्गी फलानुप्पत्तियम्पि फले ठितो नाम. यस्स पन अपुब्बाचरिमं आसवपरियादानञ्च होति जीवितपरियादानञ्च, अयं समसीसी नाम. सो च तिविधो होति इरियापथसमसीसी रोगसमसीसी जीवितसमसीसीति. तत्थ यो चतूसु इरियापथेसु एकस्मिं विपस्सनं पट्ठपेत्वा अरहत्तं पत्वा तस्मिञ्ञेव इरियापथे परिनिब्बाति, अयं इरियापथसमसीसी नाम. यो पन एकं रोगं पत्वा अन्तोरोगे एव विपस्सनं पट्ठपेत्वा अरहत्तं पत्वा तेनेव रोगेन परिनिब्बाति, अयं रोगसमसीसी नाम. यस्स पन किलेससीससङ्खाता अविज्जा, अरहत्तमग्गेन पवत्तसीससङ्खातं जीवितिन्द्रियञ्च चुतिचित्तेन समं परियादानं गच्छति, अयं जीवितसमसीसी नाम. कथमिदं समं होतीति? वारसमताय. यस्मिं हि वारे मग्गेन किलेसे खेपिते पच्चवेक्खणञाणानि पवत्तन्ति, तस्सानन्तरमेव परिनिब्बायतो इमाय वारसमताय इदं उभयसीसपरियादानम्पि समं होति नाम, अयमेव जीवितसमसीसी इधाधिप्पेतो. Ýhitakapp²ti ठितो कप्पो ठितकप्पो, स्वास्स अत्थीति ठितकप्पी, कप्पम्हि विनस्समानम्हि कप्पं ठपेतुं समत्थोति अत्थो. सचे हि येसं मग्गसमङ्गिक्खणे कप्पविनासो भवेय्य, नेव ताव कप्पो विनस्सेय्य, यावायं यथासकं फलं न सच्छिकरोतीति ते विनस्समानम्पि कप्पं ठपेन्तीति ठितकप्पिनो नाम जाताति. किञ्चापि कप्पविनासनकाले सासनं नत्थि, गतकोटिके हि काले कप्पविनासो होति, एवं सन्तेपि मग्गानन्तरफलस्स अनन्तरायं दीपेतुं इदं अभूतम्पि कारणं आहटं. सोतापन्नोति निब्बानसमुद्दनिन्नताय सोतसङ्खातस्स मग्गस्स पठमसमङ्गी वुच्चति, इध पन फलट्ठो अधिप्पेतो. तस्सेव च पभेददस्सनत्थं “सत्तक्खत्तुपरमो”ति-आदि वुत्तं. सत्तवारा परमा अस्स भवूपपत्तीति सत्तक्खत्तुपरमो, ततो परं अट्ठमं भवं नादियतीति अत्थो. सोतापन्नो हि यो सत्तक्खत्तुं देवेसु, मनुस्सेसु च पटिसन्धिं गहेत्वा सत्तमे भवे दुक्खस्सन्तं करोति, अयं सत्तक्खत्तुपरमो नाम. कुलतो कुलं भवतो भवं गच्छतीति कोलंकोलो. सो हि देवमनुस्सवसेन द्वे गतियो भवे संसरित्वा दुक्खस्सन्तं करोति, अयं कोलंकोलो नाम. कम्मपटिसन्धिया एकं कम्मं किलेसबीजं अस्साति एकबीजी. सो हि एकस्मिञ्ञेव भवे खीणासवो होति. किं पनस्स भेदस्स नियामकन्ति? विपस्सनाभिञ्ञाभेदा. सोतापन्नेसु हि यो विपस्सनाय पमत्तो, सो सत्तक्खत्तुपरमो होति. यो किञ्चि अप्पमत्तो, सो कोलंकोलो. यो पन विपस्सनाय अतिविय अप्पमत्तो, सो एकबीजी होति. ये पन अभिविय पमत्ता वट्टज्झासया अनाथपिण्डिकविसाखासक्कादयो, ते पुनप्पुनं वट्टस्मिंयेव विचरन्ता आदितो पट्ठाय छ देवलोके ओसापेत्वा ब्रह्मलोकेसुपि यथाक्कमं निब्बत्तित्वा अकनिट्ठे ठत्वा परिनिब्बन्ति, न ते इध गहिता. ते हि मनुस्सगतिं पुनप्पुनं आदियन्ति. ये पन मनुस्सगतियम्पि भवं आदियन्ति, तेसं वसेन सत्तक्खत्तुपरमो कोलंकोलो मानुसिकभवनिब्बत्तको एव एकबीजी गहितो. ते पन सद्धाधुरेन आगता तयो, पञ्ञाधुरेन आगता तयोति सोतापन्नो छब्बिधो होतीति वेदितब्बो. पटिसन्धिवसेन पन सकिं इमं मनुस्सगतिं आगच्छतीति सकदागामी, दुतियमग्गफलसमङ्गी. इमिना पञ्चसु सकदागामीसु चत्तारो वज्जेत्वा एकोव गहितो. एकच्चो हि सकदागामिफले ठत्वा पुन दुतियभवे इधेव परिनिब्बाति, एकच्चो इध पत्वा देवलोके परिनिब्बाति, एकच्चो देवलोके पत्वा दुतियभवे तत्थेव परिनिब्बाति, एकच्चो देवलोके पत्वा इधूपपज्जित्वा परिनिब्बाति, इमे चत्तारोपि इध न गहिता. यो पन इध पत्वा देवलोके निब्बत्तित्वा पुन इधूपपज्जित्वा परिनिब्बाति, अयमेकोव इध गहितो. इमस्स च द्वे पटिसन्धियो, एकबीजिस्स पन एकावाति इदं तेसं नानाकरणन्ति वेदितब्बं. पटिसन्धिवसेन कामभवं नागच्छतीति अनागामी, ततियमग्गफलसमङ्गी. तस्सेव पन पभेददस्सनत्थं “अन्तरापरिनिब्बायी”ति-आदि वुत्तं. तत्थ अन्तरापरिनिब्बायीति आयुवेमज्झस्स अन्तरा एव अरहत्तमग्गं उप्पादेत्वा किलेसपरिनिब्बानेन परिनिब्बायनसीलो एको अनागामी. सो च उप्पन्नसमनन्तरं परिनिब्बायी, आयुवेमज्झं अप्पत्वा परिनिब्बायी, आयुवेमज्झं पत्वा परिनिब्बायीति तिविधो होति. उपहच्चपरिनिब्बायीति आयुवेमज्झं उपहच्च अतिक्कमित्वा, मरणसमयं वा उपहच्च उपगन्त्वा परिनिब्बायी, आयुवेमज्झं अतिक्कमित्वा याव मरणसमया परिनिब्बायीति अत्थो. असङ्खारपरिनिब्बायीति असङ्खारेन अप्पदुक्खेन अधिमत्तप्पयोगं अकत्वा परिनिब्बायनसीलो. ससङ्खारपरिनिब्बायीति ससङ्खारेन दुक्खेन कसिरेन अधिमत्तप्पयोगेन परिनिब्बायनसीलो. उद्धंसोतोति उद्धंवाहिभावेन उद्धमस्स तण्हासोतं वट्टसोतञ्च, उद्धं वा गन्त्वा पटिलभितब्बतो उद्धं मग्गसोतमस्सातिपि उद्धंसोतो. अकनिट्ठं गच्छतीति अकनिट्ठगामी. इमेसं पन अनागामीनं पभेददस्सनत्थम्पेत्थ उद्धंसोतो अकनिट्ठगामीति-आदि चतुक्कं वेदितब्बं. तत्थ यो अविहतो पट्ठाय चतूसु यथाक्कमं उप्पज्जित्वा यावतायुकं ठत्वा चुतो अकनिट्ठे उप्पज्जित्वा परिनिब्बाति, अयं उद्धंसोतो अकनिट्ठगामी नाम. यो पन अकनिट्ठं अप्पत्वा अन्तरा परिनिब्बाति, अयं उद्धंसोतो न अकनिट्ठगामी नाम. यो मनुस्सलोको अकनिट्ठमेव गन्त्वा परिनिब्बाति, अयं न उद्धंसोतो अकनिट्ठगामी नाम. यो पन हेट्ठा चतूसु सुद्धावासेसु अञ्ञतरस्मिं उप्पज्जित्वा तत्थेव परिनिब्बाति, अयं न उद्धंसोतो न अकनिट्ठगामी नाम एवमेते अनागामिनो अट्ठचत्तालीसविधा होन्ति. कथं? अविहेसु ताव तयो अन्तरापरिनिब्बायिनो, एको उपहच्चपरिनिब्बायी, एको उद्धंसोतोति पञ्च, ते असङ्खारपरिनिब्बायिससङ्खारपरिनिब्बायिवसेन दस होन्ति, एवं अतप्पसुदस्ससुदस्सीसूति चत्तालीसं, अकनिट्ठे पन उद्धंसोतो नत्थि, तस्मा तत्थ तं ससङ्खारासङ्खारवसेन दुविधं उद्धंसोतं वज्जेत्वा अट्ठ चाति अट्ठचत्तालीस होन्ति. अरहाति किलेसारीनं हतत्तादिना खीणासवो अरहा नाम. सो सुञ्ञतादिविमोक्खत्तयवसेन तिविधो हुत्वा पुन पच्चेकं पटिपदाचतुक्कवसेन द्वादसविधा होन्ति. यथा च अरहा द्वादसविधो, एवं द्वादसेव सकदागामिनो, चतुवीसति सोतापन्ना अट्ठचत्तालीस अनागामिनोव पच्चेकन्ति वेदितब्बं. इमे च सब्बे अरिया इमस्मिं सासने एव उप्पज्जन्ति, नो बहिद्धाति. एककनयो.