सोमनस्सट्ठानियेसु रूपादीसु छसु आरम्मणेसु उप्पन्ना गेहसितसोमनस्ससम्पयुत्ता विचारा सोमनस्सुपविचारा नाम, वितक्कादयो धम्मा, तंसम्पयुत्ता चाति गहेतब्बा. एस नयो इतरद्वयेपि. अञ्ञाणसहिता पनेत्थ वेदनुपेक्खा उपेक्खाति वेदितब्बा, या “अञ्ञाणुपेक्खा”तिपि वुच्चति. इट्ठानिट्ठमज्झत्तेसु छसु आरम्मणेसु यथाक्कमं उप्पन्ना वेदना “छ गेहसितानि सोमनस्सानी”ति-आदिना छक्कत्तयेन वुत्ता. “अत्थि मे अत्ता”ति वा, “नत्थि मे अत्ता”ति वा, “अत्तना वा अत्तानं सञ्जानामी”ति वा, “अत्तना वा अनत्तानं सञ्जानामी”ति वा, “अत्तना वा अत्तानं सञ्जानामी”ति वा, “सो मे अयं अत्ता कारको वेदको निच्चो धुवो”ति एवं उप्पज्जमाना इमा छ दिट्ठियो नाम. तत्थ अत्थीति सस्सतदिट्ठि. नत्थीति उच्छेददिट्ठि. पञ्चपि खन्धे “अत्ता”ति गहेत्वा सञ्ञाक्खन्धेन सेसानं जाननवसेन अत्तना वा अत्तानं सञ्जानामीति दिट्ठि, सञ्ञाक्खन्धं पन “अत्ता”ति, इतरे च “अनत्ता”ति गहेत्वा अत्तना वा अनत्तानं सञ्जानामीति दिट्ठि, सञ्ञाक्खन्धं पन “अनत्ता”ति, इतरे च “अत्ता”ति गहेत्वा अनत्तना वा अत्तानं सञ्जानामीति दिट्ठि च वेदितब्बा. छक्कं.
सत्तकेसु पन कामरागपटिघमानदिट्ठिविचिकिच्छाभवराग-अविज्जा सत्त थामगतट्ठेन, अप्पहीनट्ठेन च चित्तसन्ताने अनु अनु सयनतो अनुसया नाम. ते एव सत्ते वट्टस्मिं संयोजनतो संयोजनानि. समुदाचारवसेन परियुट्ठानतो परियुट्ठानाति वेदितब्बा. अस्सद्धियं अहिरिकं अनोत्तप्पं अप्पस्सुतता कोसज्जं मुट्ठस्सच्चं दुप्पञ्ञताति इमे सत्त असतं असप्पुरिसानं, असन्ता वा लामका धम्माति असद्धम्मा नाम. पाणातिपातादयो कायवचीदुच्चरितानि सत्त दुच्चरितानि नाम. मानो अतिमानो मानातिमानो ओमानो अधिमानो अस्मिमानो मिच्छामानोति इमे सत्त माना नाम. “मनुस्सलोके मातापेत्तिकसम्भवो अत्ता उच्छिज्जति, तथा छसु देवलोकेसु दिब्बो कबळीकारभक्खो अत्ता, रूपलोके रूपी मनोमयो अत्ता, चतूसु अरूपभवेसु चतुब्बिधो अरूपी अत्ता तत्थ तत्थ उच्छिज्जति विनस्सति न होति परं मरणा”ति एवं पवत्ता सत्त उच्छेददिट्ठियो सत्त दिट्ठियो नाम. एत्थ च आदितो तिस्सो दिट्ठियो रूपक्खन्धं अत्ततो गहेत्वा पवत्ता उच्छेददिट्ठियो, सेसा चतस्सो अरूपक्खन्धेति ञातब्बा. सत्तकं.
अट्ठकेसु पन लोभो दोसो मोहो मानो दिट्ठि विचिकिच्छा थिनं उद्धच्चञ्चाति अट्ठ किलेसवत्थूनि नाम. “यं किञ्चि कम्मं कत्तब्बं मे”ति एकं, तथा “कतं मे”ति, “मग्गो मे गन्तब्बो”ति, “गतो”ति, “अप्पकं मे भुत्तन्”ति, “सुभुत्तन्”ति, “आबाधो मे उप्पन्नो”ति, “अचिरवुट्ठितो गेलञ्ञा”ति एकन्ति इमानि अट्ठ कुसीतवत्थूनि नाम, कुसीतस्स कोसज्जकारणानीति अत्थो. लाभे अलाभे च यसे अयसे च पसंसाय निन्दाय च सुखे दुक्खे च यथाक्कमं रागदोसेहि चित्तस्स पटिहननं अट्ठसु लोकधम्मेसु चित्तस्स पटिघातो नाम. हेट्ठा द्वीहि चतुक्केहि वुत्ता अट्ठ अनरियवोहारा नाम. मिच्छादिट्ठिमिच्छासङ्कप्पादयो अट्ठ मिच्छत्ता नाम. भिक्खूहि विज्जमानाय आपत्तिया चोदियमानस्स “न सरामी”ति निब्बेठनं एकं, “त्वं बालो”ति-आदिना चोदकपटिप्फरणं एकं, तथा “तुवं चेतमापन्नो”ति चोदकस्स पच्चारोपनं, अञ्ञेनञ्ञं पटिचरणं, सङ्घे बाहाविक्खेपभणनं, तुण्हीभावेन विहेठनं, सङ्घं, चोदकञ्च अनादियित्वा पक्कमनं, चोदनाभया सिक्खापच्चक्खानन्ति इमे अट्ठ पुरिसदोसा नाम. असञ्ञी अत्ता रूपी, अरूपी रूपी च अरूपी च, नेवरूपीनारूपी, अन्तवा, अनन्तवा, अन्तवा च अनन्तवा च, नेवन्तवानानन्तवाति एवं पवत्ता अट्ठ असञ्ञीवादा नाम. नेवसञ्ञीनासञ्ञी अत्ता रूपी अरूपीति-आदिना पवत्ता अट्ठ नेवसञ्ञीनासञ्ञीवादा नाम. अट्ठकं.
नवकेसु पन “अनत्थं मे अचरि, चरति, चरिस्सति, पियस्स मे अनत्थं अचरि, चरति, चरिस्सति, अप्पियस्स मे अत्थं अचरि, चरति, चरिस्सती”ति एवं पवत्ता नव आघाता एव आघातवत्थूनि नाम. कोधो मक्खो इस्सा मच्छरियं माया साठेय्यं मुसावादो पापिच्छता मिच्छादिट्ठीति इमानि नव पुरिसमलानि नाम. “सेय्यस्स सेय्योहमस्मी”ति-आदयो नवविधा माना नाम. “तण्हं पटिच्च परियेसना, परियेसनं पटिच्च लाभो, तं पटिच्च विनिच्छयो, तं पटिच्च छन्दरागो, तं पटिच्च अज्झोसानं, तथा परिग्गहो, मच्छरियं, आरक्खो, आरक्खाधिकरणं दण्डादानसत्थादानकलहविग्गहविवादादि-अनेके पापका धम्मा”ति एवं वुत्ता इमे नव तण्हामूलका धम्मा नाम. तत्थ विनिच्छयोति ञाणतण्हादिट्ठिवितक्कवसेन चतूसु विनिच्छयेसु वितक्कविनिच्छयो इध अधिप्पेतो. लाभं हि लभित्वा “इदं रूपारम्मणत्थाय, इदं सद्दारम्मणादि-अत्थाया”ति एवं वितक्केनेव विनिच्छयो. छन्दरागो दुब्बलरागो, अज्झोसानन्ति बलवसन्निट्ठानं. परिग्गहोति तण्हादिट्ठिवसेन परिग्गहकरणन्ति वेदितब्बं. “अस्मी”ति, “अहमस्मी”ति, “अयमहमस्मी”ति, “भविस्सन्”ति, “रूपी भविस्सन्”ति, “अरूपी भविस्सन्”ति, “सञ्ञी भविस्सन्”ति, “असञ्ञी भविस्सन्”ति, “नेवसञ्ञीनासञ्ञी भविस्सन्”ति एवं वुत्तानि इमानि नव चलनट्ठेन इञ्जितानि नाम. इमानेव मञ्ञनट्ठेन मञ्ञितानि, विप्फन्दनतो विप्फन्दितानि, पपञ्चनतो पपञ्चितानि, तानेव तेहि तेहि कारणेहि सङ्खतत्ता सङ्खतानि च नाम होन्ति. सब्बेहि तेहि पञ्चहि नवकेहि मानो एव कथितो. सोपि हि “अस्मी”ति-आदीहि सञ्ञीहि च आकारेहि दिट्ठि विय पवत्ततीति. नवकं.
दसकेसु पन लोभो दोसो मोहो मानो दिट्ठि विचिकिच्छा थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति इमे दस किलेसा एव किलेसवत्थूनि नाम. “अनत्थं मे अचरी”ति-आदयो नव खाणुकण्टकादीसु अट्ठान-आघातेन सद्धिं दस आघातवत्थूनि नाम. पाणातिपातादयो दस अकुसलकम्मपथा नाम. कामरागसंयोजनं पटिघमानदिट्ठिविचिकिच्छासीलब्बतपरामासभवराग-इस्सामच्छरिय-अविज्जासंयोजनन्ति इमानि दस संयोजनानि नाम. मिच्छादिट्ठिमिच्छासङ्कप्पादयो अट्ठ, मिच्छाञाणमिच्छाविमुत्तीहि सद्धिं दस मिच्छत्ता नाम. तत्थ मिच्छाञाणन्ति पापकिरियासु उपायचिन्तावसेन चेव पापकं कत्वा “सुकतं मया”ति पच्चवेक्खणवसेन च पवत्तो मोहो. मिच्छाविमुत्तीति अविमुत्तस्सेव सतो विमुत्तसञ्ञिता. “नत्थि दिन्नं, नत्थि यिट्ठन्”ति-आदीहि दसहि आकारेहि पवत्तं नत्थिकदस्सनं दसवत्थुका मिच्छादिट्ठि नाम. “सस्सतो लोको, तथा असस्सतो, अन्तवा, अनन्तवा, तं जीवं तं सरीरन्”ति वा, “अञ्ञं जीवं अञ्ञं सरीरन्”ति वा, “होति तथागतो परं मरणा”ति वा, “न होति…पे… होति च न होति च, नेव होति न न होति तथागतो परं मरणा”ति वा एवं पवत्ता दसवत्थुका अन्तग्गाहिका दिट्ठि नाम. तत्थ लोकोति खन्धादयो, “अन्तवा”ति इदं परित्तं कसिणज्झानं सन्धाय वुत्तं. “अनन्तवा”ति इदं विपुलन्ति गहेतब्बं. तथागतोति सत्तो. दसकं.
अट्ठारसकेसु तण्हाविचरितानीति तण्हासमुदाचारा तण्हापवत्तियो. अज्झत्तिकस्सुपादायाति अज्झत्तिकं खन्धपञ्चकं उपादाय. इदं हि उपयोगत्थे सामिवचनं. तत्थ “अस्मीति होति, इत्थस्मीति होति, एवस्मीति होति, अञ्ञथास्मीति होति, तथा भविस्सन्ति, इत्थं भविस्सन्ति, एवं भविस्सन्ति, अञ्ञथा भविस्सन्ति होति, तथा अस्मीति, सातस्मीति होति, तथा सियन्ति, इत्थं सियन्ति, एवं सियन्ति, अञ्ञथा सियन्ति होति, तथा अपाहं सियन्ति, अपाहं इत्थं सियन्ति, अपाहं एवं सियन्ति, अपाहं अञ्ञता सियन्ति होती”ति एवं वुत्तानि इमानि अज्झत्तिकस्सुपादाय अट्ठारस तण्हाविचरितानि नाम.
तत्थ अस्मीति होतीति अज्झत्तिकेसु खन्धपञ्चकेसु समूहतो “अहमस्मी”ति गहणे सतीति अत्थो. एवं पन गहणे सति ततो परं अनुपनिधाय, उपनिधाय वाति द्विधा गहणं होति. तत्थ अनुपनिधायाति अञ्ञं आकारं अनुपनिधाय अनुपगम्म सकभावमेवारम्मणं कत्वा इत्थस्मीति होति. तस्स “खत्तियादीसु इदंपकारो अहन्”ति तण्हामानदिट्ठिवसेन गहणं होतीति अत्थो. उपनिधाय गहणं पन दुविधं होति समतो च असमतो च. तत्थ समतो गहणं एवस्मीति इदं, तस्स यथा अयं खत्तियो, ब्राह्मणादयो वा देवमनुस्सरूपी-अरूपि-आदयो वा, एवमहमस्मीति अत्थो. अञ्ञथास्मीति इदं पन असमतो गहणं, तस्स यथा इमे खत्तियादयो, ततो अञ्ञथा अहं हीनो वा अधिको वाति अत्थो. इमानि ताव पच्चुप्पन्नवसेन चत्तारि तण्हाविचरितानि, भविस्सन्ति-आदीनि पन चत्तारि अनागतवसेन वुत्तानि. तेसं पुरिमचतुक्के वुत्तनयवसेन अत्थो वेदितब्बो. तत्थ अस्मीति-आदिद्वयं सस्सतुच्छेदग्गाहवसेन वुत्तं. तत्थ हि अस्मीति सस्सतं, सीदतीति सातं, असस्सतं, इतो परानि सियन्ति-आदीनि चत्तारि संसयपरिवितक्कवसेन वुत्तानि. अपाहं सियन्ति-आदीनि चत्तारि “अपि नामाहं भवेय्यन्”ति एवं पवत्तपत्थनाकप्पनवसेन वुत्तानीति दट्ठब्बं. अट्ठारसकं पठमं.
दुतिये बाहिरस्सुपादायाति बाहिरं खन्धपञ्चकं उपादाय. तत्थ “इमिना अस्मीति होति, इमिना इत्थस्मीति होति, इमिना एवस्मीति होति, इमिना अञ्ञथास्मीति होती”ति-आदिना अनन्तरे वुत्तनयेन बाहिरस्सुपादाय अट्ठारस तण्हाविचरितानीति वेदितब्बानि. “इमिना”ति पदमत्तमेव हेत्थ पुरिमेहि विसेसो. तत्थ इमिनाति इमिना बाहिरेन रूपेन वा…पे… विञ्ञाणेन वाति अत्थो. तत्थ च छत्तखग्गबीजनि-अन्नपानधनधञ्ञादि-उपकरणवसेन बाहिरं रूपं वेदितब्बं. दासदासिञातिपरिजनहत्थि-अस्सादि-उपकरणवसेन वेदनादयो वेदितब्बा. इमेहि बाहिरेहि रूपादीहि “इत्थस्मीति एवस्मी”ति-आदिना सब्बत्थ योजना वेदितब्बा. अट्ठारसकं दुतियं.
इतरेसु पन तदेकज्झं अभिसंयूहित्वाति-आदीसु तदुभयं अट्ठारसकं एकतो योजेत्वा छत्तिंसतण्हाविचरितानि होन्ति, एवं एकेकस्स पुग्गलस्स अतीतकाले द्विन्नं अट्ठारसकानं वसेन छत्तिंस, तथा अनागते छत्तिंस होन्ति. पच्चुप्पन्ने पन एकस्स यथालाभवसेन तानिपि लब्भन्ति, सब्बसत्तानं वसेन पच्चुप्पन्नेपि छत्तिंस लब्भन्ति. इति एवं वुत्तेन पकारेन तं सब्बं एकतो कत्वा सब्बसत्तानं कालत्तयेपि छन्नं अट्ठारसकानं वसेन अट्ठसतं तण्हाविचरितानि होन्तीति अत्थो. अट्ठतण्हाविचरितसतं होतीति एत्थापि एवमेव अत्थो दट्ठब्बो.

तण्हाविचरितानि निट्ठितानि.

यानि चाति-आदीसु यानि चेत्थ द्वासट्ठि दिट्ठिगतानि वत्तब्बानि, तानि ब्रह्मजालनामके दीघनिकायस्स पठमसुत्तन्ते (दी. नि. 1.29 आदयो) सत्थारा सयं आहच्च भासितानीति अत्थो. ब्रह्मजाले हि चत्तारो सस्सतवादा, चत्तारो एकच्चसस्सतिका, चत्तारो अन्तानन्तिका, चत्तारो अमराविक्खेपिका, द्वे अधिच्चसमुप्पन्निका, सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा अट्ठ नेवसञ्ञीनासञ्ञीवादा, सत्त उच्छेदवादा, पञ्च दिट्ठधम्मनिब्बानवादाति इमानि द्वासट्ठि दिट्ठिगतानि सनिदानानि नानानयतो वुत्तानि, तत्थ वुत्तनयेनेव नेसं विभागो वेदितब्बो. अयं तावेत्थ पदत्थानुसारतो विनिच्छयो, सेसोपेत्थ विनिच्छयो पदत्थे वुत्तानुसारतोव सुविञ्ञेय्योति.

खुद्दकवत्थुविभङ्गमातिकत्थवण्णना निट्ठिता.