यदि हि बुद्धा देवलोकादीसु उप्पज्जेय्युं, मनुस्सा भयेन उपसङ्कमितुमेव न सक्कोन्ति, पगेव धम्मसवनपब्बज्जादिं कातुं, तेनेव अम्हाकं बोधिसत्तो अत्तनो रूपकायानुभावादिसम्पत्तिया उप्पन्न-अमनुस्ससङ्काकुतूहलं जनं निज्झापेतुं उत्तानसेय्यकादिनियामेन वड्ढित्वा दारपरिग्गहादिं अकासि, एवं कत्वा पब्बजितम्पि नं राजगहे पिण्डाय पविसित्वा पण्डवपब्बतपस्से निसीदित्वा पिण्डपातं परिभुञ्जन्तं बिम्बिसारो नानप्पकारतो मनुस्सभावं विचिनित्वाव उपसङ्कमितुं विसहि, नो अञ्ञथा. लोकनित्थारणत्थाय हि बुद्धा उप्पज्जन्ति, न अत्तनो सक्कारादि-अत्थाय, तस्मा मनुस्सेसु एव उप्पज्जन्तीति वेदितब्बो. तत्थापि इमस्मिं जम्बुदीपे एव, तत्थापि इमस्मिं मज्झिमपदेसे एव. न केवलञ्च बुद्धाव, पच्चेकबुद्धा, अग्गसावकमहासावका च चक्कवत्ति-आदयो च अञ्ञेपि पुञ्ञवन्तसत्ता एत्थेव उप्पज्जन्ति. अपुब्बं अचरिमन्ति एत्थ मातुकुच्छिस्मिं पटिसन्धिग्गहणतो पुरे पुब्बं नाम, धातु-अन्तरधानतो पच्छा चरिमं नाम, उभिन्नमन्तरा अपुब्बं अचरिमं नाम. एत्थन्तरे अञ्ञस्स बुद्धस्स उप्पत्ति निवारिता, धातु-अन्तरधाने पन जाते अञ्ञस्स उप्पत्ति न निवारिता. किञ्चापि न निवारिता, अन्तरकप्पं पन खेपेत्वाव उप्पज्जन्तीति वेदितब्बं. पञ्च हि अन्तरधानानि नाम अधिगम-अन्तरधानं पटिपत्ति-अन्तरधानं परियत्ति-अन्तरधानं लिङ्ग-अन्तरधानं धातु-अन्तरधानन्ति. तत्थ अधिगमोति मग्गफलाभिञ्ञापटिसम्भिदायो, सो परिहायमानो पटिसम्भिदातो पट्ठाय परिहायति. परिनिब्बानतो हि वस्ससहस्समेव पटिसम्भिदा निब्बत्तेतुं सक्कोन्ति, ततो परं अभिञ्ञा, तापि निब्बत्तेतुं असक्कोन्ता सुक्खविपस्सकखीणासवा होन्ति, ततो अनागामिनो, ततो सकदागामिनो, सोतापन्ना च होन्ति, तेसु धरन्तेसुपि अधिगमो अनन्तरहितोव होति, पच्छिमकस्स पन सोतापन्नस्स जीवितक्खयेन अधिगमो अन्तरहितो नाम होति. इदं अधिगम-अन्तरधानं. ततो मग्गफलानि निब्बत्तेतुं असक्कोन्ता “नत्थि दानि नो अरियधम्मपटिवेधो”ति झानविपस्सनासु वोसानं आपज्जित्वा कोसज्जबहुला चतुपारिसुद्धिसीलमत्तं रक्खन्तो अञ्ञमञ्ञं न चोदेन्ति, न सारेन्ति, अकुक्कुच्चका होन्ति, ततो पट्ठाय खुद्दानुखुद्दकानि मद्दन्ति, ततो गरुकापत्तिं आपज्जन्ति, पाराजिकमत्तमेव रक्खन्ति, तेसु धरन्तेसुपि पटिपत्ति अनन्तरहिताव होति, पच्छिमकस्स पन भिक्खुनो सीलभेदेन वा जीवितक्खयेन वा पटिपत्ति अन्तरहिता नाम होति. इदं पटिपत्ति-अन्तरधानं नाम. परियत्तीति साट्ठकथं तेपिटकं बुद्धवचनं, गच्छन्ते गच्छन्ते काले अधम्मिकेहि कलियुगराजादीहि विपन्नसस्सादिसम्पत्तिताय पच्चयदायका दुग्गता होन्ति, भिक्खू च पच्चयेहि किलमन्ता अन्तेवासिके गहेतुं न सक्कोन्ति. ततो अट्ठकथा परिहायति, पाळिवसेनेव परियत्तिं धारेन्ति, ततो पाळिं सकलं धारेतुं न सक्कोन्ति, पठमं अभिधम्मपिटकं परिहायति, तञ्चस्स परिहायनं मत्थकतो पठाय. पठममेव हि महापकरणं परिहायति, ततो यमकं कथावत्थु पुग्गलपञ्ञत्ति धातुकथा विभङ्गो धम्मसङ्गहो च अनुक्कमेन परिहायन्ति, ततो मत्थकतो पट्ठाय सुत्तन्तपिटकं परिहायति, पठमं हि अङ्गुत्तरनिकायो एकादसकनिपाततो पट्ठाय याव-एककनिपाता परिहायति, ततो मत्थकतो पट्ठाय संयुत्तनिकायो, पठमं हि महावग्गो परिहायति, ततो सळायतनवग्गो खन्धकवग्गो निदानवग्गो सगाथावग्गोति, एवं मज्झिमनिकायदीघनिकायादयो च मत्थकतो पट्ठाय परिहायन्ति, ततो विनयपिटकमेव तिट्ठति, तम्पि परिवारतो पट्ठाय याव महाविभङ्गा परिहायति, ततो उपोसथक्खन्धकतो मातिकामत्तमेव धारेन्ति, तदापि याव चतुप्पदिकापि गाथा मनुस्सेसु पवत्तति, ताव परियत्ति अनन्तरहिताव होति, ताय अन्तरहिताय परियत्ति अन्तरहिता नाम होति. इदं परियत्ति-अन्तरधानं नाम. गच्छन्ते गच्छन्ते काले पत्तचीवरग्गहणादि-आकप्पं न पासादिकं होति, निगण्ठादयो विय अलाबुपत्तादिं अग्गबाहाय पक्खिपित्वापि ओलम्बित्वापि सिक्काय ओलग्गेत्वापि विचरन्ति, चीवररजनम्पि न सारुप्पं, ओट्ठट्ठिकवण्णं कत्वा धारेन्ति, ततो रजनम्पि ओवट्टिकविज्झनम्पि न होति, दसा छेत्वा परिब्बाजका विय कासावमत्तमेव धारेन्ति, ततो परिक्खीणे काले खुद्दककासावखण्डं हत्थे वा गीवाय वा बन्धित्वा कसिकम्मादीनि कत्वा दारभरणादिं करोन्ति, तदा दक्खिणं देन्तो जनो सङ्घं उद्दिस्स एतेसं देति, इदं सन्धाय भगवता वुत्तं “भविस्सन्ति खो पनानन्द, अनागतमद्धानं गोत्रभुनो कासावकण्ठा दुस्सीला पापधम्मा, तेसु दुस्सीलेसु सङ्घं उद्दिस्स दानं दस्सन्ति, तदापहं, आनन्द, सङ्घगतं दक्खिणं असङ्ख्येय्यं अप्पमेय्यं वदामी”ति (म. नि. 3.380). ततो “पपञ्चो एस, किं इमिना अम्हाकन्”ति तं कासावखण्डं छिन्दित्वा अरञ्ञे खिपन्ति, एतस्मिं काले लिङ्गं अन्तरहितं नाम होति. इदं लिङ्ग-अन्तरधानं नाम. ततो तत्थ तत्थ सक्कारसम्मानं अलभमाना धातुयो बुद्धानं अधिट्ठानबलेन सक्कारसम्मानलब्भमानकट्ठानं गमिस्सन्ति, ततो सब्बत्थ अलभमाना सब्बधातुयो महाबोधिमण्डमेव गमिस्सन्ति. सासपमत्तापि हि धातु न अन्तरा नस्सिस्सति, ता पन बोधिमण्डे पल्लङ्केन निसिन्नबुद्धसरीरसिरिं, यमकपाटिहारियञ्च दस्सेस्सन्ति, ततो धातुसरीरतो तेजो समुट्ठाय तं सरीरं अपण्णत्तिकभावं गमेति, तदा दससहस्सचक्कवाळे देवता परिनिब्बानदिवसे विय परिदेवित्वा पूजासक्कारं कत्वा पक्कमन्ति. इदं धातु-अन्तरधानं नाम. इमस्स पञ्चविधस्स अन्तरधानस्स परियत्ति-अन्तरधानमेव मूलं. परियत्तियं हि सति पटिवेधादयोपि नट्ठा नाम न होन्ति, असति नट्ठाति. यथा च निधिकुम्भिया जाननत्थाय पासाणपिट्ठे उपनिबद्ध-अक्खरेसु धरन्तेसु निधिकुम्भि नट्ठा नाम न होति, अक्खरेसु पन नट्ठेसु नट्ठा, एवंसम्पदमिदं वेदितब्बं. यथाह–
“याव तिट्ठन्ति सुत्तन्ता,
विनयो याव दिप्पति;
ताव दक्खन्ति आलोकं,
सूरिये अब्भुट्ठिते यथा.
“सुत्तन्तेसु असन्तेसु,
पमुट्ठे विनयम्हि च;
तमो भविस्सति लोके,
सूरिये अत्थङ्गते यथा.
“सुत्तन्ते रक्खिते सन्ते,
पटिपत्ति होति रक्खिता;
पटिपत्तियं ठितो धीरो,
योगक्खेमा न धंसती”ति. (A. नि. अट्ठ. 1.1.130; सारत्थ. टी. पाचित्तिय 3.438).
एवमिमेसु पञ्चसु अन्तरधानेसु धातु-अन्तरधानतो पच्छा चरिमं नामाति वेदितब्बं. कस्मा पन द्वे सम्मासम्बुद्धा अपुब्बं अचरिमं न उप्पज्जन्तीति? निरत्थकतोव. एकोव हि सम्मासम्बुद्धो अनन्तेसु चक्कवाळेसु सब्बसत्तानम्पि यदि उपनिस्सयो भवेय्य, एकक्खणे सपाटिहारियं सब्बानुकूलं धम्मं देसेत्वा ते विनेतुं सक्कोति, किमङ्गं पन नानक्खणेसु, तस्मा एकस्मिं काले अनेकेसं सम्मासम्बुद्धानं उप्पत्ति निरत्थिकाव. अनत्थकता पन अनच्छरिय-अगारवविवादादिदोसतो चेव महापथविया द्विन्नं बुद्धानं धारणे असमत्थताय विकिरणादिदोसतो च वेदितब्बा. चक्कवत्तिनो पन एकस्मिं चक्कवाळे द्वे एकतो न उप्पज्जन्ति, एकोव उप्पज्जति. नानाचक्कवाळेसु पन बहूपि एकतो उप्पज्जन्तीति वेदितब्बा. एत्थ हि “एकिस्सा लोकधातुया”ति एतस्स एकस्मिं चक्कवाळेति अत्थो गहेतब्बो. अपुब्बं अचरिमञ्चेत्थ चक्करतनपातुभाव-अन्तरधानानं वेमज्झं वेदितब्बं. अन्तरधानञ्चस्स चक्कवत्तिनो कालकिरियतो, पब्बज्जातो वा सत्तमे दिवसे होति, तस्स च आनुभावेन द्विन्नं एकत्थ सह-अनुप्पत्ति च वेदितब्बा. सेसं सुविञ्ञेय्यमेव. Ýh±n±µh±nañ±ºabala½ पठमं. दुतिये कम्मसमादानानन्ति समादियित्वा कतानं कुसलाकुसलानं, कम्ममेव वा कम्मसमादानं. Ýh±naso हेतुसोति पच्चयतो चेव हेतुसङ्खातकारणतो च तत्थ गति-उपधिकालपयोगा विपाकस्स पच्चया, कम्मं हेतु. तदुभयतो कम्मविपाकं यथाभूतं पजानाति. कथं? भगवा हि “एकच्चस्स बहूनि पापकम्मानि गति-उपधिकालपयोगानं सम्पत्तिया पटिबाहितानि न विपच्चन्ति, तेसं विपत्तिं आगम्म विपच्चन्ति, एकच्चस्स बहूनि कल्याणकम्मानि तेसं विपत्तिया पटिबाहितानि न विपच्चन्ति, तेसं सम्पत्तिं आगम्म विपच्चन्ती”ति पजानाति. तत्थ गतिविपत्तीति चत्तारो अपाया. गतिसम्पत्तीति मनुस्सदेवगतियो. उपधीति अत्तभावो तस्स समिद्धि सम्पत्ति नाम, असमिद्धि विपत्ति नाम. कालसम्पत्तीति सुराजसुमनुस्सकालसङ्खातो सम्पन्नकालो, तप्पटिपक्खो कालविपत्ति नाम. तस्स तस्स पन कम्मस्स सम्मापयोगो पयोगसम्पत्ति, मिच्छापयोगो पयोगविपत्ति नाम. तत्थ हि एकच्चस्स कुसलकम्मेन देवगति-आदीसु गतियं निब्बत्तस्स तं गतिसम्पत्तिं आगम्म कुसलानि एव विपच्चन्ति. ताय पन गतिसम्पत्तिया पटिबाहितानि अकुसलानि तत्थ विपच्चितुं न सक्कोन्ति. तानि पुन निरयादीसु अपायेसु निब्बत्तस्स तं गतिविपत्तिं आगम्म यथासुखं विपच्चन्ति. ताय पन गतिविपत्तिया पटिबाहितानि कुसलानि तत्थ विपच्चितुं न सक्कोन्ति. एकच्चस्स दस्सनीयेनाभिरूपेन कायेन समन्नागतस्स यदिपि सो दासो वा होति हीनजच्चो वा, तं उपधिसम्पत्तिं आगम्म कुसलानि एवस्स विपच्चन्ति. तादिसं हि सुरूपं “अयं किलिट्ठकम्मस्स नानुच्छविको”ति उच्चेसु अमच्चादिट्ठानेसु ठपेन्ति, चण्डालिम्पि सुरूपं अग्गमहेसि-आदिट्ठानेसु ठपेन्ति. ताय पन उपधिसम्पत्तिया पटिबाहितानि अकुसलानस्स विपच्चितुं न सक्कोन्ति. तानि पन उपधिविपत्तियं च ठितस्स यथासुखं विपच्चन्ति. राजकुलादीसु हि उप्पन्नम्पि दुरूपं हीनेसु ठपेन्ति. एकच्चस्स पन पठमकप्पिकानं वा चक्कवत्तिरञ्ञो वा बुद्धानं वा सुराजसुमनुस्सानं सम्पन्ने काले निब्बत्तस्स तं कालसम्पत्तिं आगम्म कुसलानि एव विपच्चन्ति, न अकुसलानि. तानि पुन दुराजदुमनुस्सानं विपन्ने काले तं कालविपत्तिं आगम्म विपच्चन्ति, न पन कुसलानि ताय कालविपत्तिया पटिबाहितत्ता. एकच्चस्स पन सीलसंयमादि-अनवज्जपयोगेन चेव सावज्जेन वा अनवज्जेन वा देसकालानुसारेन आयुधसिप्पादिपयोगसामत्थियेन च समन्नागतस्स तं पयोगसम्पत्तिं आगम्म कुसलानि एव विपच्चन्ति, न अकुसलानि. तानि पुन यथावुत्तविपरीतपयोगविपत्तिं आगम्म विपच्चन्ति, न पन कुसलानि ताय पटिबाहितत्ता. युद्धादीसु हि पाणातिपातादि-अकुसलं करोन्तापि तंतंआयुधसिप्पादिपयोगसम्पत्तिं निस्सायेव सेनापतिट्ठानादिमहासम्पत्तिं लभन्ति, न पन तं अकुसलं निस्साय. यथा दानवेय्यावच्चादीसु कुसलं करोन्तापि अधिमत्तवायामादिपयोगविपत्तिं निस्साय अनयब्यसनम्पि पापुणन्ति, न पन तं कुसलं निस्साय. एवमेताहि चतूहि सम्पत्तीहि, विपत्तीहि च कुसलाकुसलानं विपच्चनाविपच्चनविभागं भगवा यथाभूतं पजानाति. अयं तावेत्थ विभङ्गनयेन दुतियबलस्स विभावना. अपरेन चस्स–
“अहोसि कम्मं अहोसि कम्मविपाको, अहोसि कम्मं नाहोसि कम्मविपाको, अहोसि कम्मं अत्थि कम्मविपाको, अहोसि कम्मं नत्थि कम्मविपाको, अहोसि कम्मं भविस्सति कम्मविपाको, अहोसि कम्मं न भविस्सति कम्मविपाको, अत्थि कम्मं नत्थि कम्मविपाको, अत्थि कम्मं नत्थि कम्मविपाको, अत्थि कम्मं भविस्सति कम्मविपाको, अत्थि कम्मं न भविस्सति कम्मविपाको, भविस्सति कम्मं भविस्सति कम्मविपाको भविस्सति कम्मं न भविस्सति कम्मविपाको”ति (पटि. म. 1.234)–
इमिना पटिसम्भिदायं वुत्तेनापि नयेन विभावना वेदितब्बा. तत्थ यं अतीतत्तभावे आयूहितं कम्मं वुत्तं, हेतुपच्चयं आगम्म तत्थेव विपाकं अदासि. इदं सन्धाय “अहोसि कम्मं अहोसि कम्मविपाको”ति पठमं पदं वुत्तं. यं अतीतेसु पन दिट्ठधम्मवेदनीयादीसु बहूसु एकं दिट्ठधम्मवेदनीयं लद्धपच्चयं विपाकं देति, सेसानि अविपाकानि. एकं उपपज्जवेदनीयं पन पटिसन्धिं आकड्ढति, एकं आनन्तरियं निरयपटिसन्धिं देति, सेसानि अविपाकानि. अट्ठसु समापत्तीसु एकाय ब्रह्मलोके निब्बत्तति, सेसा अविपाका. इदं सन्धाय “अहोसि कम्मं नाहोसि कम्मविपाको”ति दुतियं पदं वुत्तं. यं अतीतं कम्मं एतरहि विपाकं देति, इदं सन्धाय ततियं. यं पुरिमनयेन न विपच्चति, इदं सन्धाय चतुत्थं. यं अनागते विपाकं दस्सति, इदं सन्धाय पञ्चमं. यं न विपच्चति, इदं सन्धाय छट्ठं. यं एतरहि आयूहितं कम्मं एतरहेव विपाकं देति, इदं सन्धाय सत्तमं. यं न विपच्चति, इदं सन्धाय अट्ठमं. इमिना नयेन सेसपदानम्पि अत्थो दट्ठब्बो. इदं तथागतस्साति इदं सब्बेहि एतेहि पकारेहि अतीतानागतपच्चुप्पन्नानं कम्मन्तरविपाकन्तरानं यथाभूततो जाननञाणन्ति अत्थो. दुतियबलं.
ततिये सब्बत्थगामिनिन्ति सब्बगतिगामिनिञ्च अगतिगामिनिञ्च. पटिपदन्ति मग्गं. यथाभूतं पजानातीति बहूसुपि मनुस्सेसु पाणातिपातादीसु एकमेव अकुसलं एकतो करोन्तेसु इमस्स चेतना निरयगामिनी भविस्सति, इमस्स तिरच्छानयोनिगामिनी, इमस्स पेत्तिविसयगामिनी, निरयादीसुपि पनेसा एवरूपे एवरूपे ठाने एवञ्चेवञ्च विपाकं दस्सति, इमस्स पटिसन्धिं आकड्ढितुं न सक्कोति, अञ्ञेन कम्मेन दिन्नपटिसन्धिकस्स दुब्बलं उपधिवेपक्कं भविस्सति. बहूसु वा एकतो दानादिकुसलं, विपस्सनं वा पट्ठपेन्तेसु इमस्स चेतना मनुस्सगतिगामिनी भविस्सति, इमस्स देवगतिगामिनी, तत्थापि एवञ्चेवञ्च विपाकं दस्सति, इमस्स वा विपस्सना एकं मग्गं द्वे वा तयो वा चत्तारो वा पटिसम्भिदादिसहिते वा रहिते वा निप्फादेस्सति, इमस्स न कञ्चि पटिवेधं साधेस्सतीति-आदिना अनन्तेहि आकारेहि एकवत्थुस्मिम्पि उप्पन्नं कुसलाकुसलसङ्खातं सब्बत्थगामिनिपटिपदं अविपरीततो पजानातीति. ततियबलं. चतुत्थे अनेकधातुन्ति चक्खुधातु-आदीहि, कामधातु-आदीहि वा बहुधातुं. नानाधातुन्ति तासञ्ञेव धातूनं विलक्खणत्ता नानप्पकारं धातुं. लोकन्ति खन्धायतनधातुलोकं. यथाभूतं पजानातीति तासं तासं धातूनं खन्धायतनधातुविभङ्गादीसु वुत्तनयेन अनन्तप्पभेदं नानत्तं अविपरीततो पजानाति. न केवलञ्च तथागतो उपादिन्नकसङ्खारलोकस्सेव नानत्तं पजानाति, अथ खो अनुपादिन्नकसङ्खारलोकस्सापि पच्चेकबुद्धादीहि पटिविज्झितुं असक्कुणेय्यं नानत्तं पजानातियेव. तेहि उपादिन्नकलोकस्सापि नानत्तं एकदेसतोव जानन्ति, अनुपादिन्नस्स पन नेव जानन्ति, सब्बञ्ञुबुद्धस्सेवेतं विसयो. एवं हि इमाय नाम धातुया उस्सन्नाय इमेसं रुक्खगच्छलतादीनं, खन्धदण्डवल्लितचपत्तपुप्फफलादिनो सण्ठानवण्णगन्धरस-ओजाहि, देसकालेहि च अनन्तप्पभेदं नानत्तं, पथवीपब्बतादीनञ्च नानत्तं होतीति अनन्तेहि आकारेहि जानितुं सक्कोति, नाञ्ञेति. चतुत्थबलं. पञ्चमे नानाधिमुत्तिकन्ति हीनादीहि अधिमुत्तीहि नानाधिमुत्तिकभावं. यथाभूतं पजानातीति तीसुपि कालेसु हीनाधिमुत्तिका हीनाधिमुत्तिके एव सेवन्ति, पणीताधिमुत्तिका च पणीताधिमुत्तिके. तत्थापि अस्सद्धा अस्सद्धे, दुस्सीला दुस्सीले, मिच्छादिट्ठिका मिच्छादिट्ठिके, सद्धा सद्धे, सीलसुतचागपञ्ञादिसम्पन्ना च ते ते एव सेवन्तीति नानप्पकारतो जानाति. सद्धासीलादिसम्पन्ना हि तब्बिरहिते अत्तनो आचरियुपज्झायेपि न सेवन्ति, तेपि इतरे, अत्तना अत्तना पन सदिसे एव सेवन्तीति. पञ्चमबलं. छट्ठे परसत्तानन्ति पधानसत्तानं. परपुग्गलानन्ति ततो परेसं हीनसत्तानं. एकत्थमेव वा एतं पदद्वयं वेनेय्यवसेन द्विधा वुत्तं. इन्द्रियपरोपरियत्तन्ति सद्धादीनं इन्द्रियानं परभावञ्च अपरभावञ्च, वुद्धिञ्च हानिञ्चाति अत्थो. यथाभूतन्ति सब्बेसं सत्तानं आसयानुसयचरिताधिमुत्ति-आदीहि सद्धादि तिक्खिन्द्रियमुदिन्द्रियतं सब्बाकारतो जानाति. तत्थ आसयोति निवासट्ठानं, यत्थ सत्तानं चित्तसन्तानं निच्चं निवसति. सो दुविधो वट्टासयो विवट्टासयो च. तत्थ सस्सतुच्छेदवसेन पवत्तं सब्बं दिट्ठिगतं वट्टासयो नाम. सप्पच्चयनामरूपपरिग्गहतो पट्ठाय सब्बं विपस्सनाञाणं, मग्गञाणञ्च विवट्टासयो नाम. मग्गञाणम्पि हि “दसयिमे, भिक्खवे, अरियावासा, यदरिया आवसिंसू”ति-आदिवचनतो (a. नि. 10.19) आसयोव. इमं पन भगवा सत्तानं आसयं जानन्तो उभिन्नं दिट्ठिञाणानं अप्पवत्तिक्खणेपि जानाति एव. कामरागादिकिलेसाधिमुत्तञ्ञेव हि पुग्गलं भगवा तथेव जानाति. “अयं नेक्खम्मादि-अभिरतो विवट्टासयो”ति नेक्खम्मादिं सेवन्तञ्ञेव जानाति, “अयं कामादि-अभिरतो वट्टासयो”ति अनुसयचरितादिजाननेपि एसेव नयो. तत्थ अनुसयो कामरागानुसयादितो सत्तविधो. चरितन्ति तीहि द्वारेहि अभिसङ्खतलोकियकुसलाकुसलं. अधिमुत्तीति अज्झासयो. एवमेत्थ आसयानुसयञाणं, इन्द्रियपरोपरियत्तञाणञ्चाति द्वे ञाणानि एकतो हुत्वा एकं बलञाणं नाम जातन्ति. छट्ठबलं. सत्तमे झानविमोक्खसमाधिसमापत्तीनन्ति पठमादीनं चतुन्नं झानानं, “रूपी रूपानि पस्सती”ति-आदीनं अट्ठन्नं विमोक्खानं, सवितक्कसविचारादीनं तिण्णं समाधीनं, पठमज्झानसमापत्ति-आदीनं नवन्नं अनुपुब्बसमापत्तीनं. संकिलेसन्ति हानभागियधम्मं. वोदानन्ति विसेसभागियं धम्मं. वुट्ठानन्ति येन कारणेन झानादीहि वुट्ठहन्ति, तं कारणं. तं पन दुविधं वोदानम्पि भवङ्गम्पि. हेट्ठिमं हि पगुणं झानं अत्तनो वोदानवसेन उपरिमस्स झानस्स पदट्ठानतो “वुट्ठानन्”ति वुच्चति, तम्हा तम्हा पन समाधिम्हा भवङ्गवसेनेव वुट्ठानतो भवङ्गम्पि. निरोधतो पन फलसमापत्तियाव वुट्ठहन्ति. इदं पाळिमुत्तकवुट्ठानं नाम, तं सब्बं भगवा यथाभूतं सब्बाकारेन पजानाति. सत्तमबलं. अट्ठमे पुब्बेनिवासानुस्सतीति पुब्बेनिवुत्थक्खन्धानुस्सरणं, तं नामगोत्तवण्णाहारसुखदुक्खादीहि तत्थ तत्थ भवे विज्जमानेहि अनन्तेहि आकारेहि यथाभूतं पजानातीति. अट्ठमबलं. नवमे चुतूपपातन्ति चुतिञ्च उपपातञ्च, तं चवमान-उपपज्जमानहीनपणीतसुवण्णदुब्बण्णादितो अनन्तपभेदे यथाकम्मूपगे सत्ते दिब्बचक्खुञाणेन वण्णायतनग्गहणमुखेन दिस्वा सब्बाकारतो पजानातीति. नवमबलं. दसमे आसवानं खयन्ति आसवनिरोधं निब्बानं, तं अरहत्तमग्गञाणेन चतुसच्चपटिवेधतो पजानातीति. दसमबलं. इमानीति यानि हेट्ठा “तथागतस्स दस तथागतबलानी”ति अवोच, इमानि तानीति अप्पनं करोति. यस्मा चेतोपरियञाणादीनि सावकादीनम्पि यथारहं विज्जमानानिपि सविसयं किञ्चिदेव जानन्ति, न च सब्बाकारतो. बुद्धानं पन सब्बञ्ञुतञ्ञाणं विय सब्बधम्मेसु यथासकं विसये सब्बत्थ सब्बाकारतो एकक्खणे अप्पटिहतं पवत्तति, तस्मा “तथागतबलानी”ति वुच्चन्ति. यदि एवं सब्बञ्ञुतञ्ञाणस्सेवायं पभेदो होति, कस्मा पन “दसबलञाणानी”ति विसुं विभत्तानीति? विसयकिच्चभूमिभेदतो नेसं अञ्ञत्ता. दसबलञाणेसु हि पठमं कारणाकारणमेव जानाति, दुतियं कम्मन्तरविपाकन्तरमेव जानाति, ततियं कम्मपरिच्छेदमेव, चतुत्थं नानत्तकारणमेव, पञ्चमं सत्तानं अज्झासयाधिमुत्तिमेव, छट्ठं इन्द्रियानं तिक्खमुदुभावमेव, सत्तमं झानादीहि सद्धिं तेसं संकिलेसादिमेव, अट्ठमं पुब्बेनिवुत्थक्खन्धसन्ततिमेव, नवमं सत्तानं चुतिपटिसन्धिमेव, दसमं सच्चपरिच्छेदमेव, नाञ्ञं.
ѱणविभङ्गमातिकत्थवण्णना निट्ठिता.