18. अट्ठारसमो परिच्छेदो
दिट्ठिविसुद्धिनिद्देसवण्णना
1175. या सञ्जाननमत्तंव, सञ्ञा नीलादितो पनाति सा सञ्ञा नीलादिवसेन सञ्जाननमत्तंव करोति. लक्खणप्पटिवेधन्ति अनिच्चादिलक्खणपटिबुज्झनं. 1177. तं विञ्ञाणं उस्सक्कित्वा उद्धं सक्कं कत्वा सत्ते मग्गं पापेतुं न सक्कोति. 1178-9. सब्बेसं पन धम्मानं सभावपटिवेधनं अविपरीतवसेन पटिबुज्झनं पञ्ञाय लक्खणं. 1180. समाधि आसन्नकारणं एतायाति समाधासन्नकारणा. 1181. लक्खणेनेकधाति सब्बधम्मं पटिबुज्झनलक्खणेन पञ्ञाव एकधा वुत्ता. 1183. भूरिपञ्ञेनाति भूते अत्थे अविपरीते अत्थे रमतीति भूरि, भूरि पञ्ञा एतस्साति भूरिपञ्ञो, तेन. 1186-91. तीसु अत्थधम्मनिरुत्तीसु च ञाणेसु अत्थधम्मनिरुत्तीसु जातेसु ञाणेसु च ञाणं. यं किञ्चि पच्चयुप्पन्नं फलं धम्मजातं. भासितत्थोति पाळिया अत्थो. एते पञ्च धम्मा अत्थसञ्ञिता अत्थनामका. फलनिब्बत्तको हेतूति जननको पच्चयो. भासितन्ति पाळि. धम्मसञ्ञिताति धम्मनामका. सभावनिरुत्तीति अविपरीतवोहारो. परियत्तीति सिक्खनं. सवनाधिगमेहि पुब्बयोगेन पुब्बे पवत्तनाय. 1192. भूमिभूतेसूति विपस्सनाय भूमिभूतेसु. 1194. जननादितोति जाति-आदितो भीतेन पञ्ञा भावेतब्बा. 1203. एकासीतिया चित्तेनाति लोकुत्तरचित्तवज्जितेन विपस्सनाभूमिभूतेन एकासीतिया चित्तेन. 1208. सत्तसम्मोहघातत्थन्ति सत्तोति सम्मोहस्स विनासितत्थं. 1211. निरीहकन्ति ईहविरहितं ब्यापारविरहितं, दारुरज्जुसमायोगे. 1215. उभो भिज्जन्ति पच्चयाति अञ्ञमञ्ञपच्चयकारणा. 1225. अन्तद्वयन्ति कामसुखल्लिकानुयोग-अत्तकिलमथानुयोगद्वयं. भावयेति दिट्ठिविसुद्धिं वड्ढेय्य.
इति अभिधम्मावतारटीकाय
दिट्ठिविसुद्धिनिद्देसवण्णना निट्ठिता.
अट्ठारसमो परिच्छेदो.