4. Catuttho paricchedo
एकविधादिनिद्देसवण्णना
127. इतो परं पवक्खामि, नयमेकविधादिकं;
आभिधम्मिकभिक्खूनं, बुद्धिया पन वुद्धिया.
अहं इतो परं इतो परिच्छेदतो परं एकविधादिकं नयं आभिधम्मिकभिक्खूनं बुद्धिया वुद्धित्थाय पवक्खामि देसेस्सामि. 128. सब्बमेकविधं चित्तं, विजाननसभावतो सब्बं चित्तं विजाननसभावतो एकविधं, दुविधञ्च भवे चित्तं अहेतुकसहेतुकतो इदं चित्तं दुविधं भवेय्य. 129. पुञ्ञापुञ्ञविपाका हि, कामे दस च पञ्च च हि सच्चं कामे कामावचरे कुसलाकुसलविपाका दस पञ्च च किरिया तिस्सो इति सब्बे अट्ठारस चित्तुप्पादा अहेतुका. 130. अहेतुकतो चित्तुप्पादतो सेसा एकसत्तति चित्तुप्पादा सहेतुकाति सहेतुका नामाति महेसिना तादिना अविपरीतसभावेन हेतुवादिना पच्चयवादिना निद्दिट्ठा. 131. सवत्थुकावत्थुकतो सवत्थुक-अवत्थुकवसेन तथा उभयवसेन सवत्थुकवसेन, अवत्थुकवसेन च सब्बं वुत्तप्पकारेन च मानसं तिविधं होति. 132-4. सब्बो कामविपाको च, रूपे पञ्चदसापि च चित्तुप्पादा आदिमग्गो पठममग्गो हसितुप्पादो मनोधातुकिरियापि च दोमनस्सद्वयञ्चापि तेचत्तालीस मानसा विना वत्थुं वत्थुं वज्जेत्वा न उप्पज्जन्ति, एकन्तेन सवत्थुका नाम. अरूपावचरविपाका च एकन्तेन अवत्थुका, मया वुत्ततो चित्तुप्पादतो सेसानि द्वेचत्तालीस चित्तानि उभयथा सवत्थुकावत्थुकवसेन सियुं. 135. एकेकारम्मणं चित्तं, पञ्चारम्मणमेव च चित्तं छळारम्मणकञ्चेति एवं इमिना मया वुत्तप्पकारेनापि तिविधं चित्तं सिया. 136-8. विञ्ञाणानि च द्वे पञ्च, अट्ठ लोकुत्तरानि च अभिञ्ञामानसं ठपेत्वा सब्बं महग्गतञ्चेवाति तेचत्तालीस चित्तुप्पादा पन एकेकारम्मणा विञ्ञेय्या धीरेन. तत्थ चित्ते मनोधातुत्तयं पञ्चारम्मणं ईरितं भगवता. मया वुत्तचित्ततो सेसानि तेचत्तालीस चित्तानि छळारम्मणिकानि मतानि सत्थुना, तथा एवं चित्तं कुसलाकुसलादितो तिविधं. आदि-सद्देन अब्याकतं गहेतब्बं. 139. अहेतुकं चित्तं एकहेतुकञ्च चित्तं द्विहेतुकञ्च चित्तं तिहेतुकञ्च चित्तन्ति एवं इमिना पकारेन चित्तं चतुब्बिधं विभाविना विञ्ञातब्बं. 140-2. हेट्ठा मयापि निद्दिट्ठा अट्ठारस चित्तुप्पादा अहेतुका, विचिकिच्छुद्धच्चसंयुत्तं चित्तं एकहेतुकं एवं उदीरितं भगवता. कामे कामावचरे पुञ्ञविपाकक्रियतो कुसलवसेन च विपाकवसेन च किरियावसेन च द्वादसधा चित्तुप्पादा अकुसला च दसधा चाति बावीसति चित्तुप्पादा दुहेतुका. कामे कामावचरे पुञ्ञविपाकक्रियतो पुञ्ञवसेन च विपाकवसेन च किरियावसेन च द्वादसधा चित्तुप्पादा. सब्बं महग्गतञ्चेव अप्पमाणं लोकुत्तरचित्तञ्च तिहेतुकं. 143-50. रूपीरियापथविञ्ञत्ति-जनकाजनकादितोति रूप-इरियापथविञ्ञत्तिजनकवसेन रूप-इरियापथजनकवसेन च रूपजनकवसेन च तिकिच्चाजनकवसेन चाति-आदीहि पकारेहि सब्बं चित्तं चतुब्बिधं होति. तत्थ तस्मिं चित्ते द्वादसाकुसला, कामधातुया कुसला, तथा कामे दस किरिया, अभिञ्ञामानसं द्वयं, इमे बात्तिंस मानसा रूपानि समुट्ठापेन्ति, इरियापथं कप्पेन्ति, विञ्ञत्तिं जनयन्ति. कुसला महग्गतमानसा किरिया च महग्गतमानसा, अट्ठ अनासवचित्तानि, छब्बीसति च मानसा रूपानि समुट्ठापेन्ति, इरियापथं कप्पेन्ति. चोपनं न पापेन्ति विञ्ञत्तिं न जनयन्तीति अत्थो. इमे चित्तुप्पादा दुकिच्चनियता दस विञ्ञाणे ठपेत्वा द्वीसु भूमीसु विपाका मनोधातुद्वयसन्तीरणत्तयमहाविपाकरूपविपाकानं वसेन अट्ठारस पाका मनोधातु किरिया चेवाति इमानि एकूनवीसति चित्तानि रूपानि समुट्ठापेन्ति, इतरद्वयं न करोन्ति, पुन द्वेपञ्चविञ्ञाणा पठमं “दस विञ्ञाणे”ति वुत्तत्ता “पुना”ति वुत्ता. अरूपीसु विपाका च सब्बेसं सत्तानं पटिसन्धिचित्तञ्च अरहतो चुतिचित्तञ्च इमे सोळस मानसा तिकिच्चानि न करोन्ति. 151. एकद्वितिचतुट्ठान-पञ्चट्ठानप्पभेदतो एककिच्चद्विकिच्चतिकिच्चचतुकिच्चपञ्चकिच्चभेदेन पञ्चधा चित्तं पञ्चपकारं चित्तं पञ्चनिम्मललोचनो बुद्धो अक्खासि कथेसि. 152. कुसलाकुसला सब्बे, चित्तुप्पादा महाक्रिया;
महग्गता क्रिया चेव, चत्तारो फलमानसा.
153. सब्बेव पञ्चपञ्ञास चित्तुप्पादा जवनट्ठानतोयेव जवनकिच्चवसेनेव एकट्ठाने एककिच्चे निप्पपञ्चेन सत्थुना तण्हामानदिट्ठिविरहितेन सत्थुना नियामिता कथिता. 154. पुन द्वेपञ्चविञ्ञाणा चित्तुप्पादा दस्सने सवने तथा घायने सायनट्ठाने फुसने पटिपाटिया सत्थुना नियामिता. 155. मनोधातुत्तिकं आवज्जने पटिच्छने, एते अट्ठसट्ठि चित्तुप्पादा एकट्ठानिकतं एककिच्चभावं गता पत्ता भवन्ति. 156-8. चित्तद्वयं द्विट्ठानिकं नाम उदीरितं भगवता, सोमनस्सयुतं चित्तं पञ्चद्वारे सन्तीरणं सिया. छद्वारे तदालम्बणञ्च बलवारम्मणे अतिमहन्तारम्मणे सति सिया तथा वोट्ठब्बनं पञ्चद्वारेसु वोट्ठब्बनं होति. मनोद्वारेसु पन सब्बेसं आरम्मणानं आवज्जनं होति, इदं चित्तद्वयं द्विट्ठानिकं नाम होति. 159. पटिसन्धिया ठानतो पटिसन्धिया किच्चवसेन भवङ्गस्स ठानतो भवङ्गस्स किच्चवसेन चुतिया ठानतो चुतिया किच्चवसेन ते महग्गतविपाका नव तिट्ठानिका तिकिच्चाति मुनिना मता. 160-3. अट्ठ कामा महापाका, पटिसन्धिभवङ्गतो पटिसन्धिभवङ्गवसेन तदारम्मणतो चेव तदारम्मणवसेन च एव चुतिट्ठानवसेन च अट्ठ चित्तानि चतुट्ठानिकचित्तानि होन्ति, इति वचनं धीरो निद्दिसे, कुसलाकुसलपाकोपेक्खासहगतद्वयं पञ्चद्वारे सन्तीरणं भवे, छद्वारिकेसुपि बलवारम्मणे सति तदारम्मणता सिया. पटिसन्धिभवङ्गानं ठानवसेन च चुतिट्ठानवसेन च इदं चित्तद्वयं पञ्चट्ठानिकचित्तं नामाति उदीरितं मुनिना. 164. पञ्चकिच्चं द्वयं चित्तं, अट्ठकं पन चतुकिच्चं, नवकं तिकिच्चं, द्वे चित्तुप्पादा द्विकिच्चा, इमेसं इमेहि चित्तुप्पादेहि सेसं एककं किच्चं. 165. भवङ्गावज्जनञ्चेव, दस्सनं सम्पटिच्छनं;
सन्तीरणं वोट्ठब्बनं, जवनं भवति सत्तमं.
166. छब्बिधं होति तं छन्नं तं चित्तं छन्नं चक्खुसोतघानजिव्हाकायमनोविञ्ञाणानं पभेदतो छब्बिधं होति, चक्खुसोतघानजिव्हाकायमनोधातुमनोविञ्ञाणधातूनं सत्तन्नं वसेन चित्तं सत्तधा होति. 167. एकेकारम्मणं छक्कं, पञ्चारम्मणभेदतो छळारम्मणतो चेव छळारम्मणचित्तवसेन मनो चित्तं अट्ठविधं होति. 168. तत्थ तस्मिं चित्ते द्वेपञ्चविञ्ञाणा एकेकगोचरा होन्ति, द्वे चित्तुप्पादा रूपारम्मणिका, द्वे द्वे चित्तुप्पादा सद्दादिगोचरा. 169. पञ्चाभिञ्ञाविवज्जितं सब्बं महग्गतं, सब्बं लोकुत्तरञ्च इति इदं चित्तं एकेकारम्मणं भवे. 170. इदं छक्कं एकेकारम्मणं विभाविना ञेय्यं, मनोधातुत्तयं पञ्चारम्मणिकं नाम भवे. 171. कामावचरचित्तानि चत्तालीसं तथा एकेकं सब्बानि अभिञ्ञानि च छळारम्मणिकानीति छळारम्मणिकानि नाम पण्डितेन विञ्ञेय्यानि. 172. सत्तविञ्ञाणधातूसु पच्छिमं मनोविञ्ञाणधातुञ्च कुसलाकुसलाब्याकतवसेन तिधा कत्वा नवविधं चित्तं होति. 173. मनोविञ्ञाणधातुया भेदो पुञ्ञापुञ्ञवसेनेव विपाककिरियभेदतो छसत्ततिविधो होति. 174. मनोधातुं विपाककिरियभेदतो द्विधा कत्वा पुब्बे वुत्तेहि नवधा चित्तेहि मानसं दसधा होति. 175. पच्छिमं धातुद्वयं मनोधातुमनोविञ्ञाणधातुद्वयं, मनोधातुं कुसलविपाक-अकुसलविपाककिरियावसेन तिधा कत्वा, मनोविञ्ञाणधातुञ्च कुसलाकुसलाब्याकतवसेन तिविधा कत्वा चक्खुसोतघानजिव्हाकायविञ्ञाणेहि सह चित्तं एकादसविधं होति, इति इदं वचनं पण्डितो परिदीपये. 176. मनोविञ्ञाणधातुम्पि कुसलाकुसलादितो कुसलाकुसलविपाककिरियावसेन चतुधा विभजित्वान तं चित्तं चक्खुसोतघानजिव्हाकायविञ्ञाणेहि सह तिप्पकाराय मनोधातुया च सह द्वादसधापि धीरो वदे. 177-9. चित्तं चुद्दसट्ठानभेदेन चुद्दसधा भवे, पटिसन्धिया वसेन च भवङ्गवसेन च चुतिया वसेन च आवज्जनस्स वसेन च पञ्चन्नं दस्सनादीनं किच्चानं वसेन च सम्पटिच्छनचेतसो वसेन च सन्तीरणस्स वसेन च वोट्ठब्बनजवनानं वसेन च, यथा एवं तदारम्मणचित्तस्स वसेन चाति एवं इमिना पकारेन ठानभेदतो किच्चभेदेन चुद्दसधा चित्तं होति, इति इदं वचनं धीरो परिदीपये परिदीपेय्य. 180. भूमिपुग्गलनानत्तवसेन भूमिनानत्तवसेन, पुग्गलनानत्तवसेन च चित्तानं पवत्तितो इदं चित्तं बहुधा होति, इति वचनञ्च धीरो विभावये पकासेय्य. 181. इध इमस्मिं सासने यो भिक्खु मतिमा इमस्मिं एकविधादिनये कुसलो छेको होति, अभिधम्मे पवत्ता अत्था तस्स भिक्खुनो हत्थगता हत्थपविट्ठा आमलका विय सुद्धमणिका विय होन्ति.
इति अभिधम्मावतारटीकाय
एकविधादिनिद्देसवण्णना निट्ठिता.
Catuttho paricchedo.