9. हेवत्थिकथावण्णना
304. हेवत्थिकथायं “सब्बो धम्मो सकभावेन अत्थि परभावेन नत्थी”ति पवत्तो परवादीवादो यथा विभज्ज पटिपुच्छा वा न ब्याकातब्बो, एवं एकंसतो न ब्याकातब्बो विसेसाभावतो, केवलं ठपनीयपक्खे तिट्ठतीति अधिप्पायेनाह “अवत्तब्बुत्तरेना”ति. यथा हि सब्बे वादा सप्पटिवादावाति पटिञ्ञा भूतकथनत्ता अवत्तब्बुत्तरा उपेक्खितब्बा, एवमयम्पीति वेदितब्बं. तेनाह “उपेक्खितब्बेना”ति. अथ वा अवत्तब्बं उत्तरं अवत्तब्बुत्तरं. यथा अनिच्चवादिनं पति अनिच्चो सद्दो पच्चयाधीनवुत्तितोति, उत्तरं न वत्तब्बं सिद्धसाधनभावतो, एवं इधापि दट्ठब्बं. सिद्धसाधनञ्हि दड्ढस्स डहनसदिसत्ता निरत्थकमेव सिया, अट्ठकथायं पन यस्मा परवादिना येन सभावेन यो धम्मो अत्थि, तेनेव सभावेन सो विना कालभेदादिपरामसनेन नत्थीति पतिट्ठापीयति, तस्मा “अयोनिसो पतिट्ठापितत्ता”ति वुत्तं. एत्थ च “हेवत्थि, हेवं नत्थी”ति पटिजानन्तेन परवादिना यथा सपरभावेहि रूपादीनं अत्थिता पटिञ्ञाता, एवं कालदेसादिभेदेहिपि सा पटिञ्ञाता एव. तेनेवाह “अतीतं अनागतपच्चुप्पन्नवसेन, अनागतपच्चुप्पन्नानि वा अतीतादिवसेन नत्थी”ति. एवं सति निगण्ठाचेलकवादो परिदीपितो सिया. ते हि “सिया अत्थि, सिया नत्थि, सिया अत्थि च नत्थि चा”ति-आदिना सब्बपदत्थेसु पत्तभागे पटिजानन्ति. तत्थ यदि वत्थुनो सभावेनेव, देसकालसन्तानवसेन वा नत्थिता अधिप्पेता, तं सिद्धसाधनं सकवादिनोपि इच्छितत्ता. यस्स हि धम्मस्स यो सभावो, न सो ततो अञ्ञथा उपलब्भति. यदि उपलब्भेय्य, अञ्ञो एव सो सिया. न चेत्थ सामञ्ञलक्खणं निदस्सेतब्बं सलक्खणस्स अधिप्पेतत्ता तस्स नत्थिभावस्स अभावतो. यथा च परभावेन नत्थिताय न विवादो, एवं देसकालन्तरेसुपि इत्तरकालत्ता सङ्खारानं. न हि सङ्खारा देसन्तरं, कालन्तरं वा सङ्कमन्ति खणिकभावतो. एतेनेव परियायन्तरेन नत्थितापि पटिक्खित्ता वेदितब्बा. यथा च अत्थिता, नत्थिता विना कालभेदेन एकस्मिं धम्मे पतिट्ठं न लभन्ति अञ्ञमञ्ञविरुद्धत्ता, एवं सब्बदापि निच्चत्ता. यं पन ते वदन्ति “यथा सुवण्णं कटकादिरूपेन ठितं रुचकादिभावं आपज्जतीति निच्चानिच्चं. तञ्हि सुवण्णभावाविजहनतो निच्चं कटकादिभावहानितो अनिच्चं, एवं सब्बधम्मा”ति. ते इदं वत्तब्बा “किं कटकभावो कटकस्स, उदाहु सुवण्णस्सा”ति. यदि कटकस्स, सुवण्णनिरपेक्खो सिया तदञ्ञभावो विय. अथ सुवण्णस्स, निच्चकालं तत्थ उपलब्भेय्य सुवण्णभावो विय. न च सक्का उभिन्नं एकभावोति वत्तुं कटकविनासेपि सुवण्णाविनासतो. अथ मतं, सुवण्णकटकादीनं परियायीपरियायभावतो नायं दोसोति. यथा हि कटकपरियायनिरोधेन रुचकपरियायुप्पादेपि परियायी तथेव तिट्ठति, एवं मनुस्सपरियायनिरोधे देवपरियायुप्पादेपि परियायी जीवद्रब्यं तिट्ठतीति निच्चानिच्चं, तथा सब्बद्रब्यानीति. तयिदं अम्बं पुट्ठस्स लबुजब्याकरणं. यं स्वेव निच्चो अनिच्चोति वा वदन्तो अञ्ञत्थ निच्चतं अञ्ञत्थ अनिच्चतं पटिजानाति, अथ परियायपरियायीनं अनञ्ञता इच्छिता, एवं सति परियायोपि निच्चो सिया परियायिनो अनञ्ञत्ता परियायसरूपं विय, परियायी वा अनिच्चो परियायतो अनञ्ञत्ता परियायसरूपं वियाति. अथ नेसं अञ्ञा अनञ्ञता, एवञ्च सति वुत्तदोसद्वयानतिवत्ति. अपिच कोयं परियायो नाम, यदि सण्ठानं, सुवण्णो ताव होतु, कथं जीवद्रब्ये अरूपिभावतो. यदि तस्सपि सण्ठानवन्तं इच्छितं, तथा सतिस्स एकस्मिम्पि सत्तसन्ताने बहुता आपज्जति सरूपता च सण्ठानवन्तेसुपि पीळकादीसु तथादस्सनतो. अथ पवत्तिविसेसो, एवम्पि बहुता खणिकता च आपज्जति, तस्मा परियायसरूपमेव ताव पतिट्ठपेतब्बं. यं पन वुत्तं “सुवण्णं कटकादिरूपेन ठितन्”ति, तत्थ सम्पत्तियोगतो विञ्ञायमानेसु विसिट्ठेसु रूपगन्धरसफोट्ठब्बेसु किं एकं, उदाहु तेसं समुदायो, तब्बिनिमुत्तं वा धम्मन्तरं सुवण्णन्ति? तत्थ न ताव रूपादीसु एकेकं सुवण्णं तेन सुवण्णकिच्चासिद्धितो, नापि तब्बिनिमुत्तं धम्मन्तरं तादिसस्स अभावतो. अथ समुदायो, तं पन पञ्ञत्तिमत्तन्ति न तस्स निच्चता, नापि अनिच्चता सम्भवति. यथा च सुवण्णस्स, एवं कटकस्सपि पञ्ञत्तिमत्तत्ताति. तयिदं निदस्सनं परवादिनो जीवद्रब्यस्सपि पञ्ञत्तिमत्तं तस्सेव साधेतीति कुतो तस्स निच्चानिच्चताति अलमतिप्पपञ्चेन.
हेवत्थिकथावण्णना निट्ठिता.
महावग्गवण्णना निट्ठिता.